Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Смотреть | Закладка | 7. Dhanasuttaṃ Таблица |
Смотреть T | Закладка |
47. "Pañcimāni, bhikkhave, dhanāni. Katamāni pañca? Saddhādhanaṃ, sīladhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. |
Смотреть T | Закладка |
"Katamañca, bhikkhave, saddhādhanaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – 'itipi so bhagavā - pe - satthā devamanussānaṃ buddho bhagavā'ti. Idaṃ vuccati, bhikkhave, saddhādhanaṃ. |
Смотреть T | Закладка |
"Katamañca, bhikkhave, sīladhanaṃ? Idha, bhikkhave, ariyasāvako pāṇātipātā paṭivirato hoti - pe - surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Idaṃ vuccati, bhikkhave, sīladhanaṃ. |
Смотреть T | Закладка |
"Katamañca, bhikkhave, sutadhanaṃ? Idha, bhikkhave, ariyasāvako bahussuto hoti - pe - diṭṭhiyā suppaṭividdho. Idaṃ vuccati, bhikkhave, sutadhanaṃ. |
Смотреть T | Закладка |
"Katamañca, bhikkhave, cāgadhanaṃ? Idha, bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Idaṃ vuccati, bhikkhave, cāgadhanaṃ. |
Смотреть T | Закладка |
"Katamañca, bhikkhave, paññādhanaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati, bhikkhave, paññādhanaṃ. Imāni kho, bhikkhave, pañca dhanānī"ti. |
Смотреть T | Закладка |
[a. ni. 4.52] "Yassa saddhā tathāgate, acalā suppatiṭṭhitā; |
Смотреть T | Закладка |
Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ. |
Смотреть T | Закладка |
"Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ; |
Смотреть T | Закладка |
Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ. |
Смотреть T | Закладка |
"Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ; |
Смотреть T | Закладка |
Anuyuñjetha medhāvī, saraṃ buddhāna sāsana"nti. sattamaṃ; |