Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 2. Книга двоек >> АН 2.33-42 Глава о спокойном уме
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 2.33-42 Глава о спокойном уме Далее >>
Закладка

"Yasmiṃ, bhikkhave, samaye rājāno balavanto honti, corā tasmiṃ samaye dubbalā honti. Tasmiṃ, bhikkhave, samaye rañño phāsu hoti atiyātuṃ vā niyyātuṃ vā paccantime vā janapade anusaññātuṃ. Brāhmaṇagahapatikānampi tasmiṃ samaye phāsu hoti atiyātuṃ vā niyyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ. Evamevaṃ kho, bhikkhave, yasmiṃ samaye pesalā bhikkhū balavanto honti, pāpabhikkhū tasmiṃ samaye dubbalā honti. Tasmiṃ, bhikkhave, samaye pāpabhikkhū tuṇhībhūtā tuṇhībhūtāva saṅghamajjhe saṅkasāyanti, yena vā pana tena pakkamanti [papatanti (sī. syā. kaṃ. pī.)]. Tayidaṃ, bhikkhave, hoti bahujanahitāya bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussāna"nti.

пали english - Бхиккху Бодхи Комментарии
"Yasmiṃ, bhikkhave, samaye rājāno balavanto honti, corā tasmiṃ samaye dubbalā honti. “Bhikkhus, when kings are strong, robbers are weak.
Tasmiṃ, bhikkhave, samaye rañño phāsu hoti atiyātuṃ vā niyyātuṃ vā paccantime vā janapade anusaññātuṃ. At that time the king is at ease when re-entering [his capital], and when going out, and when touring the outlying provinces.
Brāhmaṇagahapatikānampi tasmiṃ samaye phāsu hoti atiyātuṃ vā niyyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ. At that time brahmins and householders, too, are at ease when reentering [their towns and villages], and when going out, and when attending to work outside.
Evamevaṃ kho, bhikkhave, yasmiṃ samaye pesalā bhikkhū balavanto honti, pāpabhikkhū tasmiṃ samaye dubbalā honti. “So too, when well-behaved bhikkhus are strong, evil bhikkhus are weak.
Tasmiṃ, bhikkhave, samaye pāpabhikkhū tuṇhībhūtā tuṇhībhūtāva saṅghamajjhe saṅkasāyanti, yena vā pana tena pakkamanti [papatanti (sī. syā. kaṃ. pī.)]. At that time the evil bhikkhus sit silently in the midst of the Saṅgha or they depart for other regions.273
Tayidaṃ, bhikkhave, hoti bahujanahitāya bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussāna"nti. This is for the welfare of many people, for the happiness of many people, for the good, welfare, and happiness of many people, of devas and human beings.”