| пали | Комментарии |
|
190.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde.
|
|
|
Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti.
|
|
|
Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi –
|
|
|
"Apalāpāyaṃ, bhikkhave, parisā nippalāpāyaṃ, bhikkhave, parisā suddhā sāre patiṭṭhitā.
|
|
|
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho, tathārūpāyaṃ, bhikkhave, parisā.
|
|
|
Yathārūpā parisā dullabhā dassanāyapi lokasmiṃ, tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho, tathārūpāyaṃ, bhikkhave, parisā.
|
|
|
Yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa, tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho, tathārūpāyaṃ, bhikkhave, parisā.
|
|
|
Yathārūpāya parisāya appaṃ dinnaṃ bahu hoti bahu dinnaṃ bahutaraṃ, tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho, tathārūpāyaṃ, bhikkhave, parisā.
|
|
|
Yathārūpaṃ parisaṃ alaṃ yojanagaṇanānipi dassanāya gantuṃ api puṭosenāpi, tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho, (tathārūpāyaṃ, bhikkhave, parisā) [( ) sī. syā. kaṃ. pī. potthakesu natthi].
|
|
|
"Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe devappattā viharanti; santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe brahmappattā viharanti; santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe āneñjappattā viharanti; santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe ariyappattā viharanti.
|
|
|
"Kathañca, bhikkhave, bhikkhu devappatto hoti?
|
|
|
Idha, bhikkhave, bhikkhu vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ upasampajja viharati.
|
|
|
Evaṃ kho, bhikkhave, bhikkhu devappatto hoti.
|
|
|
"Kathañca, bhikkhave, bhikkhu brahmappatto hoti?
|
|
|
Idha, bhikkhave, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ.
|
|
|
Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
|
|
|
Karuṇā… muditā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ.
|
|
|
Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
|
|
|
Evaṃ kho, bhikkhave, bhikkhu brahmappatto hoti.
|
|
|
"Kathañca, bhikkhave, bhikkhu āneñjappatto hoti?
|
|
|
Idha, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati.
|
|
|
Sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati.
|
|
|
Sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati.
|
|
|
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.
|
|
|
Evaṃ kho, bhikkhave, bhikkhu āneñjappatto hoti.
|
|
|
"Kathañca, bhikkhave, bhikkhu ariyappatto hoti?
|
|
|
Idha, bhikkhave, bhikkhu 'idaṃ dukkha'nti yathābhūtaṃ pajānāti - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.
|
|
|
Evaṃ kho, bhikkhave, bhikkhu ariyappatto hotī"ti.
|
|
|
Dasamaṃ.
|
|
|
Brāhmaṇavaggo [yodhājīvavaggo (sī. syā. kaṃ. pī.)] catuttho.
|
|
|
Tassuddānaṃ –
|
|
|
Yodhā pāṭibhogasutaṃ, abhayaṃ brāhmaṇasaccena pañcamaṃ;
|
|
|
Ummaggavassakāro, upako sacchikiriyā ca uposathoti.
|
|