Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Jātaka-aṭṭhakathā >> Jātaka-aṭṭhakathā-3 (301-438) >> 4. Catukkanipāto >> 1. Kāliṅgavaggo >> [302] 2. Mahāassārohajātakavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Kāliṅgavaggo Далее >>
Смотреть Закладка

[302] 2. Mahāassārohajātakavaṇṇanā

Смотреть Закладка

Adeyyesuṃ dadaṃ dānanti idaṃ satthā jetavane viharanto ānandattheraṃ ārabbha kathesi. Paccuppannavatthu heṭṭhā kathitameva. Satthā "porāṇakapaṇḍitāpi attano upakāravaseneva kiriṃsū"ti vatvā idhāpi atītaṃ āhari.

Смотреть Закладка

Atīte bodhisatto bārāṇasirājā hutvā dhammena samena rajjaṃ kāreti, dānaṃ deti, sīlaṃ rakkhati. So "paccantaṃ kupitaṃ vūpasamessāmī"ti balavāhanaparivuto gantvā parājito assaṃ abhiruhitvā palāyamāno ekaṃ paccantagāmaṃ pāpuṇi. Tattha tiṃsa janā rājasevakā vasanti. Te pātova gāmamajjhe sannipatitvā gāmakiccaṃ karonti. Tasmiṃ khaṇe rājā vammitaṃ assaṃ abhiruhitvā alaṅkatapaṭiyatto gāmadvārena antogāmaṃ pāvisi. Te "kiṃ nu kho ida"nti bhītā palāyitvā sakasakagehāni pavisiṃsu. Eko panettha attano gehaṃ agantvā rañño paccuggamanaṃ katvā "rājā kira paccantaṃ gato"ti suyyati, kosi tvaṃ rājapuriso corapurisoti? "Rājapuriso, sammā"ti. "Tena hi ethā"ti rājānaṃ gehaṃ netvā attano pīṭhake nisīdāpetvā "ehi, bhadde, sahāyakassa pāde dhovā"ti bhariyaṃ tassa pāde dhovāpetvā attano balānurūpena āhāraṃ datvā "muhuttaṃ vissamathā"ti sayanaṃ paññāpesi, rājā nipajji. Itaro assassa sannāhaṃ mocetvā caṅkamāpetvā udakaṃ pāyetvā piṭṭhiṃ telena makkhetvā tiṇaṃ adāsi. Evaṃ tayo cattāro divase rājānaṃ paṭijaggitvā "gacchāmahaṃ, sammā"ti vutte puna rañño ca assassa ca kattabbayuttakaṃ sabbamakāsi. Rājā tussitvā gacchanto "ahaṃ, samma, mahāassāroho nāma, nagaramajjhe amhākaṃ gehaṃ, sace kenaci kiccena nagaraṃ āgacchasi, dakkhiṇadvāre ṭhatvā dovārikaṃ 'mahāassāroho kataragehe vasatī'ti pucchitvā dovārikaṃ gahetvā amhākaṃ gehaṃ āgaccheyyāsī"ti vatvā pakkāmi.

Смотреть Закладка

Balakāyopi rājānaṃ adisvā bahinagare khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā paccuggantvā parivāresi. Rājā nagaraṃ pavisanto dvārantare ṭhatvā dovārikaṃ pakkosāpetvā mahājanaṃ paṭikkamāpetvā "tāta, eko paccantagāmavāsī maṃ daṭṭhukāmo āgantvā 'mahāassārohassa gehaṃ kaha'nti taṃ pucchissati, taṃ tvaṃ hatthe gahetvā ānetvā maṃ dasseyyāsi, tadā tvaṃ sahassaṃ labhissasī"ti āha. So nāgacchati, tasmiṃ anāgacchante rājā tassa vasanagāme baliṃ vaḍḍhāpesi, balimhi vaḍḍhite nāgacchati. Evaṃ dutiyampi tatiyampi baliṃ vaḍḍhāpesi, neva āgacchati. Atha naṃ gāmavāsino sannipatitvā āhaṃsu "ayya, tava sahāyassa mahāassārohassa āgatakālato paṭṭhāya mayaṃ balinā pīḷiyamānā sīsaṃ ukkhipituṃ na sakkoma, gaccha tava sahāyassa mahāassārohassa vatvā amhākaṃ baliṃ vissajjāpehī"ti. Sādhu gacchissāmi, na pana sakkā tucchahatthena gantuṃ, mayhaṃ sahāyassa dve dārakā atthi, tesañca bhariyāya cassa sahāyakassa ca me nivāsanapārupanapiḷandhanādīni sajjethāti. "Sādhu sajjissāmā"ti te sabbaṃ paṇṇākāraṃ sajjayiṃsu.

