|
176."Saddho, bhikkhave, bhikkhu evaṃ sammā āyācamāno āyāceyya – 'tādiso homi yādisā sāriputtamoggallānā'ti [a. ni. 2.131 idaṃ suttaṃ āgataṃ].
|
|
|
Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ, yadidaṃ sāriputtamoggallānā.
|
|
|
"Saddhā, bhikkhave, bhikkhunī evaṃ sammā āyācamānā āyāceyya – 'tādisā homi yādisā khemā ca bhikkhunī uppalavaṇṇā cā'ti.
|
|
|
Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ, yadidaṃ khemā ca bhikkhunī uppalavaṇṇā ca.
|
|
|
"Saddho, bhikkhave, upāsako evaṃ sammā āyācamāno āyāceyya – 'tādiso homi yādiso citto ca gahapati hatthako ca āḷavako'ti.
|
|
|
Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ, yadidaṃ citto ca gahapati hatthako ca āḷavako.
|
|
|
"Saddhā, bhikkhave, upāsikā evaṃ sammā āyācamānā āyāceyya – 'tādisā homi yādisā khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā'ti.
|
|
|
Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ, yadidaṃ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā"ti.
|
|