Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Therīgāthā-aṭṭhakathā >> 15. Cattālīsanipāto >> 1. Isidāsītherīgāthāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
15. Cattālīsanipāto
Смотреть Закладка

1. Isidāsītherīgāthāvaṇṇanā

Смотреть Закладка

Cattālīsanipāte nagaramhi kusumanāmetiādikā isidāsiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave purisattabhāve ṭhatvā vivaṭṭūpanissayaṃ kusalaṃ upacinantī carimabhavato sattame bhave akalyāṇasannissayena paradārikakammaṃ katvā, kāyassa bhedā niraye nibbattitvā tattha bahūni vassasatāni niraye paccitvā, tato cutā tīsu jātīsu tiracchānayoniyaṃ nibbattitvā tato cutā dāsiyā kucchismiṃ napuṃsako hutvā nibbatti. Tato pana cutā ekassa daliddassa sākaṭikassa dhītā hutvā nibbatti. Taṃ vayappattaṃ giridāso nāma aññatarassa satthavāhassa putto attano bhariyaṃ katvā gehaṃ ānesi. Tassa ca bhariyā atthi sīlavatī kalyāṇadhammā. Tassaṃ issāpakatā sāmino tassā viddesanakammaṃ akāsi. Sā tattha yāvajīvaṃ ṭhatvā kāyassa bhedā imasmiṃ buddhuppāde ujjeniyaṃ kulapadesasīlācārādiguṇehi abhisammatassa vibhavasampannassa seṭṭhissa dhītā hutvā nibbatti, isidāsītissā nāmaṃ ahosi.

Смотреть Закладка

Taṃ vayappattakāle mātāpitaro kularūpavayavibhavādisadisassa aññatarassa seṭṭhiputtassa adaṃsu. Sā tassa gehe patidevatā hutvā māsamattaṃ vasi. Athassā kammabalena sāmiko virattarūpo hutvā taṃ gharato nīhari. Taṃ sabbaṃ pāḷito eva viññāyati. Tesaṃ tesaṃ pana sāmikānaṃ aruccaneyyatāya saṃvegajātā pitaraṃ anujānāpetvā, jinadattāya theriyā santike pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ patvā, phalasukhena nibbānasukhena ca vītināmentī ekadivasaṃ pāṭaliputtanagare piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā mahāgaṅgāyaṃ vālukapuline nisīditvā bodhittheriyā nāma attano sahāyattheriyā pubbapaṭipattiṃ pucchitā tamatthaṃ gāthābandhavasena vissajjesi "ujjeniyā puravare"tiādinā. Tesaṃ pana pucchāvissajjanānaṃ sambandhaṃ dassetuṃ –

Смотреть Закладка

402.

Смотреть Закладка

"Nagaramhi kusumanāme, pāṭaliputtamhi pathaviyā maṇḍe;

Смотреть Закладка

Sakyakulakulīnāyo, dve bhikkhuniyo hi guṇavatiyo.

Смотреть Закладка

403.

Смотреть Закладка

"Isidāsī tattha ekā, dutiyā bodhīti sīlasampannā ca;

Смотреть Закладка

Jhānajjhāyanaratāyo, bahussutāyo dhutakilesāyo.

Смотреть Закладка

404.

Смотреть Закладка

"Tā piṇḍāya caritvā, bhattatthaṃ kariya dhotapattāyo;

Смотреть Закладка

Rahitamhi sukhanisinnā, imā girā abbhudīresu"nti. –

Смотреть Закладка

Imā tisso gāthā saṅgītikārehi ṭhapitā.

Смотреть Закладка

405.

Смотреть Закладка

"Pāsādikāsi ayye, isidāsi vayopi te aparihīno;

Смотреть Закладка

Kiṃ disvāna byālikaṃ, athāsi nekkhammamanuyuttā.

Смотреть Закладка

406.

