Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Vinayapiṭaka >> Pācittiyapāḷi >> 4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgo) >> 9. Chattupāhanavaggo >> 8-9-10. Aṭṭhama-navama-dasamasikkhāpadaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 9. Chattupāhanavaggo Далее >>
Смотреть Закладка

8-9-10. Aṭṭhama-navama-dasamasikkhāpadaṃ

Смотреть Закладка

1210. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo sikkhamānāya ummaddāpentipi parimaddāpentipi - pe - sāmaṇeriyā ummaddāpentipi parimaddāpentipi - pe - gihiniyā ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipi, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – kathañhi nāma bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipīti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo gihiniyā ummaddāpentipi parimaddāpentipīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1211. "Yā pana bhikkhunī (sikkhamānāya - pe - sāmaṇeriyā - pe -) gihiniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiya"nti.

Смотреть Закладка

1212. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.

Смотреть Закладка

Sāmaṇerīnāma dasasikkhāpadikā.

Смотреть Закладка

Gihinī nāma agārinī vuccati.

Смотреть Закладка

Ummaddāpeyyati ummaddāpeti, āpatti pācittiyassa.

Смотреть Закладка

Parimaddāpeyya vāti sambāhāpeti, āpatti pācittiyassa.

Смотреть Закладка

1213. Anāpatti gilānāya [ābādhappaccayā (ka.)], āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Aṭṭhama navama dasamasikkhāpadāni niṭṭhitāni.

<< Назад 9. Chattupāhanavaggo Далее >>