Смотреть Закладка

So tañca attano ghare pakkapūvañca ādāya gantvā dakkhiṇadvāraṃ patvā dovārikaṃ pucchi "kahaṃ, samma, mahāassārohassa geha"nti. So "ehi dassemi te"ti taṃ hatthe gahetvā rājadvāraṃ gantvā "dovāriko ekaṃ paccantagāmavāsiṃ gahetvā āgato"ti paṭivedesi. Rājā taṃ sutvā āsanā uṭṭhāya "mayhaṃ sahāyo ca tena saddhiṃ āgatā ca pavisantū"ti paccuggamanaṃ katvā disvāva naṃ parissajitvā "mayhaṃ sahāyikā ca dārakā ca arogā"ti pucchitvā hatthe gahetvā mahātalaṃ abhiruhitvā setacchattassa heṭṭhā rājāsane nisīdāpetvā aggamahesiṃ pakkosāpetvā "bhadde, sahāyassa me pāde dhovā"ti āha. Sā tasssa pāde dhovi, rājā suvaṇṇabhiṅkārena udakaṃ āsiñci. Devīpi pāde dhovitvā gandhatelena makkhesi. Rājā "kiṃ, samma, atthi, kiñci amhākaṃ khādanīya"nti pucchi. So "atthī"ti pasibbakato pūve nīharāpesi. Rājā suvaṇṇataṭṭakena gahetvā tassa saṅgahaṃ karonto "mama sahāyena ānītaṃ khādathā"ti deviyā ca amaccānañca khādāpetvā sayampi khādi. Itaro itarampi paṇṇākāraṃ dassesi. Rājā tassa saṅgahatthaṃ kāsikavatthāni apanetvā tena ābhatavatthayugaṃ nivāsesiṃ. Devīpi kāsikavatthañceva ābharaṇāni ca apanetvā tena ābhatavatthaṃ nivāsetvā ābharaṇāni piḷandhi.

Смотреть Закладка

Atha naṃ rājā rājārahaṃ bhojanaṃ bhojāpetvā ekaṃ amaccaṃ āṇāpesi "gaccha imassa mama karaṇaniyāmeneva massukammaṃ kāretvā gandhodakena nhāpetvā satasahassagghanikaṃ kāsikavatthaṃ nivāsāpetvā rājālaṅkārena alaṅkārāpetvā ānehī"ti. So tathā akāsi. Rājā nagare bheriṃ carāpetvā amacce sannipātāpetvā setacchattassa majjhe jātihiṅgulakasuttaṃ pātetvā upaḍḍharajjaṃ adāsi. Te tato paṭṭhāya ekato bhuñjanti pivanti sayanti, vissāso thiro ahosi kenaci abhejjo. Athassa rājā puttadārepi pakkosāpetvā antonagare nivesanaṃ māpetvā adāsi. Te samaggā sammodamānā rajjaṃ kārenti.

