| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena pañcamo sūriyo pātubhavati. Pañcamassa, bhikkhave, sūriyassa pātubhāvā yojanasatikānipi mahāsamudde udakāni ogacchanti, dviyojanasatikānipi mahāsamudde udakāni ogacchanti, tiyojanasatikānipi, catuyojanasatikānipi, pañcayojanasatikānipi, chayojanasatikānipi, sattayojanasatikānipi mahāsamudde udakāni ogacchanti; sattatālampi mahāsamudde udakaṃ saṇṭhāti, chatālampi, pañcatālampi, catutālampi, titālampi, dvitālampi, tālamattampi mahāsamudde udakaṃ saṇṭhāti; sattaporisampi mahāsamudde udakaṃ saṇṭhāti, chaporisampi, pañcaporisampi, catuporisampi, tiporisampi, dviporisampi, porisampi [porisamattampi (syā.)], aḍḍhaporisampi, kaṭimattampi, jaṇṇukāmattampi, gopphakamattampi mahāsamudde udakaṃ saṇṭhāti. Seyyathāpi, bhikkhave, saradasamaye thullaphusitake deve vassante tattha tattha gopadesu [gopphakapadesesu (ka.)] udakāni ṭhitāni honti; evamevaṃ kho, bhikkhave, tattha tattha gopphakamattāni [gopadamattāni (sī. syā.)] mahāsamudde udakāni ṭhitāni honti. Pañcamassa, bhikkhave, sūriyassa pātubhāvā aṅgulipabbamattampi mahāsamudde udakaṃ na hoti. Evaṃ aniccā, bhikkhave, saṅkhārā - pe - alaṃ vimuccituṃ. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena pañcamo sūriyo pātubhavati. | (5) “There comes a time when, after a long time, a fifth sun appears. | |
| Pañcamassa, bhikkhave, sūriyassa pātubhāvā yojanasatikānipi mahāsamudde udakāni ogacchanti, dviyojanasatikānipi mahāsamudde udakāni ogacchanti, tiyojanasatikānipi, catuyojanasatikānipi, pañcayojanasatikānipi, chayojanasatikānipi, sattayojanasatikānipi mahāsamudde udakāni ogacchanti; sattatālampi mahāsamudde udakaṃ saṇṭhāti, chatālampi, pañcatālampi, catutālampi, titālampi, dvitālampi, tālamattampi mahāsamudde udakaṃ saṇṭhāti; sattaporisampi mahāsamudde udakaṃ saṇṭhāti, chaporisampi, pañcaporisampi, catuporisampi, tiporisampi, dviporisampi, porisampi [porisamattampi (syā.)], aḍḍhaporisampi, kaṭimattampi, jaṇṇukāmattampi, gopphakamattampi mahāsamudde udakaṃ saṇṭhāti. | With the appearance of the fifth sun, the waters in the great ocean sink by a hundred yojanas, two hundred yojanas … three hundred yojanas … seven hundred yojanas. The water left in the great ocean stands at the height of seven palm trees, at the height of six palm trees … five palm trees … four palm trees … three palm trees … two palm trees [102] … a mere palm tree. The water left in the great ocean stands at the height of seven fathoms … six fathoms … five fathoms … four fathoms … three fathoms … two fathoms … a fathom … half a fathom … up to the waist … up to the knees … up to the ankles. | |
| Seyyathāpi, bhikkhave, saradasamaye thullaphusitake deve vassante tattha tattha gopadesu [gopphakapadesesu (ka.)] udakāni ṭhitāni honti; evamevaṃ kho, bhikkhave, tattha tattha gopphakamattāni [gopadamattāni (sī. syā.)] mahāsamudde udakāni ṭhitāni honti. | Just as, in the autumn, when thick drops of rain are pouring down, the waters stand in the hoof prints of cattle here and there, so the waters left in the great ocean will stand here and there [in pools] the size of the hoof prints of cattle. | |
| Pañcamassa, bhikkhave, sūriyassa pātubhāvā aṅgulipabbamattampi mahāsamudde udakaṃ na hoti. | With the appearance of the fifth sun, the water left in the great ocean is not enough even to reach the joints of one’s fingers. | |
| Evaṃ aniccā, bhikkhave, saṅkhārā - pe - alaṃ vimuccituṃ. | So impermanent are conditioned phenomena…. It is enough to be liberated from them. |