Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Vinayapiṭaka >> Cūḷavaggapāḷi >> 6. Senāsanakkhandhakaṃ >> Vihārānujānanaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Senāsanakkhandhakaṃ Далее >>
Смотреть Закладка

Vihārānujānanaṃ

Смотреть Закладка

294. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavatā bhikkhūnaṃ senāsanaṃ apaññattaṃ hoti. Te ca bhikkhū tahaṃ tahaṃ viharanti – araññe, rukkhamūle, pabbate, kandarāyaṃ, giriguhāyaṃ, susāne, vanapatthe, ajjhokāse, palālapuñje. Te kālasseva tato tato upanikkhamanti – araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā, pāsādikena abhikkantena paṭikkantena, ālokitena vilokitena, samiñjitena pasāritena, okkhittacakkhū, iriyāpathasampannā. Tena kho pana samayena rājagahako seṭṭhī [seṭṭhi (ka.)] kālasseva uyyānaṃ agamāsi. Addasā kho rājagahako seṭṭhī te bhikkhū kālasseva tato tato upanikkhamante – araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā, pāsādikena abhikkantena paṭikkantena, ālokitena vilokitena, samiñjitena pasāritena, okkhittacakkhū, iriyāpathasampanne. Disvānassa cittaṃ pasīdi. Atha kho rājagahako seṭṭhī yena te bhikkhū tenupasaṅkami, upasaṅkamitvā te bhikkhū etadavoca – "sacāhaṃ, bhante, vihāre kārāpeyyaṃ, vaseyyātha me vihāresū"ti? "Na kho, gahapati, bhagavatā vihārā anuññātā"ti. "Tena hi, bhante, bhagavantaṃ paṭipucchitvā mama āroceyyāthā"ti. "Evaṃ gahapatī"ti kho te bhikkhū rājagahakassa seṭṭhissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "rājagahako, bhante, seṭṭhī vihāre kārāpetukāmo. Kathaṃ nu kho, bhante, amhehi [bhante (sī. ka.)] paṭipajjitabba"nti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, pañca leṇāni [pañca senāsanāni (syā.)] – vihāraṃ, aḍḍhayogaṃ, pāsādaṃ, hammiyaṃ, guha"nti.

Смотреть Закладка

Atha kho te bhikkhū yena rājagahako seṭṭhī tenupasaṅkamiṃsu, upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavocuṃ – "anuññātā kho, gahapati, bhagavatā vihārā; yassadāni kālaṃ maññasī"ti. Atha kho rājagahako seṭṭhī ekāheneva saṭṭhivihāre patiṭṭhāpesi. Atha kho rājagahako seṭṭhī te saṭṭhivihāre pariyosāpetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājagahako seṭṭhī bhagavantaṃ etadavoca – "adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho rājagahako seṭṭhī bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Смотреть Закладка

Atha kho rājagahako seṭṭhī tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – "kālo, bhante, niṭṭhitaṃ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho rājagahako seṭṭhī buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ, ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājagahako seṭṭhī bhagavantaṃ etadavoca – "ete me, bhante, saṭṭhivihārā puññatthikena saggatthikena kārāpitā. Kathāhaṃ, bhante, tesu vihāresu paṭipajjāmī"ti? "Tena hi tvaṃ, gahapati, te saṭṭhivihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehī"ti. "Evaṃ bhante"ti kho rājagahako seṭṭhī bhagavato paṭissutvā te saṭṭhivihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpesi.

Смотреть Закладка

295. Atha kho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi –

Смотреть Закладка

"Sītaṃ uṇhaṃ paṭihanti [paṭihanati (ka.)], tato vāḷamigāni ca;

Смотреть Закладка

Sarīsape ca makase, sisire cāpi vuṭṭhiyo.

Смотреть Закладка

"Tato vātātapo ghore, sañjāto [vātātape ghore, sañjāte (ka. saddanīti)] paṭihaññati;

Смотреть Закладка

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

Смотреть Закладка

"Vihāradānaṃ saṅghassa, aggaṃ buddhena [buddhehi (syā.)] vaṇṇitaṃ;

Смотреть Закладка

Tasmā hi paṇḍito, poso sampassaṃ atthamattano.

Смотреть Закладка

"Vihāre kāraye ramme, vāsayettha bahussute;

Смотреть Закладка

Tesaṃ annañca pānañca, vatthasenāsanāni ca;

Смотреть Закладка

Dadeyya ujubhūtesu, vippasannena cetasā.

Смотреть Закладка

"Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Смотреть Закладка

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo"ti.

Смотреть Закладка

Atha kho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

Смотреть Закладка

296. Assosuṃ kho manussā – "bhagavatā kira vihārā anuññātā"ti sakkaccaṃ [te sakkaccaṃ (syā. kaṃ.)] vihāre kārāpenti. Te vihārā akavāṭakā honti; ahīpi vicchikāpi satapadiyopi pavisanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, kavāṭa"nti. Bhittichiddaṃ karitvā valliyāpi rajjuyāpi kavāṭaṃ bandhanti. Undūrehipi upacikāhipi khajjanti. Khayitabandhanāni kavāṭāni patanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsaka"nti. Kavāṭā na phusīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, āviñchanacchiddaṃ āviñchanarajju"nti. Kavāṭā na thakiyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭika"nti.

Смотреть Закладка

Tena kho pana samayena bhikkhū na sakkonti kavāṭaṃ apāpurituṃ. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, tāḷacchiddaṃ. Tīṇi tāḷāni – lohatāḷaṃ, kaṭṭhatāḷaṃ, visāṇatāḷa"nti. Yehi [yepi (sī. syā.)] te ugghāṭetvā pavisanti [visāṇatāḷaṃ, yehi te ugghāṭetvā pavisantīti (ka.)], vihārā aguttā honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, yantakaṃ sūcika"nti.

Смотреть Закладка

Tena kho pana samayena vihārā tiṇacchadanā honti; sītakāle sītā, uṇhakāle uṇhā. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātu"nti.

Смотреть Закладка

Tena kho pana samayena vihārā avātapānakā honti acakkhussā duggandhā. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, tīṇi vātapānāni – vedikāvātapānaṃ, jālavātapānaṃ, salākavātapāna"nti. Vātapānantarikāya kāḷakāpi vagguliyopi pavisanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, vātapānacakkalika"nti. Cakkalikantarikāyapi kāḷakāpi vagguliyopi pavisanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, vātapānakavāṭakaṃ vātapānabhisika"nti.

Смотреть Закладка

Tena kho pana samayena bhikkhū chamāyaṃ sayanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, tiṇasanthāraka"nti. Tiṇasanthārako undūrehipi upacikāhipi khajjati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, miḍḍhi"nti [mīḍhanti (sī.), miḍhinti (syā.)]. Miḍḍhiyā gattāni dukkhā honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, bidalamañcaka"nti.

<< Назад 6. Senāsanakkhandhakaṃ Далее >>