Смотреть Закладка

Atha amaccā kujjhitvā rājaputtaṃ āhaṃsu "kumāra, rājā ekassa gahapatikassa upaḍḍharajjaṃ datvā tena saddhiṃ ekato bhuñjati pivati sayati, dārake ca vandāpeti, iminā raññā katakammaṃ na jānāma, kiṃ karoti rājā, mayaṃ lajjāma, tvaṃ rañño kathehī"ti. So "sādhū"ti sampaṭicchitvā sabbaṃ taṃ kathaṃ rañño ārocetvā "mā evaṃ karohi, mahārājā"ti āha. "Tāta, ahaṃ yuddhaparājito kahaṃ vasiṃ, api nu jānāthā"ti. "Na jānāma, devā"ti. "Ahaṃ etassa ghare vasanto arogo hutvā āgantvā rajjaṃ kāresiṃ, evaṃ mama upakārino kasmā sampattiṃ na dassāmī"ti evaṃ vatvā ca pana bodhisatto "tāta, yo hi adātabbayuttakassa deti, dātabbayuttakassa na deti, so āpadaṃ patvā kiñci upakāraṃ na labhatī"ti dassento imā gāthā āha –

Смотреть Закладка

5.

Смотреть Закладка

"Adeyyesu dadaṃ dānaṃ, deyyesu nappavecchati;

Смотреть Закладка

Āpāsu byasanaṃ patto, sahāyaṃ nādhigacchati.

Смотреть Закладка

6.

Смотреть Закладка

"Nādeyyesu dadaṃ dānaṃ, deyyesu yo pavecchati;

Смотреть Закладка

Āpāsu byasanaṃ patto, sahāyamadhigacchati.

Смотреть Закладка

7.

Смотреть Закладка

"Saññogasambhogavisesadassanaṃ, anariyadhammesu saṭhesu nassati;

Смотреть Закладка

Katañca ariyesu ca ajjavesu, mahapphalaṃ hoti aṇumpi tādisu.

Смотреть Закладка

8.

Смотреть Закладка

"Yo pubbe katakalyāṇo, akā loke sudukkaraṃ;

Смотреть Закладка

Pacchā kayirā na vā kayirā, accantaṃ pūjanāraho"ti.

Смотреть Закладка

Tattha adeyyesūti pubbe akatūpakāresu. Deyyesūti pubbe katūpakāresu. Nappavecchatīti na paveseti na deti. Āpāsūti āpadāsu. Byasananti dukkhaṃ. Saññogasambhogavisesadassananti yo mittena kato saññogo ceva sambhogo ca, tassa visesadassanaṃ guṇadassanaṃ sukataṃ mayhaṃ imināti etaṃ sabbaṃ asuddhadhammattā anariyadhammesu kerāṭikattā saṭhesu nassati. Ariyesūti attano kataguṇajānanena ariyesu parisuddhesu. Ajjavesūti teneva kāraṇena ujukesu akuṭilesu. Aṇumpīti appamattakampi. Tādisūti ye tādisā puggalā honti ariyā ujubhūtā, tesu appampi kataṃ mahapphalaṃ hoti mahājutikaṃ mahāvipphāraṃ, sukhette vuttabījamiva na nassati, itarasmiṃ pana pāpe bahumpi kataṃ aggimhi khittabījamiva nassatīti attho. Vuttampi cetaṃ –

Смотреть Закладка

"Yathāpi bījamaggimhi, ḍayhati na virūhati;

Смотреть Закладка

Evaṃ kataṃ asappurise, nassati na virūhati.

Смотреть Закладка

"Kataññumhi ca posamhi, sīlavante ariyavuttine;

Смотреть Закладка

Sukhette viya bījāni, kataṃ tamhi na nassatī"ti. (jā. 1.10.77-78);

Смотреть Закладка

Pubbe katakalyāṇoti paṭhamataraṃ upakāraṃ katvā ṭhito. Akāti akari, ayaṃ loke sudukkaraṃ nāma akāsīti attho. Pacchā kayirāti so pacchā aññaṃ kiñci guṇaṃ karotu vā mā vā, teneva paṭhamakatena guṇena accantaṃ pūjanāraho hoti, sabbaṃ sakkārasammānaṃ arahatīti.

Смотреть Закладка

Idaṃ pana sutvā neva amaccā, na rājaputto puna kiñci kathesīti.

Смотреть Закладка

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – "tadā paccantagāmavāsī ānando ahosi, bārāṇasirājā pana ahameva ahosi"nti.

Смотреть Закладка

Mahāassārohajātakavaṇṇanā dutiyā.

Смотреть Закладка

<< Назад 1. Kāliṅgavaggo Далее >>