пали |
Пали - monpiti formatted |
english - Бхиккху Бодхи |
русский - khantibalo |
Комментарии |
67.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme
|
On one occasion the Blessed One was dwelling at Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s Park.
|
Однажды Благословенный находился в Саваттхи, в роще Джеты, в монастыре Анатхапиндики.
|
|
Tena kho pana samayena sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato hoti.
|
tena kho pana samayena sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato hoti
|
Now on that occasion, in Sāvatthī, a certain bhikkhu had been bitten by a snake and had died.758
|
В то время в Саваттхи один монах умер от укуса змеи.
|
|
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
|
atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekam'antaṃ nisīdiṃsu
|
Then a number of bhikkhus approached the Blessed One, paid homage to him, sat down to one side,
|
И вот однажды большая группа монахов пришла к Благословенному и поклонившись ему по прибытии, села в стороне.
|
|
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "idha, bhante, sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato"ti.
|
еkam'antaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "idha, bhante, sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato"ti
|
and said: “Bhante, a certain bhikkhu here in Sāvatthī was bitten by a snake and died.”
|
Сидя в стороне, эти монахи так сказали Благословенному: "О досточтимый, совсем недавно в Саваттхи один монах умер от укуса змеи."
|
|