Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Abhidhammapiṭaka >> Puggalapaññattipāḷi >> Mātikā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Puggalapaññattipāḷi Далее >>
Смотреть Закладка

Mātikā

Смотреть Закладка

1. Ekakauddeso

Смотреть Закладка

1. Cha paññattiyo – khandhapaññatti, āyatanapaññatti, dhātupaññatti, saccapaññatti, indriyapaññatti, puggalapaññattīti.

Смотреть Закладка

2. Kittāvatā khandhānaṃ khandhapaññatti? Yāvatā pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; ettāvatā khandhānaṃ khandhapaññatti.

Смотреть Закладка

3. Kittāvatā āyatanānaṃ āyatanapaññatti? Yāvatā dvādasāyatanāni – cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ; ettāvatā āyatanānaṃ āyatanapaññatti.

Смотреть Закладка

4. Kittāvatā dhātūnaṃ dhātupaññatti? Yāvatā aṭṭhārasa dhātuyo – cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu; ettāvatā dhātūnaṃ dhātupaññatti.

Смотреть Закладка

5. Kittāvatā saccānaṃ saccapaññatti? Yāvatā cattāri saccāni – dukkhasaccaṃ, samudayasaccaṃ, nirodhasaccaṃ, maggasaccaṃ; ettāvatā saccānaṃ saccapaññatti.

Смотреть Закладка

6. Kittāvatā indriyānaṃ indriyapaññatti? Yāvatā bāvīsatindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, yaṃ, aññātāvindriyaṃ; ettāvatā indriyānaṃ indriyapaññatti.

Смотреть Закладка

7. Kittāvatāpuggalānaṃ puggalapaññatti?

Смотреть Закладка

(1) Samayavimutto

Смотреть Закладка

(2) Asamayavimutto

Смотреть Закладка

(3) Kuppadhammo

Смотреть Закладка

(4) Akuppadhammo

Смотреть Закладка

(5) Parihānadhammo

Смотреть Закладка

(6) Aparihānadhammo

Смотреть Закладка

(7) Cetanābhabbo

Смотреть Закладка

(8) Anurakkhaṇābhabbo

Смотреть Закладка

(9) Puthujjano

Смотреть Закладка

(10) Gotrabhū

Смотреть Закладка

(11) Bhayūparato

Смотреть Закладка

(12) Abhayūparato

Смотреть Закладка

(13) Bhabbāgamano

Смотреть Закладка

(14) Abhabbāgamano

Смотреть Закладка

(15) Niyato

Смотреть Закладка

(16) Aniyato

Смотреть Закладка

(17) Paṭipannako

Смотреть Закладка

(18) Phaleṭhito

Смотреть Закладка

(19) Samasīsī

Смотреть Закладка

(20) Ṭhitakappī

Смотреть Закладка

(21) Ariyo

Смотреть Закладка

(22) Anariyo

Смотреть Закладка

(23) Sekkho

Смотреть Закладка

(24) Asekkho

Смотреть Закладка

(25) Nevasekkhanāsekkho

Смотреть Закладка

(26) Tevijjo

Смотреть Закладка

(27) Chaḷabhiñño

Смотреть Закладка

(28) Sammāsambuddho

Смотреть Закладка

(29) Paccekasambuddho [paccekabuddho (sī.)]

Смотреть Закладка

(30) Ubhatobhāgavimutto

Смотреть Закладка

(31) Paññāvimutto

Смотреть Закладка

(32) Kāyasakkhī

Смотреть Закладка

(33) Diṭṭhippatto

Смотреть Закладка

(34) Saddhāvimutto

Смотреть Закладка

(35) Dhammānusārī

Смотреть Закладка

(36) Saddhānusārī

Смотреть Закладка

(37) Sattakkhattuparamo

Смотреть Закладка

(38) Kolaṅkolo

Смотреть Закладка

(39) Ekabījī

Смотреть Закладка

(40) Sakadāgāmī

Смотреть Закладка

(41) Anāgāmī

Смотреть Закладка

(42) Antarāparinibbāyī

Смотреть Закладка

(43) Upahaccaparinibbāyī

Смотреть Закладка

(44) Asaṅkhāraparinibbāyī

Смотреть Закладка

(45) Sasaṅkhāraparinibbāyī

Смотреть Закладка

(46) Uddhaṃsotoakaniṭṭhagāmī

Смотреть Закладка

(47) Sotāpanno

Смотреть Закладка

(48) Sotāpattiphalasacchikiriyāya paṭipanno

Смотреть Закладка

(49) Sakadāgāmī

Смотреть Закладка

(50) Sakadāgāmiphalasacchikiriyāya paṭipanno

Смотреть Закладка

(51) Anāgāmī

Смотреть Закладка

(52) Anāgāmiphalasacchikiriyāya paṭipanno

Смотреть Закладка

(53) Arahā

Смотреть Закладка

(54) Arahattaphalasacchikiriyāya [arahattāya (sī.)] paṭipanno

Смотреть Закладка

Ekakaṃ.

