| пали |
english - Бхиккху Бодхи |
Комментарии |
|
"Tamenaṃ sabrahmacārī ovadanti anusāsanti – 'appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
His fellow monks then exhort and instruct him : 'Friend, the Blessed One has stated that sensual pleasures provide little gratification, much suffering and anguish, and that the danger in them is more.
|
|
|
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
With the simile of the skeleton ...
|
|
|
Maṃsapesūpamā kāmā vuttā bhagavatā - pe - tiṇukkūpamā kāmā vuttā bhagavatā… aṅgārakāsūpamā kāmā vuttā bhagavatā… supinakūpamā kāmā vuttā bhagavatā… yācitakūpamā kāmā vuttā bhagavatā… rukkhaphalūpamā kāmā vuttā bhagavatā… asisūnūpamā kāmā vuttā bhagavatā… sattisūlūpamā kāmā vuttā bhagavatā… sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
...with the simile of the snake's head, the Blessed One has stated that sensual pleasures provide little gratification, much suffering and anguish, and that the danger in them is more.
|
|
|
Abhiramatāyasmā brahmacariye; māyasmā sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattī"'ti.
|
Enjoy the spiritual life. Do not think you are unable to follow the training, give it up, and revert to the lower life.’
|
|