пали |
english - Бхиккху Бодхи |
Комментарии |
"Tamenaṃ sabrahmacārī ovadanti anusāsanti – 'appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā [bahūpāyāsā (sī. syā. kaṃ. pī.) pāci. 417; cūḷava. 65; ma. ni. 1.234], ādīnavo ettha bhiyyo.
|
His fellow monks then exhort, and instruct him : 'Friend, the Blessed One has stated that sensual pleasures provide little gratification, much suffering and anguish, and that the danger in them is more.
|
|
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
With the simile of the skeleton the Blessed One has stated that sensual pleasures provide little gratification, much suffering and anguish, and that the danger in them is more.
|
|
Maṃsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
With the simile of the piece of meat.
|
|
Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
With the simile of the grass torch ...
|
|
Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
with the simile of the charcoal pit ...
|
|
Supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
with the simile of the dream ...
|
|
Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
with the simile of the borrowed goods ...
|
|
Rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
with the simile of fruits on a tree ...
|
|
Asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
with the simile of the butcher's knife and block ...
|
|
Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
with the simile of the sword stake ...
|
|
Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
with the simile of the snake's head, the Blessed One has stated that sensual pleasures provide little gratification, much suffering and anguish, and that the danger in them is more.
|
|
Abhiramatāyasmā brahmacariye; māyasmā sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattī"'ti.
|
Enjoy the spiritual life. Do not think you are unable to follow the training, give it up, and revert to the lower life.’
|
Здесь сказано не do not think, а "пусть почтенный не декларирует свою слабость в обучении, не оставляет обучение, не возвращается к низшей жизни"
Все комментарии (1)
|