Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.38 Отступивший
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
АН 4.38 Отступивший Далее >>
Закладка

38. "Panuṇṇapaccekasacco [paṇunnapaccekasacco (?)], bhikkhave, bhikkhu 'samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīno'ti vuccati. Kathañca, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti? Idha, bhikkhave, bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni, seyyathidaṃ – sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; sabbāni tāni nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṃ kho, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti.

пали english - Бхиккху Бодхи Комментарии
38."Panuṇṇapaccekasacco [paṇunnapaccekasacco (?)], bhikkhave, bhikkhu 'samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīno'ti vuccati. "Bhikkhus, a bhikkhu who has dispelled personal truths, totally renounced seeking, and tranquilized bodily activity is said to have drawn back. В словаре есть paṭilīna https://tipitaka.theravada.su/term/pa%E1%B9%ADil%C4%ABna в статье сказано, что есть вариант и с простым t
Все комментарии (2)
Kathañca, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti? "And how, bhikkhus, has a bhikkhu dispelled personal truths?
Idha, bhikkhave, bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni, seyyathidaṃ – sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; sabbāni tāni nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Here, whatever ordinary personal truths may be held by ordinary ascetics and brahmins—that is, 'The world is eternal' or 'The world is not eternal'; 'The world is finite' or 'The .world is infinite'; 'The soul and the body are the same' or 'The soul is one thing, the body another'; 'The Tathagata exists after death,' or 'The Tathagata does not exist after death/ or 'The Tathagata both exists and does not exist after death/ or 'The Tathagata neither exists nor does not exist after death'—a bhikkhu has discarded and dispelled them all, given them up, rejected them, let go of them, abandoned and relinquished them.
Evaṃ kho, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti. It is in this way that a bhikkhu has dispelled personal truths.