Смотреть Закладка

"Evamanuyuñjiyamānā sā, rahite dhammadesanākusalā;

Смотреть Закладка

Isidāsī vacanamabravi, suṇa bodhi yathāmhi pabbajitā.

Смотреть Закладка

Ito paraṃ vissajjanagāthā.

Смотреть Закладка

407.

Смотреть Закладка

"Ujjeniyā puravare, mayhaṃ pitā sīlasaṃvuto seṭṭhi;

Смотреть Закладка

Tassamhi ekadhītā, piyā manāpā ca dayitā ca.

Смотреть Закладка

408.

Смотреть Закладка

"Atha me sāketato varakā, āgacchumuttamakulīnā;

Смотреть Закладка

Seṭṭhī pahūtaratano, tassa mamaṃ suṇumadāsi tāto.

Смотреть Закладка

409.

Смотреть Закладка

"Sassuyā sasurassa ca, sāyaṃ pātaṃ paṇāmamupagamma;

Смотреть Закладка

Sirasā karomi pāde, vandāmi yathāmhi anusiṭṭhā.

Смотреть Закладка

410.

Смотреть Закладка

"Yā mayhaṃ sāmikassa, bhaginiyo bhātuno parijano vā;

Смотреть Закладка

Tamekavarakampi disvā, ubbiggā āsanaṃ demi.

Смотреть Закладка

411.

Смотреть Закладка

"Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;

Смотреть Закладка

Chādemi upanayāmi ca, demi ca yaṃ yassa patirūpaṃ.

Смотреть Закладка

412.

Смотреть Закладка

"Kālena upaṭṭhahitvā, gharaṃ samupagamāmi ummāre;

Смотреть Закладка

Dhovantī hatthpāde, pañjalikā sāmikamupemi.

Смотреть Закладка

413.

Смотреть Закладка

"Kocchaṃ pasādaṃ añjaniñca, ādāsakañca gaṇhitvā;

Смотреть Закладка

Parikammakārikā viya, sayameva patiṃ vibhūsemi.

Смотреть Закладка

414.

Смотреть Закладка

"Sayameva odanaṃ sādhayāmi, sayameva bhājanaṃ dhovantī;

Смотреть Закладка

Mātāva ekaputtakaṃ, tathā bhattāraṃ paricarāmi.

Смотреть Закладка

415.

Смотреть Закладка

"Evaṃ maṃ bhattikataṃ, anurattaṃ kārikaṃ nihatamānaṃ;

Смотреть Закладка

Uṭṭhāyikaṃ analasaṃ, sīlavatiṃ dussate bhattā.

Смотреть Закладка

416.

Смотреть Закладка

"So mātarañca pitarañca, bhaṇati āpucchahaṃ gamissāmi;

Смотреть Закладка

Isidāsiyā na saha vacchaṃ, ekāgārehaṃ saha vatthuṃ.

Смотреть Закладка

417.

Смотреть Закладка

"Mā evaṃ putta avaca, isidāsī paṇḍitā paribyattā;

Смотреть Закладка

Uṭṭhāyikā analasā, kiṃ tuyhaṃ na rocate putta.

Смотреть Закладка

418.

Смотреть Закладка

"Na ca me hiṃsati kiñci, na cahaṃ isidāsiyā saha vacchaṃ;

Смотреть Закладка

Dessāva me alaṃ me, apucchāhaṃ gamissāmi.

Смотреть Закладка

419.

Смотреть Закладка

"Tassa vacanaṃ suṇitvā, sassu sasuro ca maṃ apucchiṃsu;

Смотреть Закладка

Kissa tayā aparaddhaṃ, bhaṇa vissaṭṭhā yathābhūtaṃ.

Смотреть Закладка

420.

Смотреть Закладка

"Napihaṃ aparajjhaṃ kiñci, napi hiṃsemi na bhaṇāmi dubbacanaṃ;

Смотреть Закладка

Kiṃ sakkā kātuyye, yaṃ maṃ viddessate bhattā.

Смотреть Закладка

421.

