Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Vinayapiṭaka >> Pācittiyapāḷi >> 4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgo) >> 8. Kumārībhūtavaggo >> 3. Tatiyasikkhāpadaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 8. Kumārībhūtavaggo Далее >>
Смотреть Закладка

3. Tatiyasikkhāpadaṃ

Смотреть Закладка

1130. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evamāhaṃsu – "etha sikkhamānā, imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā"ti. Tā evamāhaṃsu – "na mayaṃ, ayye, sikkhamānā; bhikkhuniyo maya"nti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ahaṃ, ayye, itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumāribhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

Смотреть Закладка

1131. "Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumāribhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dadeyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumāribhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Смотреть Закладка

"Dinnā saṅghena itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1132. "Yāpana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1133. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Paripuṇṇavīsativassā nāma pattavīsativassā. Kumāribhūtā nāma sāmaṇerī vuccati. Dve vassānīti dve saṃvaccharāni. Sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā. Asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1134. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

Смотреть Закладка

1135. Anāpatti paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

<< Назад 8. Kumārībhūtavaggo Далее >>