Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Abhidhammapiṭaka >> Vibhaṅgapāḷi >> 14. Sikkhāpadavibhaṅgo
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Vibhaṅgapāḷi Далее >>
Смотреть Закладка

14. Sikkhāpadavibhaṅgo

Смотреть Закладка

1. Abhidhammabhājanīyaṃ

Смотреть Закладка

703. Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ.

Смотреть Закладка

704. Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati "pāṇātipātā veramaṇī sikkhāpadaṃ". Avasesā dhammā veramaṇiyā sampayuttā.

Смотреть Закладка

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati "pāṇātipātā veramaṇī sikkhāpadaṃ". Avasesā dhammā cetanāya sampayuttā.

Смотреть Закладка

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa, yo tasmiṃ samaye phasso - pe - paggāho avikkhepo – idaṃ vuccati "pāṇātipātā veramaṇī sikkhāpadaṃ".

Смотреть Закладка

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena - pe - somanassasahagataṃ ñāṇavippayuttaṃ - pe - somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena - pe - upekkhāsahagataṃ ñāṇasampayuttaṃ - pe - upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena - pe - upekkhāsahagataṃ ñāṇavippayuttaṃ - pe - upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati "pāṇātipātā veramaṇī sikkhāpadaṃ". Avasesā dhammā veramaṇiyā sampayuttā.

Смотреть Закладка

705. Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati "pāṇātipātā veramaṇī sikkhāpadaṃ". Avasesā dhammā cetanāya sampayuttā.

Смотреть Закладка

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa phasso - pe - paggāho avikkhepo – idaṃ vuccati "pāṇātipātā veramaṇī sikkhāpadaṃ".

Смотреть Закладка

706. Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ - pe - kāmesumicchācārā veramaṇī sikkhāpadaṃ - pe - musāvādā veramaṇī sikkhāpadaṃ - pe - surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati "surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ". Avasesā dhammā veramaṇiyā sampayuttā.

Смотреть Закладка

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ, yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati "surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ". Avasesā dhammā cetanāya sampayuttā.

Смотреть Закладка

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yo tasmiṃ samaye phasso - pe - paggāho avikkhepo – idaṃ vuccati "surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ".

Смотреть Закладка

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena - pe - somanassasahagataṃ ñāṇavippayuttaṃ - pe - somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena - pe - upekkhāsahagataṃ ñāṇasampayuttaṃ - pe - upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena - pe - upekkhāsahagataṃ ñāṇavippayuttaṃ - pe - upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati "surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ". Avasesā dhammā veramaṇiyā sampayuttā.

Смотреть Закладка

707. Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati "surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ". Avasesā dhammā cetanāya sampayuttā.

Смотреть Закладка

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa, yo tasmiṃ samaye phasso - pe - paggāho avikkhepo – idaṃ vuccati "surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ".

Смотреть Закладка

708. Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ.

Смотреть Закладка

709. Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati "pāṇātipātā veramaṇī sikkhāpadaṃ". Avasesā dhammā veramaṇiyā sampayuttā.

Смотреть Закладка

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati "pāṇātipātā veramaṇī sikkhāpadaṃ". Avasesā dhammā cetanāya sampayuttā.

Смотреть Закладка

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ … paṇītaṃ pāṇātipātā viramantassa, yo tasmiṃ samaye phasso - pe - paggāho avikkhepo – idaṃ vuccati "pāṇātipātā veramaṇī sikkhāpadaṃ".

Смотреть Закладка

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena - pe - somanassasahagataṃ ñāṇavippayuttaṃ - pe - somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena - pe - upekkhāsahagataṃ ñāṇasampayuttaṃ - pe - upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena - pe - upekkhāsahagataṃ ñāṇavippayuttaṃ - pe - upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati "pāṇātipātā veramaṇī sikkhāpadaṃ". Avasesā dhammā veramaṇiyā sampayuttā - pe - avasesā dhammā cetanāya sampayuttā - pe - phasso - pe - paggāho avikkhepo – idaṃ vuccati "pāṇātipātā veramaṇī sikkhāpadaṃ".

Смотреть Закладка

710. Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ - pe - kāmesumicchācārā veramaṇī sikkhāpadaṃ - pe - musāvādā veramaṇī sikkhāpadaṃ - pe - surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ … cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati "surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ". Avasesā dhammā veramaṇiyā sampayuttā - pe - avasesā dhammā cetanāya sampayuttā - pe - phasso - pe - paggāho avikkhepo – idaṃ vuccati "surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ".

