Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.60 Наставление Гиримананде
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
АН 10.60 Наставление Гиримананде Далее >>
Закладка

60. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā girimānando ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

пали Пали - monpiti formatted english - Nyanamoli thera english - Thanissaro bhikkhu русский - khantibalo Комментарии
60.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. evam'me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme Thus I heard. At one time the Blessed One was living at Sāvatthī, in Jeta’s grove, Anāthapiṇḍika’s Park. I have heard that on one occasion the Blessed One was staying near Savatthi, in Jeta's Grove, Anathapindika's monastery. Так я слышал: однажды Благословенный находился недалеко от Саваттхи, в роще Джеты, в монастыре Анатхапиндики.
Tena kho pana samayena āyasmā girimānando ābādhiko hoti dukkhito bāḷhagilāno. tena kho pana samayena āyasmā girimānando ābādhiko hoti dukkhito bāḷha'gilāno But on that occasion the Venerable Girimānanda was afflicted, suffering and gravely ill. And on that occasion Ven. Girimananda was diseased, in pain, severely ill. И в то время почтенный Гиримананда был поражён недугом, страдал и болезнь его была серьёзна.
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. atha'kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekam'antaṃ nisīdi Then the Venerable Ānanda went to the Blessed One and after paying homage to him sat down at one side. Then Ven. Ananda went to the Blessed One and, on arrival, having bowed down to him, sat to one side. Тогда почтенный Ананда пошел к Благословенному, придя к нему, он поклонился и сел в одной стороне.
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ekam'antaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca When he had done so, the Venerable Ānanda said to the Blessed One. As he was sitting there he said to the Blessed One, Сидя в одной стороне, он обратился к Благословенному с такими словами: