Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Therīgāthā-aṭṭhakathā >> 5. Pañcakanipāto >> 4. Sundarīnandātherīgāthāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Pañcakanipāto Далее >>
Смотреть Закладка

4. Sundarīnandātherīgāthāvaṇṇanā

Смотреть Закладка

Āturaṃ asucintiādikā sundarīnandāya theriyā gāthā. Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā, satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ jhāyinīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā kusalaṃ upacinantī kappasatasahassaṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde sakyarājakule nibbatti. Nandātissā nāmaṃ akaṃsu. Aparabhāge rūpasampattiyā sundarīnandā, janapadakalyāṇīti ca paññāyittha. Sā amhākaṃ bhagavati sabbaññutaṃ patvā anupubbena kapilavatthuṃ gantvā nandakumārañca rāhulakumārañca pabbājetvā gate suddhodanamahārāje ca parinibbute mahāpajāpatigotamiyā rāhulamātāya ca pabbajitāya cintesi – "mayhaṃ jeṭṭhabhātā cakkavattirajjaṃ pahāya pabbajitvā loke aggapuggalo buddho jāto, puttopissa rāhulakumāro pabbaji, bhattāpi me nandarājā, mātāpi mahāpajāpatigotamī, bhaginīpi rāhulamātā pabbajitā, idānāhaṃ gehe kiṃ karissāmi, pabbajissāmī"ti bhikkhunupassayaṃ gantvā ñātisinehena pabbaji, no saddhāya. Tasmā pabbajitvāpi rūpaṃ nissāya uppannamadā. "Satthā rūpaṃ vivaṇṇeti garahati, anekapariyāyena rūpe ādīnavaṃ dassetī"ti buddhupaṭṭhānaṃ na gacchatītiādi sabbaṃ heṭṭhā abhirūpanandāya vatthusmiṃ vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – satthārā nimmitaṃ itthirūpaṃ anukkamena jarābhibhūtaṃ disvā aniccato dukkhato anattato manasikarontiyā theriyā kammaṭṭhānābhimukhaṃ cittaṃ ahosi. Taṃ disvā satthā tassā sappāyavasena dhammaṃ desento –

Смотреть Закладка

82.

Смотреть Закладка

"Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Смотреть Закладка

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

Смотреть Закладка

83.

Смотреть Закладка

"Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Смотреть Закладка

Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.

Смотреть Закладка

84.

Смотреть Закладка

"Evametaṃ avekkhantī, rattindivamatanditā;

Смотреть Закладка

Tato sakāya paññāya, abhinibbijjha dakkhisa"nti. –

Смотреть Закладка

Imā tisso gāthā abhāsi.

Смотреть Закладка

Sā desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhahi. Tassā uparimaggatthāya kammaṭṭhānaṃ ācikkhanto "nande, imasmiṃ sarīre appamattakopi sāro natthi, maṃsalohitalepano jarādīnaṃ vāsabhūto, aṭṭhipuñjamatto evāya"nti dassetuṃ –

Смотреть Закладка

"Aṭṭhinaṃ nagaraṃ kataṃ, maṃsalohitalepanaṃ;

Смотреть Закладка

Yattha jarā ca maccu ca, māno makkho ca ohito"ti. (dha. pa. 150) –

Смотреть Закладка

Dhammapade imaṃ gāthamāha.

Смотреть Закладка

Sā desanāvasāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.166-219) –

Смотреть Закладка

"Padumuttaro nāma jino, sabbadhammāna pāragū;

Смотреть Закладка

Ito satasahassamhi, kappe uppajji nāyako.

Смотреть Закладка

"Ovādako viññāpako, tārako sabbapāṇinaṃ;

Смотреть Закладка

Desanākusalo buddho, tāresi janataṃ bahuṃ.

Смотреть Закладка

"Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Смотреть Закладка

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

Смотреть Закладка

"Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Смотреть Закладка

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

Смотреть Закладка

"Ratanānaṭṭhapaññāsaṃ, uggatova mahāmuni;

Смотреть Закладка

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

Смотреть Закладка

"Vassasatasahassāni, āyu vijjati tāvade;

Смотреть Закладка

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

Смотреть Закладка

"Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Смотреть Закладка

Nānāratanapajjote, mahāsukhasamappitā.

Смотреть Закладка

"Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Смотреть Закладка

Amataṃ paramassādaṃ, paramatthanivedakaṃ.

Смотреть Закладка

"Tadā nimantayitvāna, sasaṅghaṃ lokanāyakaṃ;

Смотреть Закладка

Datvā tassa mahādānaṃ, pasannā sehi pāṇibhi.

Смотреть Закладка

"Jhāyinīnaṃ bhikkhunīnaṃ, aggaṭṭhānamapatthayiṃ;

Смотреть Закладка

Nipacca sirasā dhīraṃ, sasaṅghaṃ lokanāyakaṃ.

Смотреть Закладка

"Tadā adantadamako, tilokasaraṇo pabhū;

Смотреть Закладка

Byākāsi narasārathi, lacchase taṃ supatthitaṃ.

