Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Puna caparaṃ, bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussāraṇaṃ, sahati sampahāraṃ. So taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ, bhikkhave, pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ. Ime kho, bhikkhave, pañca yodhājīvā santo saṃvijjamānā lokasmiṃ. |
пали | english - Бхиккху Бодхи | Комментарии |
"Puna caparaṃ, bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussāraṇaṃ, sahati sampahāraṃ. | "Again, some warrior can endure the cloud of dust, the crests of the standards, the uproar, and the blows. | |
So taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. | Having triumphed in that battle, he emerges victorious and settles at the head of the battlefield. | |
Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. | There is, bhikkhus, such a warrior here. | |
Ayaṃ, bhikkhave, pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ. | This is the fifth kind of warrior found in the world. | |
Ime kho, bhikkhave, pañca yodhājīvā santo saṃvijjamānā lokasmiṃ. | "These are the five kinds of warriors found in the world. |