Смотреть Закладка

711. Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacare kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena - pe - somanassasahagataṃ ñāṇavippayuttaṃ - pe - somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena - pe - upekkhāsahagataṃ ñāṇasampayuttaṃ - pe - upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena - pe - upekkhāsahagataṃ ñāṇavippayuttaṃ - pe - upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ paṇītaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati "surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ". Avasesā dhammā veramaṇiyā sampayuttā - pe - avasesā dhammā cetanāya sampayuttā - pe - phasso - pe - paggāho avikkhepo – idaṃ vuccati "surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ".

Смотреть Закладка

712. Katame dhammā sikkhā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti. Ime dhammā sikkhā.

Смотреть Закладка

Katame dhammā sikkhā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena - pe - somanassasahagataṃ ñāṇavippayuttaṃ - pe - somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena - pe - upekkhāsahagataṃ ñāṇasampayuttaṃ - pe - upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena - pe - upekkhāsahagataṃ ñāṇavippayuttaṃ - pe - upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti. Ime dhammā sikkhā.

Смотреть Закладка

713. Katame dhammā sikkhā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti - pe - arūpūpapattiyā maggaṃ bhāveti - pe - lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti. Ime dhammā sikkhā.

Смотреть Закладка

Abhidhammabhājanīyaṃ.

Смотреть Закладка

2. Pañhāpucchakaṃ

Смотреть Закладка

714. Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ.

Смотреть Закладка

715. Pañcannaṃ sikkhāpadānaṃ kati kusalā, kati akusalā, kati abyākatā - pe - kati saraṇā, kati araṇā?

Смотреть Закладка

1. Tikaṃ

Смотреть Закладка

716. Kusalāyeva. Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, vipākadhammadhammā, anupādinnupādāniyā, asaṃkiliṭṭhasaṃkilesikā, savitakkasavicārā, siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Смотреть Закладка

Neva dassanena na bhāvanāya pahātabbā, neva dassanena na bhāvanāya pahātabbahetukā, ācayagāmino, nevasekkhanāsekkhā, parittā, parittārammaṇā, majjhimā, aniyatā, na vattabbā maggārammaṇātipi, maggahetukātipi, maggādhipatinotipi. Siyā uppannā, siyā anuppannā, na vattabbā uppādinoti, siyā atītā, siyā anāgatā, siyā paccuppannā, paccuppannārammaṇā, siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā, bahiddhārammaṇā, anidassanaappaṭighā.

Смотреть Закладка

2. Dukaṃ

Смотреть Закладка

717. Na hetū sahetukā, hetusampayuttā. Na vattabbā "hetū ceva sahetukā cā"ti, sahetukā ceva na ca hetū, na vattabbā "hetū ceva hetusampayuttā cā"ti, hetusampayuttā ceva na ca hetū, na hetu sahetūkā, sappaccayā, saṅkhatā, anidassanā, appaṭighā, arūpā, lokiyā, kenaci viññeyyā, kenaci na viññeyyā.

Смотреть Закладка

No āsavā, sāsavā, āsavavippayuttā, na vattabbā "āsavā ceva sāsavā cā"ti, sāsavā ceva no ca āsavā, na vattabbā "āsavā ceva āsavasampayuttā cā"tipi, "āsavasampayuttā ceva no ca āsavā"tipi. Āsavavippayuttā sāsavā, no saṃyojanā - pe - no ganthā - pe - no oghā - pe - no yogā - pe - no nīvaraṇā - pe - no parāmāsā - pe - sārammaṇā, no cittā, cetasikā, cittasampayuttā, cittasaṃsaṭṭhā, cittasamuṭṭhānā, cittasahabhuno, cittānuparivattino, cittasaṃsaṭṭhasamuṭṭhānā, cittasaṃsaṭṭhasamuṭṭhānasahabhuno, cittasaṃsaṭṭhasamuṭṭhānānuparivattino, bāhirā, no upādā, anupādinnā, no upādānā - pe - no kilesā.

Смотреть Закладка

Na dassanena pahātabbā, na bhāvanāyapahātabbā, na dassanena pahātabbahetukā, na bhāvanāya pahātabbahetukā, savitakkā, savicārā, siyā sappītikā, siyā appītikā, siyā pītisahagatā, siyā na pītisahagatā, siyā sukhasahagatā, siyā na sukhasahagatā, siyā upekkhāsahagatā, siyā na upekkhāsahagatā, kāmāvacarā, na rūpāvacarā, na arūpāvacarā, pariyāpannā, aniyyānikā, aniyatā, sauttarā, araṇāti.

Смотреть Закладка

Pañhāpucchakaṃ.

Смотреть Закладка

Sikkhāpadavibhaṅgo niṭṭhito.

<< Назад Vibhaṅgapāḷi Далее >>