Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Khuddakanikāya >> Milindapañhapāḷi >> 2-3. Milindapañho >> 3. Vicāravaggo >> 1. Addhānamūlapañho
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
3. Vicāravaggo Далее >>
Смотреть Закладка

1. Addhānamūlapañho Таблица

Смотреть T Закладка

1. Rājā āha "bhante nāgasena, atītassa addhānassa kiṃ mūlaṃ, anāgatassa addhānassa kiṃ mūlaṃ, paccuppannassa addhānassa kiṃ mūla"nti? "Atītassa ca, mahārāja, addhānassa anāgatassa ca addhānassa paccuppannassa ca addhānassa avijjā mūlaṃ. Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa addhānassa [dukkhakkhandhassa addhānassa (sī.)] purimā koṭi na paññāyatī"ti.

Смотреть T Закладка

"Kallosi, bhante nāgasenā"ti.

Смотреть Закладка

Addhānamūlapañho paṭhamo.

3. Vicāravaggo Далее >>