Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Pharusaṃ vācaṃ pahāya, pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. |
пали | english - Thanissaro bhikkhu | русский - khantibalo | Комментарии |
"Pharusaṃ vācaṃ pahāya, pharusāya vācāya paṭivirato hoti. | Abandoning abusive speech, he abstains from abusive speech. | Отказавшись от грубой речи он воздерживается от грубой речи. | |
Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. | He speaks words that are soothing to the ear, that are affectionate, that go to the heart, that are polite, appealing & pleasing to people at large. | Он произносит мягкие, приятные на слух слова, внушающие любовь, идущие к сердцу, вежливые, радующие и приятные для многих. |