Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.75 Первое наставление о воине
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 5.75 Первое наставление о воине
Закладка

"Seyyathāpi so, bhikkhave, yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussāraṇaṃ, sahati sampahāraṃ, so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. Ime kho, bhikkhave, pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsū"ti. Pañcamaṃ.

пали english - Бхиккху Бодхи Комментарии
"Seyyathāpi so, bhikkhave, yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussāraṇaṃ, sahati sampahāraṃ, so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. "Bhikkhus, I say that this person is like the warrior who can endure the cloud of dust, the crests of the standards, the uproar, and the blow, and who, having triumphed in that battle, emerges victorious and settles at the head of the battlefield.
Evarūpopi, bhikkhave, idhekacco puggalo hoti. There is, bhikkhus, such a person here.
Ayaṃ, bhikkhave, pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. This is the fifth kind of person similar to a warrior found among the bhikkhus.
Ime kho, bhikkhave, pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsū"ti. "These are the five kinds of persons similar to warriors found among the bhikkhus."
Pañcamaṃ.