Смотреть Закладка

2. Dukauddeso

Смотреть Закладка

8. Dvepuggalā –

Смотреть Закладка

(1) Kodhano ca, upanāhī ca.

Смотреть Закладка

(2) Makkhī ca, paḷāsī [palāsī (syā. ka.)] ca.

Смотреть Закладка

(3) Issukī ca, maccharī ca.

Смотреть Закладка

(4) Saṭho ca, māyāvī ca.

Смотреть Закладка

(5) Ahiriko ca, anottappī ca.

Смотреть Закладка

(6) Dubbaco ca, pāpamitto ca.

Смотреть Закладка

(7) Indriyesu aguttadvāro ca, bhojane amattaññū ca.

Смотреть Закладка

(8) Muṭṭhassati ca, asampajāno ca.

Смотреть Закладка

(9) Sīlavipanno ca, diṭṭhivipanno ca.

Смотреть Закладка

(10) Ajjhattasaṃyojano ca, bahiddhāsaṃyojano ca.

Смотреть Закладка

(11) Akkodhano ca, anupanāhī ca.

Смотреть Закладка

(12) Amakkhī ca, apaḷāsī ca.

Смотреть Закладка

(13) Anissukī ca, amaccharī ca.

Смотреть Закладка

(14) Asaṭho ca, amāyāvī ca.

Смотреть Закладка

(15) Hirimā ca, ottappī ca.

Смотреть Закладка

(16) Suvaco ca, kalyāṇamitto ca.

Смотреть Закладка

(17) Indriyesu guttadvāro ca, bhojane mattaññū ca.

Смотреть Закладка

(18) Upaṭṭhitassati ca, sampajāno ca.

Смотреть Закладка

(19) Sīlasampanno ca, diṭṭhisampanno ca.

Смотреть Закладка

(20) Dve puggalā dullabhā lokasmiṃ.

Смотреть Закладка

(21) Dve puggalā duttappayā.

Смотреть Закладка

(22) Dve puggalā sutappayā.

Смотреть Закладка

(23) Dvinnaṃ puggalānaṃ āsavā vaḍḍhanti.

Смотреть Закладка

(24) Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti.

Смотреть Закладка

(25) Hīnādhimutto ca, paṇītādhimutto ca.

Смотреть Закладка

(26) Titto ca, tappetā ca.

Смотреть Закладка

Dukaṃ.

Смотреть Закладка

3. Tikauddeso

Смотреть Закладка

9. Tayopuggalā –

Смотреть Закладка

(1) Nirāso, āsaṃso, vigatāso.

Смотреть Закладка

(2) Tayo gilānūpamā puggalā.

Смотреть Закладка

(3) Kāyasakkhī, diṭṭhippatto, saddhāvimutto.

Смотреть Закладка

(4) Gūthabhāṇī, pupphabhāṇī, madhubhāṇī.

Смотреть Закладка

(5) Arukūpamacitto puggalo, vijjūpamacitto puggalo, vajirūpamacitto puggalo.

Смотреть Закладка

(6) Andho, ekacakkhu, dvicakkhu.

Смотреть Закладка

(7) Avakujjapañño puggalo, ucchaṅgapañño [uccaṅgupañño (syā.)] puggalo, puthupañño puggalo.

Смотреть Закладка

(8) Atthekacco puggalo kāmesu ca bhavesu ca avītarāgo, atthekacco puggalo kāmesu vītarāgo bhavesu avītarāgo, atthekacco puggalo kāmesu ca bhavesu ca vītarāgo.

Смотреть Закладка

(9) Pāsāṇalekhūpamo puggalo, pathavilekhūpamo puggalo, udakalekhūpamo puggalo.

Смотреть Закладка

(10) Tayo potthakūpamā puggalā.

Смотреть Закладка

(11) Tayo kāsikavatthūpamā puggalā.

Смотреть Закладка

(12) Suppameyyo, duppameyyo, appameyyo.

Смотреть Закладка

(13) Atthekacco puggalo na sevitabbo na bhajitabbo na payirupāsitabbo, atthekacco puggalo sevitabbo bhajitabbo payirupāsitabbo, atthekacco puggalo sakkatvā garuṃ katvā [garukatvā (sī.)] sevitabbo bhajitabbo payirupāsitabbo.

