| пали |
Пали - monpiti formatted |
english - Nyanamoli thera |
english - Thanissaro bhikkhu |
русский - khantibalo |
Комментарии |
|
60.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
evam'me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme
|
Thus I heard. At one time the Blessed One was living at Sāvatthī, in Jeta’s grove, Anāthapiṇḍika’s Park.
|
I have heard that on one occasion the Blessed One was staying near Savatthi, in Jeta's Grove, Anathapindika's monastery.
|
Так я слышал: однажды Благословенный находился недалеко от Саваттхи, в роще Джеты, в монастыре Анатхапиндики.
|
|
|
Tena kho pana samayena āyasmā girimānando ābādhiko hoti dukkhito bāḷhagilāno.
|
tena kho pana samayena āyasmā girimānando ābādhiko hoti dukkhito bāḷha'gilāno
|
But on that occasion the Venerable Girimānanda was afflicted, suffering and gravely ill.
|
And on that occasion Ven. Girimananda was diseased, in pain, severely ill.
|
И в то время почтенный Гиримананда был поражён недугом, страдал и болезнь его была серьёзна.
|
|
|
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
atha'kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekam'antaṃ nisīdi
|
Then the Venerable Ānanda went to the Blessed One and after paying homage to him sat down at one side.
|
Then Ven. Ananda went to the Blessed One and, on arrival, having bowed down to him, sat to one side.
|
Тогда почтенный Ананда пошел к Благословенному, придя к нему, он поклонился и сел в одной стороне.
|
|
|
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
|
ekam'antaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca
|
When he had done so, the Venerable Ānanda said to the Blessed One.
|
As he was sitting there he said to the Blessed One,
|
Сидя в одной стороне, он обратился к Благословенному с такими словами:
|
|