Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Byāpannacitto hoti paduṭṭhamanasaṅkappo – 'ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesu'nti [mā vā ahesuṃ iti vā ti (sī. pī. ka.)]. |
пали | english - Thanissaro bhikkhu | русский - khantibalo | Комментарии |
"Byāpannacitto hoti paduṭṭhamanasaṅkappo – 'ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesu'nti [mā vā ahesuṃ iti vā ti (sī. pī. ka.)]. | He bears ill will, corrupt in the resolves of his heart: 'May these beings be killed or cut apart or crushed or destroyed, or may they not exist at all!' | Он таит недоброжелательность, в его уме намерения ненависти: "Пусть эти существа будут убиты, отправлены на бойню, отсечены или сгинут, пусть они не существуют!". |