Смотреть Закладка

"Te maṃ pitugharaṃ paṭinayiṃsu, vimanā dukhena adhibhūtā;

Смотреть Закладка

Puttamanurakkhamānā, jitāmhase rūpiniṃ lakkhiṃ.

Смотреть Закладка

422.

Смотреть Закладка

"Atha maṃ adāsi tāto, aḍḍhassa gharamhi dutiyakulikassa;

Смотреть Закладка

Tato upaḍḍhasuṅkena, yena maṃ vindatha seṭṭhi.

Смотреть Закладка

423.

Смотреть Закладка

"Tassapi gharamhi māsaṃ, avasiṃ atha sopi maṃ paṭiccharayi;

Смотреть Закладка

Dāsīva upaṭṭhahantiṃ, adūsikaṃ sīlasampannaṃ.

Смотреть Закладка

424.

Смотреть Закладка

"Bhikkhāya ca vicarantaṃ, damakaṃ dantaṃ me pitā bhaṇati;

Смотреть Закладка

Hohisi me jāmātā, nikkhipa poṭṭhiñca ghaṭikañca.

Смотреть Закладка

425.

Смотреть Закладка

"Sopi vasitvā pakkhaṃ, atha tātaṃ bhaṇati 'dehi me poṭṭhiṃ;

Смотреть Закладка

Ghaṭikañca mallakañca, punapi bhikkhaṃ carissāmi'.

Смотреть Закладка

426.

Смотреть Закладка

"Atha naṃ bhaṇatī tāto, ammā sabbo ca me ñātigaṇavaggo;

Смотреть Закладка

Kiṃ te na kīrati idha, bhaṇa khippaṃ taṃ te karihiti.

Смотреть Закладка

427.

Смотреть Закладка

"Evaṃ bhaṇito bhaṇati, yadi me attā sakkoti alaṃ mayhaṃ;

Смотреть Закладка

Isidāsiyā na saha vacchaṃ, ekagharehaṃ saha vatthuṃ.

Смотреть Закладка

428.

Смотреть Закладка

"Vissajjito gato so, ahampi ekākinī vicintemi;

Смотреть Закладка

Āpucchitūna gacchaṃ, marituye vā pabbajissaṃ vā.

Смотреть Закладка

429.

Смотреть Закладка

"Atha ayyā jinadattā, āgacchī gocarāya caramānā;

Смотреть Закладка

Tāta kulaṃ vinayadharī, bahussutā sīlasampannā.

Смотреть Закладка

430.

Смотреть Закладка

"Taṃ disvāna amhākaṃ, uṭṭhāyāsanaṃ tassā paññāpayiṃ;

Смотреть Закладка

Nisinnāya ca pāde, vanditvā bhojanamadāsiṃ.

Смотреть Закладка

431.

Смотреть Закладка

"Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;

Смотреть Закладка

Santappayitvā avacaṃ, ayye icchāmi pabbajituṃ.

Смотреть Закладка

432.

Смотреть Закладка

"Atha maṃ bhaṇatī tāto, idheva puttaka carāhi tvaṃ dhammaṃ;

Смотреть Закладка

Annena ca pānena ca, tappaya samaṇe dvijātī ca.

Смотреть Закладка

433.

Смотреть Закладка

"Athahaṃ bhaṇāmi tātaṃ, rodantī añjaliṃ paṇāmetvā;

Смотреть Закладка

Pāpañhi mayā pakataṃ, kammaṃ taṃ nijjaressāmi.

Смотреть Закладка

434.

Смотреть Закладка

"Atha maṃ bhaṇatī tāto, pāpuṇa bodhiñca aggadhammañca;

Смотреть Закладка

Nibbānañca labhassu, yaṃ sacchikarī dvipadaseṭṭho.

Смотреть Закладка

435.

Смотреть Закладка

"Mātāpitū abhivāda, yitvā sabbañca ñātigaṇavaggaṃ;

Смотреть Закладка

Sattāhaṃ pabbajitā, tisso vijjā aphassayiṃ.

Смотреть Закладка

436.

Смотреть Закладка

"Jānāmi attano satta, jātiyo yassayaṃ phalavipāko;

Смотреть Закладка

Taṃ tava ācikkhissaṃ, taṃ ekamanā nisāmehi.

Смотреть Закладка

437.

Смотреть Закладка

"Nagaramhi erakacche, suvaṇṇakāro ahaṃ pahūtadhano;

Смотреть Закладка

Yobbanamadena matto, so paradāraṃ asevihaṃ.

Смотреть Закладка

438.

Смотреть Закладка

"Sohaṃ tato cavitvā, nirayamhi apaccisaṃ ciraṃ;

Смотреть Закладка

Pakko tato ca uṭṭhahitvā, makkaṭiyā kucchimokkamiṃ.

Смотреть Закладка

439.

Смотреть Закладка

"Sattāhajātakaṃ maṃ, mahākapi yūthapo nillacchesi;

Смотреть Закладка

Tassetaṃ kammaphalaṃ, yathāpi gantvāna paradāraṃ.

Смотреть Закладка

440.

Смотреть Закладка

"Sohaṃ tato cavitvā, kālaṃ karitvā sindhavāraññe;

Смотреть Закладка

Kāṇāya ca khañjāya ca, eḷakiyā kucchimokkamiṃ.

Смотреть Закладка

441.

Смотреть Закладка

"Dvādasa vassāni ahaṃ, nillacchito dārake parivahitvā;

Смотреть Закладка

Kimināvaṭṭo akallo, yathāpi gantvāna paradāraṃ.

Смотреть Закладка

442.

Смотреть Закладка

"Sohaṃ tato cavitvā, govāṇijakassa gāviyā jāto;

Смотреть Закладка

Vaccho lākhātambo, nillacchito dvādase māse.

Смотреть Закладка

443.

Смотреть Закладка

"Voḍhūna naṅgalamahaṃ, sakaṭañca dhārayāmi;

Смотреть Закладка

Andhovaṭṭo akallo, yathāpi gantvāna paradāraṃ.

Смотреть Закладка

444.

Смотреть Закладка

"Sohaṃ tato cavitvā, vīthiyā dāsiyā ghare jāto;

Смотреть Закладка

Neva mahilā na puriso, yathāpi gantvāna paradāraṃ.

Смотреть Закладка

445.

Смотреть Закладка

"Tiṃsativassamhi mato, sākaṭikakulamhi dārikā jātā;

Смотреть Закладка

Kapaṇamhi appabhoge, dhanikapurisapātabahulamhi.

Смотреть Закладка

446.

Смотреть Закладка

"Taṃ maṃ tato satthavāho, ussannāya vipulāya vaḍḍhiyā;

Смотреть Закладка

Okaḍḍhati vilapantiṃ, acchinditvā kulagharasmā.

Смотреть Закладка

447.

Смотреть Закладка

"Atha soḷasame vasse, disvā maṃ pattayobbanaṃ kaññaṃ;

Смотреть Закладка

Orundhatassa putto, giridāso nāma nāmena.

Смотреть Закладка

448.

Смотреть Закладка

"Tassapi aññā bhariyā, sīlavatī guṇavatī yasavatī ca;

Смотреть Закладка

Anurattā bhattāraṃ, tassāhaṃ viddesanamakāsiṃ.

Смотреть Закладка

449.

Смотреть Закладка

"Tassetaṃ kammaphalaṃ, yaṃ maṃ apakīritūna gacchanti;

Смотреть Закладка

Dāsīva upaṭṭhahantiṃ, tassapi anto kato mayā"ti.

Смотреть Закладка

Tattha nagaramhi kusumanāmeti "kusumapura"nti evaṃ kusumasaddena gahitanāmake nagare, idāni taṃ nagaraṃ pāṭaliputtamhīti sarūpato dasseti. Pathaviyā maṇḍeti sakalāya pathaviyā maṇḍabhūte. Sakyakulakulīnāyoti sakyakule kuladhītaro, sakyaputtassa bhagavato sāsane pabbajitatāya evaṃ vuttaṃ.

Смотреть Закладка

Tatthāti tāsu dvīsu bhikkhunīsu. Bodhīti evaṃnāmikā therī. Jhānajjhāyanaratāyoti lokiyalokuttarassa jhānassa jhāyane abhiratā. Bahussutāyoti pariyattibāhusaccena bahussutā. Dhutakilesāyoti aggamaggena sabbaso samugghātitakilesā. Bhattatthaṃ kariyāti bhattakiccaṃ niṭṭhāpetvā. Rahitamhīti janarahitamhi vivittaṭṭhāne. Sukhanisinnāti pabbajjāsukhena vivekasukhena ca sukhanisinnā. Imā girāti idāni vuccamānā sukhā lāpanā. Abbhudīresunti pucchāvissajjanavasena kathayiṃsu.

Смотреть Закладка

"Pāsādikāsī"ti gāthā bodhittheriyā pucchāvasena vuttā. "Evamanuyuñjiyamānā"ti gāthā saṅgītikāreheva vuttā. "Ujjeniyā"tiādikā hi sabbāpi isidāsiyāva vuttā. Tattha pāsādikāsīti rūpasampattiyā passantānaṃ pasādāvahā asi. Vayopi te aparihīnoti tuyhaṃ vayopi na parihīno, paṭhamavaye ṭhitāsīti attho. Kiṃ disvāna byālikanti kīdisaṃ byālikaṃ dosaṃ gharāvāse ādīnavaṃ disvā. Athāsi nekkhammamanuyuttāti athāti nipātamattaṃ, nekkhammaṃ pabbajjaṃ anuyuttā asi.

Смотреть Закладка

Anuyuñjiyamānāti pucchiyamānā, sā isidāsīti yojanā. Rahiteti suññaṭṭhāne. Suṇa bodhi yathāmhi pabbajitāti bodhittheri ahaṃ yathā pabbajitā amhi, taṃ taṃ purāṇaṃ suṇa suṇāhi.

Смотреть Закладка

Ujjeniyā puravareti ujjenīnāmake avantiraṭṭhe uttamanagare. Piyāti ekadhītubhāvena piyāyitabbā. Manāpāti sīlācāraguṇena manavaḍḍhanakā. Dayitāti anukampitabbā.

Смотреть Закладка

Athāti pacchā mama vayappattakāle. Me sāketato varakāti sāketanagarato mama varakā maṃ vārentā āgacchuṃ. Uttamakulīnāti tasmiṃ nagare aggakulikā, yena te pesitā, so seṭṭhi pahūtaratano. Tassa mamaṃ suṇhamadāsi tātoti tassa sāketaseṭṭhino suṇisaṃ puttassa bhariyaṃ katvā mayhaṃ pitā maṃ adāsi.

Смотреть Закладка

Sāyaṃ pātanti sāyanhe pubbaṇhe ca. Paṇāmamupagamma sirasā karomīti sassuyā sasurassa ca santikaṃ upagantvā sirasā paṇāmaṃ karomi, tesaṃ pāde vandāmi. Yathāmhi anusiṭṭhāti tehi yathā anusiṭṭhā amhi, tathā karomi, tesaṃ anusiṭṭhiṃ na atikkamāmi.

Смотреть Закладка

Tamekavarakampīti ekavallabhampi. Ubbiggāti tasantā. Āsanaṃ demīti yassa puggalassa yaṃ anucchavikaṃ, taṃ tassa demi.

Смотреть Закладка

Tatthāti parivesanaṭṭhāne. Sannihitanti sajjitaṃ hutvā vijjamānaṃ. Chādemīti upacchādemi, upacchādetvā upanayāmi ca, upanetvā demi, dentīpi yaṃ yassa patirūpaṃ, tadeva demīti attho.

Смотреть Закладка

Ummāreti dvāre. Dhovantī hatthapādeti hatthapāde dhovinī āsiṃ, dhovitvā gharaṃ samupagamāmīti yojanā.

Смотреть Закладка

Kocchanti massūnaṃ kesānañca ullikhanakocchaṃ. Pasādanti gandhacuṇṇādimukhavilepanaṃ. "Pasādhana"ntipi pāṭho, pasādhanabhaṇḍaṃ. Añjaninti añjananāḷiṃ. Parikammakārikā viyāti aggakulikā vibhavasampannāpi patiparicārikā ceṭikā viya.

Смотреть Закладка

Sādhayāmīti pacāmi. Bhājananti lohabhājanañca. Dhovantī paricarāmīti yojanā.

Смотреть Закладка

Bhattikatanti katasāmibhatikaṃ. Anurattanti anurattavantiṃ. Kārikanti tassa tasseva iti kattabbassa kārikaṃ. Nihatamānanti apanītamānaṃ. Uṭṭhāyikanti uṭṭhānavīriyasampannaṃ. Analasanti tato eva akusītaṃ. Sīlavatinti sīlācārasampannaṃ. Dussateti dussati, kujjhitvā bhaṇati.

Смотреть Закладка

Bhaṇati āpucchahaṃ gamissāmīti "ahaṃ tumhe āpucchitvā yattha katthaci gamissāmī"ti so mama sāmiko attano mātarañca pitarañca bhaṇati. Kiṃ bhaṇatīti ce āha – "isidāsiyā na saha vacchaṃ, ekāgārehaṃ saha vatthu"nti. Tattha vacchanti vasissaṃ.

Смотреть Закладка

Dessāti appiyā. Alaṃ meti payojanaṃ me tāya itthīti attho. Apucchāhaṃ gamissāmīti yadi me tumhe tāya saddhiṃ saṃvāsaṃ icchatha, ahaṃ tumhe apucchitvā videsaṃ pakkamissāmi.

Смотреть Закладка

Tassāti mama bhattuno. Kissāti kiṃ assa tava sāmikassa. Tayā aparaddhaṃ byālikaṃ kataṃ.

Смотреть Закладка

Napihaṃ aparajjhanti napi ahaṃ tassa kiñci aparajjhiṃ. Ayameva vā pāṭho. Napi hiṃsemīti napi bādhemi. Dubbacananti duruttavacanaṃ. Kiṃ sakkā kātuyyeti kiṃ mayā kātuṃ ayye sakkā. Yaṃ maṃ viddessate bhattāti yasmā akāraṇeneva bhattā mayhaṃ viddessate viddessaṃ cittappakopaṃ karoti.

Смотреть Закладка

Vimanāti domanassikā. Puttamanurakkhamānāti attano puttaṃ mayhaṃ sāmikaṃ cittamanurakkhaṇena anurakkhantā. Jitāmhase rūpiniṃ lakkhinti jitā amhase jitā vatāmha rūpavatiṃ siriṃ, manussavesena carantiyā siridevatāya parihīnā vatāti attho.

Смотреть Закладка

Aḍḍhassa gharamhi dutiyakulikassāti paṭhamasāmikaṃ upādāya dutiyassa aḍḍhassa kulaputtassa gharamhi maṃ adāsi, dento ca tato paṭhamasuṅkato upaḍḍhasuṅkena adāsi. Yena maṃ vindatha seṭṭhīti yena suṅkena maṃ paṭhamaṃ seṭṭhi vindatha paṭilabhi, tato upaḍḍhasuṅkenāti yojanā.

Смотреть Закладка

Sopīti dutiyasāmikopi. Maṃ paṭiccharayīti maṃ nīhari, so maṃ gehato nikkaḍḍhi. Upaṭṭhahantinti dāsī viya upaṭṭhahantiṃ upaṭṭhānaṃ karontiṃ. Adūsikanti adubbhanakaṃ.

Смотреть Закладка

Damakanti kāruññādhiṭṭhānatāya paresaṃ cittassa damakaṃ. Yathā pare kiñci dassanti, evaṃ attano kāyaṃ vācañca dantaṃ vūpasantaṃ katvā paradattabhikkhāya vicaraṇakaṃ. Jāmātāti duhitupati. Nikkhipa poṭṭhiñca ghaṭikañcāti tayā paridahitaṃ pilotikākhaṇḍañca bhikkhākapālañca chaḍḍehi.

Смотреть Закладка

Sopi vasitvā pakkhanti sopi bhikkhako puriso mayā saddhiṃ addhamāsamattaṃ vasitvā pakkāmi.

Смотреть Закладка

Atha naṃ bhaṇatī tātoti taṃ bhikkhakaṃ mama pitā mātā sabbo ca me ñātigaṇo vaggavaggo hutvā bhaṇati. Kathaṃ? Kiṃ te na kīrati idha tuyhaṃ kiṃ nāma na kirati na sādhiyati, bhaṇa khippaṃ. Taṃ te karihitīti taṃ tuyhaṃ karissati.

Смотреть Закладка

Yadi me attā sakkotīti yadi mayhaṃ attā attādhīno bhujisso ca hoti, alaṃ mayhaṃ isidāsiyā tāya payojanaṃ natthi, tasmā na saha vacchaṃ na saha vasissaṃ, ekaghare ahaṃ tāya saha vatthunti yojanā.

Смотреть Закладка

Vissajjito gato soti so bhikkhako pitarā vissajjito yathāruci gato. Ekākinīti ekikāva. Āpucchitūna gacchanti mayhaṃ pitaraṃ vissajjetvā gacchāmi. Marituyeti marituṃ. ti vikappatthe nipāto.

Смотреть Закладка

Gocarāyāti bhikkhāya, tāta-kulaṃ āgacchīti yojanā.

Смотреть Закладка

Tanti taṃ jinadattattheriṃ. Uṭṭhāyāsanaṃ tassā paññāpayinti uṭṭhahitvā āsanaṃ tassā theriyā paññāpesiṃ.

Смотреть Закладка

Idhevāti imasmiṃ eva gehe ṭhitā. Puttakāti sāmaññavohārena dhītaraṃ anukampento ālapati. Carāhi tvaṃ dhammanti tvaṃ pabbajitvā caritabbaṃ brahmacariyādidhammaṃ cara. Dvijātīti brāhmaṇajātī.

Смотреть Закладка

Nijjaressāmīti jīrāpessāmi vināsessāmi.

Смотреть Закладка

Bodhinti saccābhisambodhiṃ, maggañāṇanti attho. Aggadhammanti phaladhammaṃ, arahattaṃ. Yaṃ sacchikarīdvipadaseṭṭhoti yaṃ maggaphalanibbānasaññitaṃ lokuttaradhammaṃ dvipadānaṃ seṭṭho sammāsambuddho sacchi akāsi, taṃ labhassūti yojanā.

Смотреть Закладка

Sattāhaṃ pabbajitāti pabbajitā hutvā sattāhena. Aphassayinti phusiṃ sacchākāsiṃ.

Смотреть Закладка

Yassayaṃ phalavipākoti yassa pāpakammassa, ayaṃ sāmikassa amanāpabhāvasaṅkhāto nissandaphalabhūto vipāko. Taṃ tava ācikkhissanti taṃ kammaṃ tava kathessāmi. Tanti ācikkhiyamānaṃ tameva kammaṃ, taṃ vā mama vacanaṃ. Ekamanāti ekaggamanā. Ayameva vā pāṭho.

Смотреть Закладка

Nagaramhi erakaccheti evaṃnāmake nagare. So paradāraṃ asevihanti so ahaṃ parassa dāraṃ aseviṃ.

Смотреть Закладка

Ciraṃ pakkoti bahūni vassasatasahassāni nirayagginā daḍḍho. Tato ca uṭṭhahitvāti tato nirayato vuṭṭhito cuto. Makkaṭiyā kucchimokkaminti vānariyā kucchimhi paṭisandhiṃ gaṇhiṃ.

Смотреть Закладка

Yūthapoti yūthapati. Nillacchesīti purisabhāvassa lakkhaṇabhūtāni bījakāni nillacchesi nīhari. Tassetaṃ kammaphalanti tassa mayhaṃ etaṃ atīte katassa kammassa phalaṃ. Yathāpi gantvāna paradāranti yathā taṃ paradāraṃ atikkamitvā.

Смотреть Закладка

Tatoti makkaṭayonito. Sindhavāraññeti sindhavaraṭṭhe araññaṭṭhāne. Eḷakiyāti ajiyā.

Смотреть Закладка

Dārake parivahitvāti piṭṭhiṃ āruyha kumārake vahitvā. Kimināvaṭṭoti abhijātaṭṭhāne kimiparigatova hutvā aṭṭo aṭṭito. Akalloti gilāno, ahosīti vacanaseso.

Смотреть Закладка

Govāṇijakassāti gāviyo vikkiṇitvā jīvakassa. Lākhātamboti lākhārasarattehi viya tambehi lomehi samannāgato.

Смотреть Закладка

Voḍhūnāti vahitvā. Naṅgalanti sīraṃ, sakaṭañca dhārayāmīti attho. Andhovaṭṭoti kāṇova hutvā aṭṭo pīḷito.

Смотреть Закладка

Vīthiyāti nagaravīthiyaṃ. Dāsiyā ghare jātoti gharadāsiyā kucchimhi jāto. "Vaṇṇadāsiyā"tipi vadanti. Neva mahilā na purisoti itthīpi purisopi na homi, jātinapuṃsakoti attho.

Смотреть Закладка

Tiṃsativassamhimatoti napuṃsako hutvā tiṃsavassakāle mato. Sākaṭikakulamhīti sūtakakule. Dhanikapurisapātabahulamhīti iṇāyikānaṃ purisānaṃ adhipatanabahule bahūhi iṇāyikehi abhibhavitabbe.

Смотреть Закладка

Ussannāyāti upacitāya. Vipulāyāti mahatiyā. Vaḍḍhiyāti iṇavaḍḍhiyā. Okaḍḍhatīti avakaḍḍhati. Kulagharasmāti mama jātakulagehato.

Смотреть Закладка

Orundhatassa puttoti assa satthavāhassa putto, mayi paṭibaddhacitto nāmena giridāso nāma avarundhati attano pariggahabhāvena gehe karoti.

Смотреть Закладка

Anurattā bhattāranti bhattāraṃ anuvattikā. Tassāhaṃ viddesanamakāsinti tassa bhattuno taṃ bhariyaṃ sapattiṃ viddesanakammaṃ akāsiṃ. Yathā taṃ so kujjhati, evaṃ paṭipajjiṃ.

Смотреть Закладка

Yaṃmaṃ apakīritūna gacchantīti yaṃ dāsī viya sakkaccaṃ upaṭṭhahantiṃ maṃ tattha tattha patino apakiritvā chaḍḍetvā anapekkhā apagacchanti. Etaṃ tassā mayhaṃ tadā katassa paradārikakammassa sapattiṃ viddesanakammassa ca nissandaphalaṃ. Tassapi anto kato mayāti tassapi tathā anunayapāpakakammassa dāruṇassa pariyanto idāni mayā aggamaggaṃ adhigacchantiyā kato, ito paraṃ kiñci dukkhaṃ natthīti. Yaṃ panettha antarantarā na vibhattaṃ, taṃ vuttanayattā uttānatthameva.

Смотреть Закладка

Isidāsītherīgāthāvaṇṇanā niṭṭhitā.

Смотреть Закладка

Cattālīsanipātavaṇṇanā niṭṭhitā.

15. Cattālīsanipāto