| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
24. "'Dveme, bhikkhave, tathāgataṃ abbhācikkhanti. Katame dve? Yo ca abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ abbhācikkhantī'ti. 'Dveme, bhikkhave, tathāgataṃ nābbhācikkhanti. Katame dve? Yo ca abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ nābbhācikkhantī"'ti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| 24."'Dveme, bhikkhave, tathāgataṃ abbhācikkhanti. | "Monks, these two slander the Tathagata. | |
| Katame dve? | Which two? | |
| Yo ca abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. | He who explains a discourse whose meaning needs to be inferred as one whose meaning has already been fully drawn out. And he who explains a discourse whose meaning has already been fully drawn out as one whose meaning needs to be inferred. | |
| Ime kho, bhikkhave, dve tathāgataṃ abbhācikkhantī'ti. | These are two who slander the Tathagata." | |
| 'Dveme, bhikkhave, tathāgataṃ nābbhācikkhanti. | ||
| Katame dve? | ||
| Yo ca abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti. | ||
| Ime kho, bhikkhave, dve tathāgataṃ nābbhācikkhantī"'ti. |