Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.23
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 10.23 Далее >>
Закладка

"Pāpikā, bhikkhave, issā neva kāyena pahātabbā no vācāya, paññāya disvā pahātabbā. Katamā ca, bhikkhave, pāpikā issā? Idha, bhikkhave, ijjhati gahapatissa vā gahapatiputtassa vā dhanena vā dhaññena vā rajatena vā jātarūpena vā. Tatrāññatarassa dāsassa vā upavāsassa vā evaṃ hoti – 'aho vatimassa gahapatissa vā gahapatiputtassa vā na ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā'ti. Samaṇo vā pana brāhmaṇo vā lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Tatrāññatarassa samaṇassa vā brāhmaṇassa vā evaṃ hoti – 'aho vata ayamāyasmā na lābhī assa cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti. Ayaṃ vuccati, bhikkhave, pāpikā issā.

пали english - Бхиккху Бодхи Комментарии
"Pāpikā, bhikkhave, issā neva kāyena pahātabbā no vācāya, paññāya disvā pahātabbā. “Evil envy, bhikkhus, is to be abandoned neither by body nor by speech but by having repeatedly seen with wisdom.
Katamā ca, bhikkhave, pāpikā issā? And what is evil envy?
Idha, bhikkhave, ijjhati gahapatissa vā gahapatiputtassa vā dhanena vā dhaññena vā rajatena vā jātarūpena vā. Here, a householder or householder’s son is prospering in wealth or grain, in silver or gold.
Tatrāññatarassa dāsassa vā upavāsassa vā evaṃ hoti – 'aho vatimassa gahapatissa vā gahapatiputtassa vā na ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā'ti. A slave or dependent might think of him: ‘Oh, may this householder or householder’s son not prosper in wealth or grain, in silver or gold!’
Samaṇo vā pana brāhmaṇo vā lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Or else an ascetic or brahmin gains robes, almsfood, lodging, and medicines and provisions for the sick.
Tatrāññatarassa samaṇassa vā brāhmaṇassa vā evaṃ hoti – 'aho vata ayamāyasmā na lābhī assa cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti. Another ascetic or brahmin might think of him: ‘Oh, may this venerable one not gain robes, almsfood, lodging, and medicines and provisions for the sick!’
Ayaṃ vuccati, bhikkhave, pāpikā issā. This is called evil envy.