| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Atha kho āyasmā ānando bhagavato santike imā dasa saññā uggahetvā yenāyasmā girimānando tenupasaṅkami; upasaṅkamitvā āyasmato girimānandassa imā dasa saññā abhāsi. Atha kho āyasmato girimānandassa dasa saññā sutvā so ābādho ṭhānaso paṭippassambhi. Vuṭṭhahi cāyasmā girimānando tamhā ābādhā. Tathā pahīno ca panāyasmato girimānandassa so ābādho ahosī"ti. Dasamaṃ. |
| пали | Пали - monpiti formatted | english - Nyanamoli thera | english - Thanissaro bhikkhu | русский - khantibalo | Комментарии |
| Atha kho āyasmā ānando bhagavato santike imā dasa saññā uggahetvā yenāyasmā girimānando tenupasaṅkami; upasaṅkamitvā āyasmato girimānandassa imā dasa saññā abhāsi. | atha'kho āyasmā ānando bhagavato santike imā dasa saññā uggahetvā yenāyasmā girimānando tenupasaṅkami upasaṅkamitvā āyasmato girimānandassa imā dasa saññā abhāsi | Then, when the Venerable Ānanda had learnt these ten contemplations from the Blessed One, he went to the Venerable Girimānanda and told them to him. | Then Ven. Ananda, having learned these ten perceptions in the Blessed One's presence, went to Ven. Girimananda and told them to him. | Тогда почтенный Ананда, услышав эти десять распознаваний от Благословенного, отправился к почтенному Гиримананде. Придя он пересказал почтенному Гиримананде эти десять распознаваний. |
Дословно "вблизи Благословенного" или "рядом с Благословенным". Все комментарии (1) |
| Atha kho āyasmato girimānandassa dasa saññā sutvā so ābādho ṭhānaso paṭippassambhi. | atha'kho āyasmato girimānandassa imā dasa saññā sutvā so ābādho ṭhānaso paṭipassambhi | Then, when the Venerable Girimānanda had heard these ten contemplations, his affliction was immediately cured. | As Ven. Girimananda heard these ten perceptions, his disease was allayed. | Когда почтенный Гиримананда выслушал эти десять распознаваний, его недуг тут же отступил. | |
| Vuṭṭhahi cāyasmā girimānando tamhā ābādhā. | vuṭṭhahi cāyasmā girimānando tamhā ābādhā, | The Venerable Girimānanda rose from that affliction, | And Ven. Girimananda recovered from his disease. | И почтенный Гиримананда выздоровел от своей болезни. |
В CST ошибка - вместо точки запятая должна быть. Все комментарии (1) |
| Tathā pahīno ca panāyasmato girimānandassa so ābādho ahosī"ti. | tathāpahīno ca panāyasmato girimānandassa so ābādho ahosīti | and that is how his affliction was cured. | That was how Ven. Girimananda's disease was abandoned. | Вот каким образом прошла болезнь почтенного Гиримананды. | |
| Dasamaṃ. |