Смотреть Закладка

"Satasahassito kappe, okkākakulasambhavo;

Смотреть Закладка

Gotamo nāma gottena, satthā loke bhavissati.

Смотреть Закладка

"Tassa dhammesu dāyādā, orasā dhammanimmitā;

Смотреть Закладка

Nandāti nāma nāmena, hessati satthu sāvikā.

Смотреть Закладка

"Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Смотреть Закладка

Mettacittā paricariṃ, paccayehi vināyakaṃ.

Смотреть Закладка

"Tena kammena sukatena, cetanāpaṇidhīhi ca;

Смотреть Закладка

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

Смотреть Закладка

"Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Смотреть Закладка

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

Смотреть Закладка

"Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Смотреть Закладка

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

Смотреть Закладка

"Tato cutā manussatte, rājānaṃ cakkavattinaṃ;

Смотреть Закладка

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

Смотреть Закладка

"Sampattiṃ anubhotvāna, devesu manujesu ca;

Смотреть Закладка

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

Смотреть Закладка

"Pacchime bhave sampatte, suramme kapilavhaye;

Смотреть Закладка

Rañño suddhodanassāhaṃ, dhītā āsiṃ aninditā.

Смотреть Закладка

"Siriyā rūpiniṃ disvā, nanditaṃ āsi taṃ kulaṃ;

Смотреть Закладка

Tena nandāti me nāmaṃ, sundaraṃ pavaraṃ ahu.

Смотреть Закладка

"Yuvatīnañca sabbāsaṃ, kalyāṇīti ca vissutā;

Смотреть Закладка

Tasmimpi nagare ramme, ṭhapetvā taṃ yasodharaṃ.

Смотреть Закладка

"Jeṭṭho bhātā tilokaggo, pacchimo arahā tathā;

Смотреть Закладка

Ekākinī gahaṭṭhāhaṃ, mātarā paricoditā.

Смотреть Закладка

"Sākiyamhi kule jātā, putte buddhānujā tuvaṃ;

Смотреть Закладка

Nandenapi vinā bhūtā, agāre kinnu acchasi.

Смотреть Закладка

"Jarāvasānaṃ yobbaññaṃ, rūpaṃ asucisammataṃ;

Смотреть Закладка

Rogantamapicārogyaṃ, jīvitaṃ maraṇantikaṃ.

Смотреть Закладка

"Idampi te subhaṃ rūpaṃ, sasīkantaṃ manoharaṃ;

Смотреть Закладка

Bhūsanānaṃ alaṅkāraṃ, sirisaṅghāṭasaṃnibhaṃ.

Смотреть Закладка

"Puñjitaṃ lokasāraṃva, nayanānaṃ rasāyanaṃ;

Смотреть Закладка

Puññānaṃ kittijananaṃ, ukkākakulanandanaṃ.

Смотреть Закладка

"Na cireneva kālena, jarā samadhisessati;

Смотреть Закладка

Vihāya gehaṃ kāruññe, cara dhammamanindite.

Смотреть Закладка

"Sutvāhaṃ mātu vacanaṃ, pabbajiṃ anagāriyaṃ;

Смотреть Закладка

Dehena natu cittena, rūpayobbanalāḷitā.

Смотреть Закладка

"Mahatā ca payattena, jhānajjhena paraṃ mama;

Смотреть Закладка

Kātuñca vadate mātā, na cāhaṃ tattha ussukā.

Смотреть Закладка

"Tato mahākāruṇiko, disvā maṃ kāmalālasaṃ;

Смотреть Закладка

Nibbandanatthaṃ rūpasmiṃ, mama cakkhupathe jino.

Смотреть Закладка

"Sakena ānubhāvena, itthiṃ māpesi sobhiniṃ;

Смотреть Закладка

Dassanīyaṃ suruciraṃ, mamatopi surūpiniṃ.

Смотреть Закладка

"Tamahaṃ vimhitā disvā, ativimhitadehiniṃ;

Смотреть Закладка

Cintayiṃ saphalaṃ meti, nettalābhañca mānusaṃ.

Смотреть Закладка

"Tamahaṃ ehi subhage, yenattho taṃ vadehi me;

Смотреть Закладка

Kulaṃ te nāmagottañca, vada me yadi te piyaṃ.

Смотреть Закладка

"Na vañcakālo subhage, ucchaṅge maṃ nivāsaya;

Смотреть Закладка

Sīdantīva mamaṅgāni, pasuppayamuhuttakaṃ.

Смотреть Закладка

"Tato sīsaṃ mamaṅge sā, katvā sayi sulocanā;

Смотреть Закладка

Tassā nalāṭe patitā, luddhā paramadāruṇā.

Смотреть Закладка

"Saha tassā nipātena, piḷakā upapajjatha;

Смотреть Закладка

Pagghariṃsu pabhinnā ca, kuṇapā pubbalohitā.

Смотреть Закладка

"Pabhinnaṃ vadanañcāpi, kuṇapaṃ pūtigandhanaṃ;

Смотреть Закладка

Uddhumātaṃ vinilañca, pubbañcāpi sarīrakaṃ.