Смотреть Закладка

(14) Atthekacco puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, atthekacco puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo; atthekacco puggalo sevitabbo bhajitabbo payirupāsitabbo.

Смотреть Закладка

(15) Atthekacco puggalo sīlesu paripūrakārī [paripūrīkārī (syā.)], samādhismiṃ mattaso kārī, paññāya mattaso kārī; atthekacco puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya mattaso kārī; atthekacco puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya ca paripūrakārī.

Смотреть Закладка

(16) Tayo satthāro.

Смотреть Закладка

(17) Aparepi tayo satthāro.

Смотреть Закладка

Tikaṃ.

Смотреть Закладка

4. Catukkauddeso

Смотреть Закладка

10. Cattāropuggalā –

Смотреть Закладка

(1) Asappuriso, asappurisena asappurisataro, sappuriso, sappurisena sappurisataro.

Смотреть Закладка

(2) Pāpo, pāpena pāpataro, kalyāṇo, kalyāṇena kalyāṇataro.

Смотреть Закладка

(3) Pāpadhammo, pāpadhammena pāpadhammataro, kalyāṇadhammo, kalyāṇadhammena kalyāṇadhammataro.

Смотреть Закладка

(4) Sāvajjo, vajjabahulo, appavajjo [appasāvajjo (syā. ka.) a. ni. 4.135], anavajjo.

Смотреть Закладка

(5) Ugghaṭitaññū, vipañcitaññū [vipacitaññū (sī.) a. ni. 4.133], neyyo, padaparamo.

Смотреть Закладка

(6) Yuttappaṭibhāno, no muttappaṭibhāno, muttappaṭibhāno, no yuttappaṭibhāno, yuttappaṭibhāno ca muttappaṭibhāno ca, neva yuttappaṭibhāno no muttappaṭibhāno.

Смотреть Закладка

(7) Cattāro dhammakathikā puggalā.

Смотреть Закладка

(8) Cattāro valāhakūpamā puggalā.

Смотреть Закладка

(9) Cattāro mūsikūpamā puggalā.

Смотреть Закладка

(10) Cattāro ambūpamā puggalā.

Смотреть Закладка

(11) Cattāro kumbhūpamā puggalā.

Смотреть Закладка

(12) Cattāro udakarahadūpamā puggalā.

Смотреть Закладка

(13) Cattāro balībaddūpamā [balibaddūpamā (sī.)] puggalā.

Смотреть Закладка

(14) Cattāro āsīvisūpamā puggalā.

Смотреть Закладка

(15) Atthekacco puggalo ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsitā hoti, atthekacco puggalo ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsitā hoti, atthekacco puggalo ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃsitā hoti, atthekacco puggalo ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃsitā hoti.

Смотреть Закладка

(16) Atthekacco puggalo anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsitā hoti, atthekacco puggalo anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsitā hoti, atthekacco puggalo anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃsitā hoti, atthekacco puggalo anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃsitā hoti.

Смотреть Закладка

(17) Atthekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena; atthekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena; atthekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena; vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, atthekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Смотреть Закладка

(18) Uṭṭhānaphalūpajīvī no puññaphalūpajīvī, puññaphalūpajīvī no uṭṭhānaphalūpajīvī, uṭṭhānaphalūpajīvī ca puññaphalūpajīvī ca, neva uṭṭhānaphalūpajīvī no puññaphalūpajīvī.

Смотреть Закладка

(19) Tamo tamaparāyano, tamo jotiparāyano, joti tamaparāyano, joti jotiparāyano.

Смотреть Закладка

(20) Oṇatoṇato, oṇatuṇṇato, uṇṇatoṇato, uṇṇatuṇṇato.

Смотреть Закладка

(21) Cattāro rukkhūpamā puggalā.

Смотреть Закладка

(22) Rūpappamāṇo, rūpappasanno, ghosappamāṇo, ghosappasanno.

Смотреть Закладка

(23) Lūkhappamāṇo, lūkhappasanno, dhammappamāṇo, dhammappasanno.

Смотреть Закладка

(24) Atthekacco puggalo attahitāya paṭipanno hoti, no parahitāya; atthekacco puggalo parahitāya paṭipanno hoti, no attahitāya; atthekacco puggalo attahitāya ceva paṭipanno hoti parahitāya ca; atthekacco puggalo neva attahitāya paṭipanno hoti no parahitāya.

Смотреть Закладка

(25) Atthekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto; atthekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto; atthekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto; atthekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto [sītibhūto (sī. ka.)] sukhappaṭisaṃvedī brahmabhūtena attanā viharati.

