Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 5. Pañcakanipātapāḷi >> 5. Muṇḍarājavaggo (41-50) >> 7. Dhanasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Muṇḍarājavaggo (41-50) Далее >>
Смотреть Закладка

7. Dhanasuttaṃ

Смотреть Закладка

47. "Pañcimāni, bhikkhave, dhanāni. Katamāni pañca? Saddhādhanaṃ, sīladhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ.

Смотреть Закладка

"Katamañca, bhikkhave, saddhādhanaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – 'itipi so bhagavā - pe - satthā devamanussānaṃ buddho bhagavā'ti. Idaṃ vuccati, bhikkhave, saddhādhanaṃ.

Смотреть Закладка

"Katamañca, bhikkhave, sīladhanaṃ? Idha, bhikkhave, ariyasāvako pāṇātipātā paṭivirato hoti - pe - surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Idaṃ vuccati, bhikkhave, sīladhanaṃ.

Смотреть Закладка

"Katamañca, bhikkhave, sutadhanaṃ? Idha, bhikkhave, ariyasāvako bahussuto hoti - pe - diṭṭhiyā suppaṭividdho. Idaṃ vuccati, bhikkhave, sutadhanaṃ.

Смотреть Закладка

"Katamañca, bhikkhave, cāgadhanaṃ? Idha, bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Idaṃ vuccati, bhikkhave, cāgadhanaṃ.

Смотреть Закладка

"Katamañca, bhikkhave, paññādhanaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati, bhikkhave, paññādhanaṃ. Imāni kho, bhikkhave, pañca dhanānī"ti.

Смотреть Закладка

[a. ni. 4.52] "Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Смотреть Закладка

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

Смотреть Закладка

"Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

Смотреть Закладка

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

Смотреть Закладка

"Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Смотреть Закладка

Anuyuñjetha medhāvī, saraṃ buddhāna sāsana"nti. sattamaṃ;

<< Назад 5. Muṇḍarājavaggo (41-50) Далее >>