Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.76 Второе наставление о воине
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 5.76 Второе наставление о воине Далее >>
Закладка

"Puna caparaṃ, bhikkhave, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena pariḍayhateva kāyena pariḍayhati cetasā. Tassa evaṃ hoti – 'yaṃnūnāhaṃ ārāmaṃ gantvā bhikkhūnaṃ āroceyyaṃ – rāgapariyuṭṭhitomhi, āvuso, rāgapareto, na sakkomi brahmacariyaṃ sandhāretuṃ; sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī'ti. So ārāmaṃ gantvā bhikkhūnaṃ āroceti – 'rāgapariyuṭṭhitomhi, āvuso, rāgapareto, na sakkomi brahmacariyaṃ sandhāretuṃ; sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī"'ti.

пали english - Бхиккху Бодхи Комментарии
"Puna caparaṃ, bhikkhave, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. "Again, some bhikkhu dwells in dependence upon a certain village or town.
So pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. In the morning, he dresses, takes his robe and bowl, and enters that village or town for alms ...
So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā.
Tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. [and] lust invades his mind.
So rāgānuddhaṃsitena cittena pariḍayhateva kāyena pariḍayhati cetasā. With his mind invaded by lust, he burns bodily and mentally [with the fever of lust].
Tassa evaṃ hoti – 'yaṃnūnāhaṃ ārāmaṃ gantvā bhikkhūnaṃ āroceyyaṃ – rāgapariyuṭṭhitomhi, āvuso, rāgapareto, na sakkomi brahmacariyaṃ sandhāretuṃ; sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī'ti. He thinks: 'Let me return to the monastery and inform the bhikkhus: "Friends, I am obsessed by lust, oppressed by lust. I cannot maintain the spiritual life. Having disclosed my weakness in the training, I will give up the training and revert to the lower life.'"
So ārāmaṃ gantvā bhikkhūnaṃ āroceti – 'rāgapariyuṭṭhitomhi, āvuso, rāgapareto, na sakkomi brahmacariyaṃ sandhāretuṃ; sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī"'ti. He returns to the monastery and informs the bhikkhus: 'Friends, I am obsessed by lust, oppressed by lust. I cannot maintain the spiritual life. Having disclosed my weakness in the training, I will give up the training and revert to the lower life.’