Смотреть Закладка

(26) Sarāgo, sadoso, samoho, samāno.

Смотреть Закладка

(27) Atthekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya; atthekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa; atthekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya; atthekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Смотреть Закладка

(28) Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāraṅgato [pāragato (sī. syā.)] thale tiṭṭhati brāhmaṇo.

Смотреть Закладка

(29) Appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno, bahussuto sutena upapanno.

Смотреть Закладка

(30) Samaṇamacalo, samaṇapadumo, samaṇapuṇḍarīko, samaṇesu samaṇasukhumālo.

Смотреть Закладка

Catukkaṃ.

Смотреть Закладка

5. Pañcakauddeso

Смотреть Закладка

11. Pañca puggalā –

Смотреть Закладка

(1) Atthekacco puggalo ārabhati [ārambhati (sī. syā.)] ca vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Atthekacco puggalo ārabhati na vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Atthekacco puggalo nārabhati vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Atthekacco puggalo nārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Atthekacco puggalo nārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Смотреть Закладка

(2) Datvā avajānāti, saṃvāsena avajānāti, ādheyyamukho hoti, lolo hoti, mando momūho hoti.

Смотреть Закладка

(3) Pañca yodhājīvūpamā puggalā.

Смотреть Закладка

(4) Pañca piṇḍapātikā.

Смотреть Закладка

(5) Pañca khalupacchābhattikā.

Смотреть Закладка

(6) Pañca ekāsanikā.

Смотреть Закладка

(7) Pañca paṃsukūlikā.

Смотреть Закладка

(8) Pañca tecīvarikā.

Смотреть Закладка

(9) Pañca āraññikā.

Смотреть Закладка

(10) Pañca rukkhamūlikā.

Смотреть Закладка

(11) Pañca abbhokāsikā.

Смотреть Закладка

(12) Pañca nesajjikā.

Смотреть Закладка

(13) Pañca yathāsanthatikā.

Смотреть Закладка

(14) Pañca sosānikā.

Смотреть Закладка

Pañcakaṃ.

Смотреть Закладка

6. Chakkauddeso

Смотреть Закладка

12. Chapuggalā –

Смотреть Закладка

(1) Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, tattha ca sabbaññutaṃ pāpuṇāti balesu [phalesu (pī.)] ca vasībhāvaṃ. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, na ca tattha sabbaññutaṃ pāpuṇāti na ca balesu vasībhāvaṃ. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni anabhisambujjhati, diṭṭhe ceva dhamme dukkhassantakaro hoti sāvakapāramiñca pāpuṇāti. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni anabhisambujjhati, diṭṭheva dhamme dukkhassantakaro hoti, na ca sāvakapāramiṃ pāpuṇāti. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, anāgāmī hoti anāgantā [anāgantvā (syā. ka.) a. ni. 4.171] itthattaṃ. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, āgāmī [sotāpannasakadāgāmī (syā. ka.)] hoti āgantā itthattaṃ.

Смотреть Закладка

Chakkaṃ.

Смотреть Закладка

7. Sattakauddeso

Смотреть Закладка

13. Satta puggalā –

Смотреть Закладка

(1) Satta udakūpamā puggalā. Sakiṃ nimuggo nimuggova hoti, ummujjitvā nimujjati, ummujjitvā ṭhito hoti, ummujjitvā vipassati viloketi, ummujjitvā patarati, ummujjitvā paṭigādhappatto hoti, ummujjitvā tiṇṇo hoti pāraṅgato thale tiṭṭhati brāhmaṇo.

Смотреть Закладка

(2) Ubhatobhāgavimutto, paññāvimutto, kāyasakkhī, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.

Смотреть Закладка

Sattakaṃ.

Смотреть Закладка

8. Aṭṭhakauddeso

Смотреть Закладка

14. Aṭṭha

Смотреть Закладка

(1) Cattāro maggasamaṅgino, cattāro phalasamaṅgino puggalā.

Смотреть Закладка

Aṭṭhakaṃ.

Смотреть Закладка

9. Navakauddeso

Смотреть Закладка

15. Navapuggalā –

Смотреть Закладка

(1) Sammāsambuddho, paccekasambuddho, ubhatobhāgavimutto, paññāvimutto, kāyasakkhī, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.

Смотреть Закладка

Navakaṃ.

Смотреть Закладка

10. Dasakauddeso

Смотреть Закладка

16. Dasa puggalā –

Смотреть Закладка

(1) Pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā.

Смотреть Закладка

Dasakaṃ.

Смотреть Закладка

Puggalapaññattimātikā niṭṭhitā.

Puggalapaññattipāḷi Далее >>