Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 5. Pañcakanipātapāḷi >> 5. Muṇḍarājavaggo (41-50) >> 7. Dhanasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Muṇḍarājavaggo (41-50) Далее >>
Смотреть Закладка

7. Dhanasuttaṃ Таблица

Смотреть T Закладка

47. "Pañcimāni, bhikkhave, dhanāni. Katamāni pañca? Saddhādhanaṃ, sīladhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ.

Смотреть T Закладка

"Katamañca, bhikkhave, saddhādhanaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – 'itipi so bhagavā - pe - satthā devamanussānaṃ buddho bhagavā'ti. Idaṃ vuccati, bhikkhave, saddhādhanaṃ.

Смотреть T Закладка

"Katamañca, bhikkhave, sīladhanaṃ? Idha, bhikkhave, ariyasāvako pāṇātipātā paṭivirato hoti - pe - surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Idaṃ vuccati, bhikkhave, sīladhanaṃ.

Смотреть T Закладка

"Katamañca, bhikkhave, sutadhanaṃ? Idha, bhikkhave, ariyasāvako bahussuto hoti - pe - diṭṭhiyā suppaṭividdho. Idaṃ vuccati, bhikkhave, sutadhanaṃ.

Смотреть T Закладка

"Katamañca, bhikkhave, cāgadhanaṃ? Idha, bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Idaṃ vuccati, bhikkhave, cāgadhanaṃ.

Смотреть T Закладка

"Katamañca, bhikkhave, paññādhanaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati, bhikkhave, paññādhanaṃ. Imāni kho, bhikkhave, pañca dhanānī"ti.

Смотреть T Закладка

[a. ni. 4.52] "Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Смотреть T Закладка

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

Смотреть T Закладка

"Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

Смотреть T Закладка

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

Смотреть T Закладка

"Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Смотреть T Закладка

Anuyuñjetha medhāvī, saraṃ buddhāna sāsana"nti. sattamaṃ;

<< Назад 5. Muṇḍarājavaggo (41-50) Далее >>