Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Therīgāthā-aṭṭhakathā >> 5. Pañcakanipāto >> 8. Soṇātherīgāthāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Pañcakanipāto Далее >>
Смотреть Закладка

8. Soṇātherīgāthāvaṇṇanā

Смотреть Закладка

Dasa putte vijāyitvātiādikā soṇāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ āraddhavīriyānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā, tato cutā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā vayappattā patikulaṃ gatā dasa puttadhītaro labhitvā bahuputtikāti paññāyittha. Sā sāmike pabbajite vayappatte puttadhītaro gharāvāse patiṭṭhāpetvā sabbaṃ dhanaṃ puttānaṃ vibhajitvā adāsi, na kiñci attano ṭhapesi. Taṃ puttā ca dhītaro ca katipāhameva upaṭṭhahitvā paribhavaṃ akaṃsu. Sā "kiṃ mayhaṃ imehi paribhavāya ghare vasantiyā"ti bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhuniyo pabbājesuṃ. Sā laddhūpasampadā "ahaṃ mahallikākāle pabbajitvā appamattāya bhavitabba"nti bhikkhunīnaṃ vattapaṭivattaṃ karontī "sabbarattiṃ samaṇadhammaṃ karissāmī"ti heṭṭhāpāsāde ekathambhaṃ hatthena gahetvā taṃ avijahamānā samaṇadhammaṃ karontī caṅkamamānāpi "andhakāre ṭhāne rukkhādīsu yattha katthaci me sīsaṃ paṭihaññeyyā"ti rukkhaṃ hatthena gahetvā taṃ avijahamānāva samaṇadhammaṃ karoti. Tato paṭṭhāya sā āraddhavīriyatāya pākaṭā ahosi. Satthā tassā ñāṇaparipākaṃ disvā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā sammukhe nisinno viya attānaṃ dassetvā –

Смотреть Закладка

"Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ;

Смотреть Закладка

Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttama"nti. (dha. pa. 115) –

Смотреть Закладка

Gāthaṃ abhāsi. Sā gāthāpariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.220-243) –

Смотреть Закладка

"Padumuttaro nāma jino, sabbadhammāna pāragū;

Смотреть Закладка

Ito satasahassamhi, kappe uppajji nāyako.

Смотреть Закладка

"Tadā seṭṭhikule jātā, sukhitā pūjitā piyā;

Смотреть Закладка

Upetvā taṃ munivaraṃ, assosiṃ madhuraṃ vacaṃ.

Смотреть Закладка

"Āraddhavīriyānaggaṃ, vaṇṇesi bhikkhuniṃ jino;

Смотреть Закладка

Taṃ sutvā muditā hutvā, kāraṃ katvāna satthuno.

Смотреть Закладка

"Abhivādiya sambuddhaṃ, ṭhānaṃ taṃ patthayiṃ tadā;

Смотреть Закладка

Anumodi mahāvīro, sijjhataṃ paṇidhī tava.

Смотреть Закладка

"Satasahassito kappe, okkākakulasambhavo;

Смотреть Закладка

Gotamo nāma gottena, satthā loke bhavissati.

Смотреть Закладка

"Tassa dhammesu dāyādā, orasā dhammanimmitā;

Смотреть Закладка

Soṇāti nāma nāmena, hessati satthu sāvikā.

Смотреть Закладка

"Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Смотреть Закладка

Mettacittā paricariṃ, paccayehi vināyakaṃ.

Смотреть Закладка

"Tena kammena sukatena, cetanāpaṇidhīhi ca;

Смотреть Закладка

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

Смотреть Закладка

"Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Смотреть Закладка

Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.

Смотреть Закладка

"Yadā ca yobbanappattā, gantvā patikulaṃ ahaṃ;

Смотреть Закладка

Dasa puttāni ajaniṃ, surūpāni visesato.

Смотреть Закладка

"Sukhedhitā ca te sabbe, jananettamanoharā;

Смотреть Закладка

Amittānampi rucitā, mama pageva te siyā.

Смотреть Закладка

"Tato mayhaṃ akāmāya, dasaputtapurakkhato;

Смотреть Закладка

Pabbajittha sa me bhattā, devadevassa sāsane.

Смотреть Закладка

"Tadekikā vicintesiṃ, jīvitenālamatthu me;

Смотреть Закладка

Cattāya patiputtehi, vuḍḍhāya ca varākiyā.

Смотреть Закладка

"Ahampi tattha gacchissaṃ, sampatto yattha me pati;

Смотреть Закладка

Evāhaṃ cintayitvāna, pabbajiṃ anagāriyaṃ.

Смотреть Закладка

"Tato ca maṃ bhikkhuniyo, ekaṃ bhikkhunupassaye;

Смотреть Закладка

Vihāya gacchumovādaṃ, tāpehi udakaṃ iti.

Смотреть Закладка

"Tadā udakamāhitvā, okiritvāna kumbhiyā;

Смотреть Закладка

Culle ṭhapetvā āsīnā, tato cittaṃ samādahiṃ.

Смотреть Закладка

"Khandhe aniccato disvā, dukkhato ca anattato;

Смотреть Закладка

Khepetvā āsave sabbe, arahattamapāpuṇiṃ.

Смотреть Закладка

"Tadāgantvā bhikkhuniyo, uṇhodakamapucchisuṃ;

Смотреть Закладка

Tejodhātumadhiṭṭhāya, khippaṃ santāpayiṃ jalaṃ.

Смотреть Закладка

"Vimhitā tā jinavaraṃ, etamatthamasāvayuṃ;

Смотреть Закладка

Taṃ sutvā mudito nātho, imaṃ gāthaṃ abhāsatha.

