| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU | 
| Закладка | 
 "Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena dutiyo sūriyo pātubhavati. Dutiyassa, bhikkhave, sūriyassa pātubhāvā yā kāci kunnadiyo kusobbhā [kussubbho (sī.), kussobbhā (syā.)] tā ussussanti visussanti, na bhavanti. Evaṃ aniccā, bhikkhave, saṅkhārā - pe - alaṃ vimuccituṃ.  | 
| пали | english - Бхиккху Бодхи | Комментарии | 
| "Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena dutiyo sūriyo pātubhavati. | (2) “There comes a time when, after a long time, a second sun appears. | |
| Dutiyassa, bhikkhave, sūriyassa pātubhāvā yā kāci kunnadiyo kusobbhā [kussubbho (sī.), kussobbhā (syā.)] tā ussussanti visussanti, na bhavanti. | With the appearance of the second sun, the small rivers and lakes dry up and evaporate and no longer [101] exist. | |
| Evaṃ aniccā, bhikkhave, saṅkhārā - pe - alaṃ vimuccituṃ. | 1072So impermanent are conditioned phenomena…. It is enough to be liberated from them. |