| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU | 
| Закладка | 
 "Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tatiyo sūriyo pātubhavati. Tatiyassa, bhikkhave, sūriyassa pātubhāvā yā kāci mahānadiyo, seyyathidaṃ – gaṅgā, yamunā, aciravatī, sarabhū, mahī, tā ussussanti visussanti, na bhavanti. Evaṃ aniccā, bhikkhave, saṅkhārā - pe - alaṃ vimuccituṃ.  | 
| пали | english - Бхиккху Бодхи | Комментарии | 
| "Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tatiyo sūriyo pātubhavati. | (3) “There comes a time when, after a long time, a third sun appears. | |
| Tatiyassa, bhikkhave, sūriyassa pātubhāvā yā kāci mahānadiyo, seyyathidaṃ – gaṅgā, yamunā, aciravatī, sarabhū, mahī, tā ussussanti visussanti, na bhavanti. | With the appearance of the third sun, the great rivers—the Ganges, the Yamunā, the Aciravatī, the Sarabhū, and the Mahī—dry up and evaporate and no longer exist. | |
| Evaṃ aniccā, bhikkhave, saṅkhārā - pe - alaṃ vimuccituṃ. | So impermanent are conditioned phenomena…. It is enough to be liberated from them. |