| пали |
english - Бхиккху Бодхи |
Комментарии |
|
"Pāpikā, bhikkhave, issā neva kāyena pahātabbā no vācāya, paññāya disvā pahātabbā.
|
“Evil envy, bhikkhus, is to be abandoned neither by body nor by speech but by having repeatedly seen with wisdom.
|
|
|
Katamā ca, bhikkhave, pāpikā issā?
|
And what is evil envy?
|
|
|
Idha, bhikkhave, ijjhati gahapatissa vā gahapatiputtassa vā dhanena vā dhaññena vā rajatena vā jātarūpena vā.
|
Here, a householder or householder’s son is prospering in wealth or grain, in silver or gold.
|
|
|
Tatrāññatarassa dāsassa vā upavāsassa vā evaṃ hoti – 'aho vatimassa gahapatissa vā gahapatiputtassa vā na ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā'ti.
|
A slave or dependent might think of him: ‘Oh, may this householder or householder’s son not prosper in wealth or grain, in silver or gold!’
|
|
|
Samaṇo vā pana brāhmaṇo vā lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
|
Or else an ascetic or brahmin gains robes, almsfood, lodging, and medicines and provisions for the sick.
|
|
|
Tatrāññatarassa samaṇassa vā brāhmaṇassa vā evaṃ hoti – 'aho vata ayamāyasmā na lābhī assa cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti.
|
Another ascetic or brahmin might think of him: ‘Oh, may this venerable one not gain robes, almsfood, lodging, and medicines and provisions for the sick!’
|
|
|
Ayaṃ vuccati, bhikkhave, pāpikā issā.
|
This is called evil envy.
|
|