Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Khuddakanikāya >> Paṭisambhidāmaggapāḷi >> 1. Mahāvaggo >> 1. Ñāṇakathā >> 4. Dhammaṭṭhitiñāṇaniddeso
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Ñāṇakathā Далее >>
Смотреть Закладка

4. Dhammaṭṭhitiñāṇaniddeso

Смотреть Закладка

45. Kathaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ? Avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca. Imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca. Imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Смотреть Закладка

Saṅkhārā viññāṇassa - pe - viññāṇaṃ nāmarūpassa… nāmarūpaṃ saḷāyatanassa… saḷāyatanaṃ phassassa… phasso vedanāya… vedanā taṇhāya… taṇhā upādānassa… upādānaṃ bhavassa… bhavo jātiyā… jāti jarāmaraṇassa uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca. Imehi navahākārehi jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jāti jarāmaraṇassa uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca. Imehi navahākārehi jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Смотреть Закладка

46. Avijjā hetu, saṅkhārā hetusamuppannā. Ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ avijjā hetu, saṅkhārā hetusamuppannā. Ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Смотреть Закладка

Saṅkhārā hetu, viññāṇaṃ hetusamuppannaṃ - pe - viññāṇaṃ hetu, nāmarūpaṃ hetusamuppannaṃ… nāmarūpaṃ hetu, saḷāyatanaṃ hetusamuppannaṃ… saḷāyatanaṃ hetu, phasso hetusamuppanno… phasso hetu, vedanā hetusamuppannā… vedanā hetu, taṇhā hetusamuppannā… taṇhā hetu, upādānaṃ hetusamuppannaṃ… upādānaṃ hetu, bhavo hetusamuppanno… bhavo hetu, jāti hetusamuppannā… jāti hetu, jarāmaraṇaṃ hetusamuppannaṃ. Ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jāti hetu, jarāmaraṇaṃ hetusamuppannaṃ. Ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Смотреть Закладка

Avijjā paṭiccā, saṅkhārā paṭiccasamuppannā. Ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ avijjā paṭiccā, saṅkhārā paṭiccasamuppannā. Ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Смотреть Закладка

Saṅkhārā paṭiccā, viññāṇaṃ paṭiccasamuppannaṃ - pe - viññāṇaṃ paṭiccā, nāmarūpaṃ paṭiccasamuppannaṃ… nāmarūpaṃ paṭiccā, saḷāyatanaṃ paṭiccasamuppannaṃ… saḷāyatanaṃ paṭiccā, phasso paṭiccasamuppanno… phasso paṭiccā, vedanā paṭiccasamuppannā… vedanā paṭiccā, taṇhā paṭiccasamuppannā… taṇhā paṭiccā, upādānaṃ paṭiccasamuppannaṃ… upādānaṃ paṭiccā, bhavo paṭiccasamuppanno… bhavo paṭiccā, jāti paṭiccasamuppannā… jāti paṭiccā, jarāmaraṇaṃ paṭiccasamuppannaṃ. Ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jāti paṭiccā, jarāmaraṇaṃ paṭiccasamuppannaṃ. Ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Смотреть Закладка

Avijjā paccayo, saṅkhārā paccayasamuppannā. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ avijjā paccayo, saṅkhārā paccayasamuppannā. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Смотреть Закладка

Saṅkhārā paccayā, viññāṇaṃ paccayasamuppannaṃ - pe - viññāṇaṃ paccayo, nāmarūpaṃ paccayasamuppannaṃ… nāmarūpaṃ paccayo, saḷāyatanaṃ paccayasamuppannaṃ… saḷāyatanaṃ paccayo, phasso paccayasamuppanno… phasso paccayo, vedanā paccayasamuppannā… vedanā paccayo, taṇhā paccayasamuppannā… taṇhā paccayo, upādānaṃ paccayasamuppannaṃ… upādānaṃ paccayo, bhavo paccayasamuppanno… bhavo paccayo, jāti paccayasamuppannā… jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Смотреть Закладка

47. Purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo. Ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā. Idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā. Ime pañca dhammā idhupapattibhavasmiṃ purekatassa kammassa paccayā. Idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā upagamanaṃ upādānaṃ, cetanā bhavo. Ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā. Āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā. Ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā. Itime catusaṅkhepe tayo addhe tisandhiṃ vīsatiyā ākārehi paṭiccasamuppādaṃ jānāti passati aññāti paṭivijjhati. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – "paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ".

Смотреть Закладка

Dhammaṭṭhitiñāṇaniddeso catuttho.

<< Назад 1. Ñāṇakathā Далее >>