| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Pāpikā, bhikkhave, icchā neva kāyena pahātabbā no vācāya, paññāya disvā pahātabbā. Katamā ca, bhikkhave, pāpikā icchā? [vibha. 851] Idha, bhikkhave, ekacco assaddho samāno 'saddhoti maṃ jāneyyu'nti icchati; dussīlo samāno 'sīlavāti maṃ jāneyyu'nti icchati; appassuto samāno 'bahussutoti maṃ jāneyyu'nti icchati; saṅgaṇikārāmo samāno 'pavivittoti maṃ jāneyyu'nti icchati; kusīto samāno 'āraddhavīriyoti maṃ jāneyyu'nti icchati; muṭṭhassati samāno 'upaṭṭhitassatīti maṃ jāneyyu'nti icchati; asamāhito samāno 'samāhitoti maṃ jāneyyu'nti icchati; duppañño samāno 'paññavāti maṃ jāneyyu'nti icchati; akhīṇāsavo samāno 'khīṇāsavoti maṃ jāneyyu'nti icchati. Ayaṃ vuccati, bhikkhave, pāpikā icchā. Ime vuccanti, bhikkhave, dhammā neva kāyena pahātabbā no vācāya, paññāya disvā pahātabbā. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Pāpikā, bhikkhave, icchā neva kāyena pahātabbā no vācāya, paññāya disvā pahātabbā. | “Evil desire, bhikkhus, is to be abandoned neither by body nor by speech but by having repeatedly seen with wisdom. |
Да, исправил. Было здесь
Evil envy is to be abandoned neither by body nor by speech but by having repeatedly seen with wisdom. Все комментарии (2) |
| Katamā ca, bhikkhave, pāpikā icchā? [vibha. 851] Idha, bhikkhave, ekacco assaddho samāno 'saddhoti maṃ jāneyyu'nti icchati; dussīlo samāno 'sīlavāti maṃ jāneyyu'nti icchati; appassuto samāno 'bahussutoti maṃ jāneyyu'nti icchati; saṅgaṇikārāmo samāno 'pavivittoti maṃ jāneyyu'nti icchati; kusīto samāno 'āraddhavīriyoti maṃ jāneyyu'nti icchati; muṭṭhassati samāno 'upaṭṭhitassatīti maṃ jāneyyu'nti icchati; asamāhito samāno 'samāhitoti maṃ jāneyyu'nti icchati; duppañño samāno 'paññavāti maṃ jāneyyu'nti icchati; akhīṇāsavo samāno 'khīṇāsavoti maṃ jāneyyu'nti icchati. | And what is evil desire? Here, one without faith desires: ‘Let them know me as one endowed with faith.’ An immoral person desires: ‘Let them know me as virtuous.’ One with little learning desires: ‘Let them know me as learned.’ One who delights in company desires: ‘Let them know me as solitary.’ One who is lazy desires: ‘Let them know me as energetic.’ One who is muddle-minded desires: ‘Let them know me as mindful.’ One who is unconcentrated desires: ‘Let them know me as concentrated.’ One who is unwise desires: ‘Let them know me as wise.’ One whose taints are not destroyed desires: ‘Let them know me as one whose taints are destroyed.’ | |
| Ayaṃ vuccati, bhikkhave, pāpikā icchā. | [41] This is called evil desire. | |
| Ime vuccanti, bhikkhave, dhammā neva kāyena pahātabbā no vācāya, paññāya disvā pahātabbā. | Evil desire is to be abandoned neither by body nor by speech but by having repeatedly seen with wisdom. |