Смотреть Закладка

"Yo ca vassasataṃ jīve, kusīto hīnavīriyo;

Смотреть Закладка

Ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ.

Смотреть Закладка

"Ārādhito mahāvīro, mayā suppaṭipattiyā;

Смотреть Закладка

Āraddhavīriyānaggaṃ, mamāha sa mahāmuni.

Смотреть Закладка

"Kilesā jhāpitā mayhaṃ - pe - kataṃ buddhassa sāsana"nti.

Смотреть Закладка

Atha naṃ bhagavā bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento āraddhavīriyānaṃ aggaṭṭhāne ṭhapesi. Sā ekadivasaṃ attano paṭipattiṃ paccavekkhitvā udānavasena –

Смотреть Закладка

102.

Смотреть Закладка

"Dasa putte vijāyitvā, asmiṃ rūpasamussaye;

Смотреть Закладка

Tatohaṃ dubbalā jiṇṇā, bhikkhuniṃ upasaṅkamiṃ.

Смотреть Закладка

103.

Смотреть Закладка

"Sā me dhammamadesesi, khandhāyatanadhātuyo;

Смотреть Закладка

Tassā dhammaṃ suṇitvāna, kese chetvāna pabbajiṃ.

Смотреть Закладка

104.

Смотреть Закладка

"Tassā me sikkhamānāya, dibbacakkhu visodhitaṃ;

Смотреть Закладка

Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.

Смотреть Закладка

105.

Смотреть Закладка

"Animittañca bhāvemi, ekaggā susamāhitā;

Смотреть Закладка

Anantarāvimokkhāsiṃ, anupādāya nibbutā.

Смотреть Закладка

106.

Смотреть Закладка

"Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;

Смотреть Закладка

Dhi tavatthu jare jamme, natthi dāni punabbhavo"ti. – imā gāthā abhāsi;

Смотреть Закладка

Tattha rūpasamussayeti rūpasaṅkhāte samussaye. Ayañhi rūpasaddo "cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa"ntiādīsu (saṃ. ni. 4.60) rūpāyatane āgato. "Yaṃkiñci rūpaṃ atītānāgatapaccuppanna"ntiādīsu (a. ni. 4.181) rūpakkhandhe. "Piyarūpe sātarūpe rajjatī"tiādīsu (ma. ni. 1.409) sabhāve. "Bahiddhā rūpāni passatī"tiādīsu (dī. ni. 3.338; a. ni. 1.427-434) kasiṇāyatane. "Rūpī rūpāni passatī"tiādīsu (dī. ni. 3.339; a. ni. 1.435-442) rūpajhāne. "Aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpantveva saṅkhaṃ gacchatī"tiādīsu (ma. ni. 1.306) rūpakāye. Idhāpi rūpakāyeva daṭṭhabbo. Samussayasaddopi aṭṭhīnaṃ sarīrassa pariyāyo. "Satanti samussayā"tiādīsu aṭṭhisarīrapariyāye. "Āturaṃ asuciṃ pūtiṃ, passa nande samussaya"ntiādīsu (theragā. 19) sarīre. Idhāpi sarīre eva daṭṭhabbo. Tena vuttaṃ – "rūpasamussaye"ti, rūpasaṅkhāte samussaye sarīreti attho. Ṭhatvāti vacanaseso. Asmiṃ rūpasamussayeti hi imasmiṃ rūpasamussaye ṭhatvā imaṃ rūpakāyaṃ nissāya dasa putte vijāyitvāti yojanā. Tatoti tasmā dasaputtavijāyanahetu. Sā hi paṭhamavayaṃ atikkamitvā puttake vijāyantī anukkamena dubbalasarīrā jarājiṇṇā ca ahosi. Tena vuttaṃ "tatohaṃ dubbalā jiṇṇā"ti.

Смотреть Закладка

Tassāti tato, tassāti vā tassā santike. Puna tassāti karaṇe sāmivacanaṃ, tāyāti attho. Sikkhamānāyāti tissopi sikkhā sikkhamānā.

Смотреть Закладка

Anantarāvimokkhāsinti aggamaggassa anantarā uppannavimokkhā āsiṃ. Rūpī rūpāni passatītiādayo hi aṭṭhapi vimokkhā anantaravimokkhā nāma na honti. Maggānantaraṃ anuppattā hi phalavimokkhā phalasamāpattikāle pavattamānāpi paṭhamamaggānantarameva samuppattito taṃ upādāya anantaravimokkhā nāma, yathā maggasamādhi ānantarikasamādhīti vuccati. Anupādāya nibbutāti rūpādīsu kiñcipi aggahetvā kilesaparinibbānena nibbutā āsiṃ.

Смотреть Закладка

Evaṃ vijjāttayaṃ vibhāvetvā arahattaphalena kūṭaṃ gaṇhantī udānetvā, idāni jarāya cirakālaṃ upaddutasarīraṃ vigarahantī saha vatthunā tassa samatikkantabhāvaṃ vibhāvetuṃ "pañcakkhandhā pariññātā"ti osānagāthamāha. Tattha dhi tavatthu jare jammeti aṅgānaṃ sithilabhāvakaraṇādinā jare jamme lāmake hīne tava tuyhaṃ dhi atthu dhikāro hotu. Natthi dāni punabbhavoti tasmā tvaṃ mayā atikkantā abhibhūtāsīti adhippāyo.

Смотреть Закладка

Soṇātherīgāthāvaṇṇanā niṭṭhitā.

<< Назад 5. Pañcakanipāto Далее >>