Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 2. Книга двоек >> АН 2.33-42 Глава о спокойном уме
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 2.33-42 Глава о спокойном уме Далее >>
Закладка

40. "Yasmiṃ, bhikkhave, samaye corā balavanto honti, rājāno tasmiṃ samaye dubbalā honti. Tasmiṃ, bhikkhave, samaye rañño na phāsu hoti atiyātuṃ vā niyyātuṃ vā paccantime vā janapade anusaññātuṃ. Brāhmaṇagahapatikānampi tasmiṃ samaye na phāsu hoti atiyātuṃ vā niyyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ. Evamevaṃ kho, bhikkhave, yasmiṃ samaye pāpabhikkhū balavanto honti, pesalā bhikkhū tasmiṃ samaye dubbalā honti. Tasmiṃ, bhikkhave, samaye pesalā bhikkhū tuṇhībhūtā tuṇhībhūtāva saṅghamajjhe saṅkasāyanti [saṅkamma jhāyanti (ka.), sañcāyanti (sī. aṭṭha.)] paccantime vā janapade acchanti [bhajanti (sī. syā. kaṃ. pī.)]. Tayidaṃ, bhikkhave, hoti bahujanāhitāya bahujanāsukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.

пали english - Бхиккху Бодхи Комментарии
40."Yasmiṃ, bhikkhave, samaye corā balavanto honti, rājāno tasmiṃ samaye dubbalā honti. “Bhikkhus, when robbers are strong, kings are weak.
Tasmiṃ, bhikkhave, samaye rañño na phāsu hoti atiyātuṃ vā niyyātuṃ vā paccantime vā janapade anusaññātuṃ. At that time the king is not at ease when re-entering [his capital], or when going out, or when touring the outlying provinces.
Brāhmaṇagahapatikānampi tasmiṃ samaye na phāsu hoti atiyātuṃ vā niyyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ. At that time brahmins and householders, too, are not at ease when re-entering [their towns and villages], or when going out, or when attending to work outside.
Evamevaṃ kho, bhikkhave, yasmiṃ samaye pāpabhikkhū balavanto honti, pesalā bhikkhū tasmiṃ samaye dubbalā honti. “So too, when evil bhikkhus are strong, well-behaved bhikkhus are weak.
Tasmiṃ, bhikkhave, samaye pesalā bhikkhū tuṇhībhūtā tuṇhībhūtāva saṅghamajjhe saṅkasāyanti [saṅkamma jhāyanti (ka.), sañcāyanti (sī. aṭṭha.)] paccantime vā janapade acchanti [bhajanti (sī. syā. kaṃ. pī.)]. At that time the well-behaved bhikkhus sit silently in the midst of the Saṅgha or they resort to the outlying provinces.
Tayidaṃ, bhikkhave, hoti bahujanāhitāya bahujanāsukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. This is for the harm of many people, for the unhappiness of many people, for the ruin, harm, and suffering of many people, of devas and human beings. [69]