Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.67 Наставление о королевских змеиных кланах
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
АН 4.67 Наставление о королевских змеиных кланах Далее >>
Закладка

67. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato hoti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "idha, bhante, sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato"ti.

пали Пали - monpiti formatted english - Бхиккху Бодхи русский - khantibalo Комментарии
67.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme On one occasion the Blessed One was dwelling at Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s Park. Однажды Благословенный находился в Саваттхи, в роще Джеты, в монастыре Анатхапиндики.
Tena kho pana samayena sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato hoti. tena kho pana samayena sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato hoti Now on that occasion, in Sāvatthī, a certain bhikkhu had been bitten by a snake and had died.758 В то время в Саваттхи один монах умер от укуса змеи.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekam'antaṃ nisīdiṃsu Then a number of bhikkhus approached the Blessed One, paid homage to him, sat down to one side, И вот однажды большая группа монахов пришла к Благословенному и поклонившись ему по прибытии, села в стороне.
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "idha, bhante, sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato"ti. еkam'antaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "idha, bhante, sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato"ti and said: “Bhante, a certain bhikkhu here in Sāvatthī was bitten by a snake and died.” Сидя в стороне, эти монахи так сказали Благословенному: "О досточтимый, совсем недавно в Саваттхи один монах умер от укуса змеи."