Смотреть Закладка

"Sā paveditasabbaṅgī, nissasantī muhuṃ muhuṃ;

Смотреть Закладка

Vedayantī sakaṃ dukkhaṃ, karuṇaṃ paridevayi.

Смотреть Закладка

"Dukkhena dukkhitā homi, phusayanti ca vedanā;

Смотреть Закладка

Mahādukkhe nimuggamhi, saraṇaṃ hohi me sakhī.

Смотреть Закладка

"Kuhiṃ vadanasotaṃ te, kuhiṃ te tuṅganāsikā;

Смотреть Закладка

Tambabimbavaroṭṭhante, vadanaṃ te kuhiṃ gataṃ.

Смотреть Закладка

"Kuhiṃ sasīnibhaṃ vaṇṇaṃ, kambugīvā kuhiṃ gatā;

Смотреть Закладка

Doḷā lolāva te kaṇṇā, vevaṇṇaṃ samupāgatā.

Смотреть Закладка

"Makuḷakhārakākārā, kalikāva payodharā;

Смотреть Закладка

Pabhinnā pūtikuṇapā, duṭṭhagandhittamāgatā.

Смотреть Закладка

"Vedimajjhāva sussoṇī, sūnāva nītakibbisā;

Смотреть Закладка

Jātā amajjhabharitā, aho rūpamasassataṃ.

Смотреть Закладка

"Sabbaṃ sarīrasañjātaṃ, pūtigandhaṃ bhayānakaṃ;

Смотреть Закладка

Susānamiva bībhacchaṃ, ramante yattha bālisā.

Смотреть Закладка

"Tadā mahākāruṇiko, bhātā me lokanāyako;

Смотреть Закладка

Disvā saṃviggacittaṃ maṃ, imā gāthā abhāsatha.

Смотреть Закладка

"Āturaṃ kuṇapaṃ pūtiṃ, passa nande samussayaṃ;

Смотреть Закладка

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

Смотреть Закладка

"Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Смотреть Закладка

Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.

Смотреть Закладка

"Evametaṃ avekkhantī, rattindivamatanditā;

Смотреть Закладка

Tato sakāya paññāya, abhinibbijjha dakkhisaṃ.

Смотреть Закладка

"Tatohaṃ atisaṃviggā, sutvā gāthā subhāsitā;

Смотреть Закладка

Tatraṭṭhitāvahaṃ santī, arahattamapāpuṇiṃ.

Смотреть Закладка

"Yattha yattha nisinnāhaṃ, sadā jhānaparāyaṇā;

Смотреть Закладка

Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ.

Смотреть Закладка

"Kilesā jhāpitā mayhaṃ - pe - kataṃ buddhassa sāsana"nti.

Смотреть Закладка

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena "āturaṃ asuci"ntiādinā satthārā desitāhi tīhi gāthāhi saddhiṃ –

Смотреть Закладка

85.

Смотреть T Закладка

"Tassā me appamattāya, vicinantiyā yoniso;

Смотреть T Закладка

Yathābhūtaṃ ayaṃ kāyo, diṭṭho santarabāhiro.

Смотреть Закладка

86.

Смотреть T Закладка

"Atha nibbindahaṃ kāye, ajjhattañca virajjahaṃ;

Смотреть T Закладка

Appamattā visaṃyuttā, upasantāmhi nibbutā"ti. –

Смотреть Закладка

Imā dve gāthā abhāsi.

Смотреть Закладка

Tattha evametaṃ avekkhantī - pe - dakkhisanti etaṃ āturādisabhāvaṃ kāyaṃ evaṃ "yathā idaṃ tathā eta"ntiādinā vuttappakārena rattindivaṃ sabbakālaṃ atanditā hutvā parato ghosahetukaṃ sutamayañāṇaṃ muñcitvā, tato taṃnimittaṃ attani sambhūtattā sakāyabhāvanāmayāya paññāya yāthāvato ghanavinibbhogakaraṇena abhinibbijjha, kathaṃ nu kho dakkhisaṃ passissanti ābhogapurecārikena pubbabhāgañāṇacakkhunā avekkhantī vicinantīti attho.

Смотреть Закладка

Tenāha "tassā me appamattāyā"tiādi. Tassattho – tassā me satiavippavāsena appamattāya yoniso upāyena aniccādivasena vipassanāpaññāya vicinantiyā vīmaṃsantiyā, ayaṃ khandhapañcakasaṅkhāto kāyo sasantānaparasantānavibhāgato santarabāhiro yathābhūtaṃ diṭṭho.

Смотреть Закладка

Atha tathā dassanato pacchā nibbindahaṃ kāye vipassanāpaññāsahitāya maggapaññāya attabhāve nibbindiṃ, visesatova ajjhattasantāne virajji virāgaṃ āpajjiṃ, ahaṃ yathābhūtāya appamādapaṭipattiyā matthakappattiyā appamattā sabbaso saṃyojanānaṃ samucchinnattā visaṃyuttā upasantā ca nibbutā ca amhīti.

Смотреть Закладка

Sundarīnandātherīgāthāvaṇṇanā niṭṭhitā.

<< Назад 5. Pañcakanipāto Далее >>