Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Abhidhammapiṭaka >> Dhammasaṅgaṇīpāḷi >> 3. Nikkhepakaṇḍaṃ >> Dukanikkhepaṃ >> Upādānagocchakaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Dukanikkhepaṃ Далее >>
Смотреть Закладка

Upādānagocchakaṃ

Смотреть Закладка

1219. Katame dhammā upādānā? Cattāri upādānāni – kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ [kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ (sī.)].

Смотреть Закладка

1220. Tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmupādānaṃ.

Смотреть Закладка

1221. Tattha katamaṃ diṭṭhupādānaṃ? Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā [samaggatā (ka.)] sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti – yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati diṭṭhupādānaṃ. Ṭhapetvā sīlabbatupādānañca attavādupādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṃ.

Смотреть Закладка

1222. Tattha katamaṃ sīlabbatupādānaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti – yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati sīlabbatupādānaṃ.

Смотреть Закладка

1223. Tattha katamaṃ attavādupādānaṃ? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ - pe - saññaṃ - pe - saṅkhāre - pe - viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati attavādupādānaṃ.

Смотреть Закладка

Ime dhammā upādānā.

Смотреть Закладка

1224. Katame dhammā no upādānā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho - pe - viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no upādānā.

Смотреть Закладка

1225. Katame dhammā upādāniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho - pe - viññāṇakkhandho – ime dhammā upādāniyā.

Смотреть Закладка

1226. Katame dhammā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anupādāniyā.

Смотреть Закладка

1227. Katame dhammā upādānasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho - pe - viññāṇakkhandho – ime dhammā upādānasampayuttā.

Смотреть Закладка

1228. Katame dhammā upādānavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho - pe - viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā upādānavippayuttā.

Смотреть Закладка

1229. Katame dhammā upādānā ceva upādāniyā ca? Tāneva upādānāni upādānā ceva upādāniyā ca.

Смотреть Закладка

1230. Katame dhammā upādāniyā ceva no ca upādānā? Tehi dhammehi ye dhammā upādāniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho - pe - viññāṇakkhandho – ime dhammā upādāniyā ceva no ca upādānā.

Смотреть Закладка

1231. Katame dhammā upādānā ceva upādānasampayuttā ca? Diṭṭhupādānaṃ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṃ diṭṭhupādānena upādānañceva upādānasampayuttañca, sīlabbatupādānaṃ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṃ sīlabbatupādānena upādānañceva upādānasampayuttañca, attavādupādānaṃ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṃ attavādupādānena upādānañceva upādānasampayuttañca – ime dhammā upādānā ceva upādānasampayuttā ca.

Смотреть Закладка

1232. Katame dhammā upādānasampayuttā ceva no ca upādānā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho - pe - viññāṇakkhandho – ime dhammā upādānasampayuttā ceva no ca upādānā.

Смотреть Закладка

1233. Katame dhammā upādānavippayuttā upādāniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho - pe - viññāṇakkhandho – ime dhammā upādānavippayuttā upādāniyā.

Смотреть Закладка

1234. Katame dhammā upādānavippayuttā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā upādānavippayuttā anupādāniyā.

Смотреть Закладка

Nikkhepakaṇḍe dutiyabhāṇavāro.

<< Назад Dukanikkhepaṃ Далее >>