Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Theragāthā-aṭṭhakathā-2 >> 20. Saṭṭhinipāto >> 1. Mahāmoggallānattheragāthāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
20. Saṭṭhinipāto
Смотреть Закладка

1. Mahāmoggallānattheragāthāvaṇṇanā

Смотреть Закладка

Saṭṭhinipāte āraññikātiādikā āyasmato mahāmoggallānattherassa gāthā. Kā uppatti? Tassa vatthu dhammasenāpativatthumhi vuttameva. Thero hi pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāmakaṃ upanissāya samaṇadhammaṃ karonto thinamiddhe okkante satthārā – "moggallāna, moggallāna, mā, brāhmaṇa, ariyaṃ tuṇhībhāvaṃ pamādo"tiādinā (saṃ. ni. 2.235) saṃvejito thinamiddhaṃ vinodetvā bhagavatā vuccamānaṃ dhātukammaṭṭhānaṃ suṇanto eva vipassanaṃ vaḍḍhetvā paṭipāṭiyā uparimaggattayaṃ upagantvā aggaphalakkhaṇe sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.1.375-397) –

Смотреть Закладка

"Anomadassī bhagavā, lokajeṭṭho narāsabho;

Смотреть Закладка

Vihāsi himavantamhi, devasaṅghapurakkhato.

Смотреть Закладка

"Varuṇo nāma nāmena, nāgarājā ahaṃ tadā;

Смотреть Закладка

Kāmarūpī vikubbāmi, mahodadhinivāsahaṃ.

Смотреть Закладка

"Saṅgaṇiyaṃ gaṇaṃ hitvā, tūriyaṃ paṭṭhapesahaṃ;

Смотреть Закладка

Sambuddhaṃ parivāretvā, vādesuṃ accharā tadā.

Смотреть Закладка

"Vajjamānesu tūresu, devā tūrāni vajjayuṃ;

Смотреть Закладка

Ubhinnaṃ saddaṃ sutvāna, buddhopi sampabujjhatha.

Смотреть Закладка

"Nimantetvāna sambuddhaṃ, sakaṃ bhavanupāgamiṃ;

Смотреть Закладка

Āsanaṃ paññapetvāna, kālamārocayiṃ ahaṃ.

Смотреть Закладка

"Khīṇāsavasahassehi, parivuto lokanāyako;

Смотреть Закладка

Obhāsento disā sabbā, bhavanaṃ me upāgami.

Смотреть Закладка

"Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;

Смотреть Закладка

Sabhikkhusaṅghaṃ tappesiṃ, annapānenahaṃ tadā.

Смотреть Закладка

"Anumodi mahāvīro, sayambhū aggapuggalo;

Смотреть Закладка

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

Смотреть Закладка

"Yo so saṅghaṃ apūjesi, buddhañca lokanāyakaṃ;

Смотреть Закладка

Tena cittappasādena, devalokaṃ gamissati.

Смотреть Закладка

"Sattasattatikkhattuñca, devarajjaṃ karissati;

Смотреть Закладка

Pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.

Смотреть Закладка

"Pañcapaññāsakkhattuñca, cakkavattī bhavissati;

Смотреть Закладка

Bhogā asaṅkhiyā tassa, uppajjissanti tāvade.

Смотреть Закладка

"Aparimeyye ito kappe, okkākakulasambhavo;

Смотреть Закладка

Gotamo nāma gottena, satthā loke bhavissati.

Смотреть Закладка

"Nirayā so cavitvāna, manussattaṃ gamissati;

Смотреть Закладка

Kolito nāma nāmena, brahmabandhu bhavissati.

Смотреть Закладка

"So pacchā pabbajitvāna, kusalamūlena codito;

Смотреть Закладка

Gotamassa bhagavato, dutiyo hessati sāvako.

Смотреть Закладка

"Āraddhavīriyo pahitatto, iddhiyā pāramiṃ gato;

Смотреть Закладка

Sabbāsave pariññāya, nibbāyissatināsavo.

Смотреть Закладка

"Pāpamittopanissāya, kāmarāgavasaṃ gato;

Смотреть Закладка

Mātaraṃ pitarañcāpi, ghātayiṃ duṭṭhamānaso.

Смотреть Закладка

"Yaṃ yaṃ yonupapajjāmi, nirayaṃ atha mānusaṃ;

Смотреть Закладка

Pāpakammasamaṅgitā, bhinnasīso marāmahaṃ.

Смотреть Закладка

"Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Смотреть Закладка

Idhāpi ediso mayhaṃ, maraṇakāle bhavissati.

Смотреть Закладка

"Pavivekamanuyutto, samādhibhāvanārato;

Смотреть Закладка

Sabbāsave pariññāya, viharāmi anāsavo.

Смотреть Закладка

"Dharaṇimpi sugambhīraṃ, bahalaṃ duppadhaṃsiyaṃ;

Смотреть Закладка

Vāmaṅguṭṭhena khobheyyaṃ, iddhiyā pāramiṃ gato.

Смотреть Закладка

"Asmimānaṃ na passāmi, māno mayhaṃ na vijjati;

Смотреть Закладка

Sāmaṇere upādāya, garucittaṃ karomahaṃ.

Смотреть Закладка

"Aparimeyye ito kappe, yaṃ kammamabhinīhariṃ;

Смотреть Закладка

Tāhaṃ bhūmimanuppatto, pattomhi āsavakkhayaṃ.

Смотреть Закладка

"Paṭisambhidā catasso - pe - kataṃ buddhassa sāsana"nti.

Смотреть Закладка

Atha naṃ satthā aparabhāge jetavanamahāvihāre ariyagaṇamajjhe nisinno tena tena guṇena attano sāvake etadagge ṭhapento "etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno"ti (a. ni. 1.188, 190) iddhimantatāya etadagge ṭhapesi. Tena evaṃ satthārā etadagge ṭhapitena sāvakapāramiyā matthakaṃ pattena mahātherena taṃ taṃ nimittaṃ āgamma tattha tattha bhāsitā gāthā, tā saṅgītikāle dhammasaṅgāhakehi –

Смотреть Закладка

1149.

Смотреть Закладка

"Āraññikā piṇḍapātikā, uñchāpattāgate ratā;

Смотреть Закладка

Dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.

Смотреть Закладка

1150.

Смотреть Закладка

"Āraññikā piṇḍapātikā, uñchāpattāgate ratā;

Смотреть Закладка

Dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.

Смотреть Закладка

1151.

Смотреть Закладка

"Rukkhamūlikā sātatikā, uñchāpattāgate ratā;

Смотреть Закладка

Dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.

Смотреть Закладка

1152.

Смотреть Закладка

"Rukkhamūlikā sātatikā, uñchāpattāgate ratā;

Смотреть Закладка

Dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.

Смотреть Закладка

1153.

Смотреть Закладка

"Aṭṭhikaṅkalakuṭike, maṃsanhārupasibbite;

Смотреть Закладка

Dhiratthu pure duggandhe, paragatte mamāyase.

Смотреть Закладка

1154. 1154..

Смотреть Закладка

"Tava sarīraṃ navasotaṃ, duggandhakaraṃ paribandhaṃ;

Смотреть Закладка

Bhikkhu parivajjayate taṃ, mīḷhañca yathā sucikāmo.

Смотреть Закладка

1156.

Смотреть Закладка

"Evañce taṃ jano jaññā, yathā jānāmi taṃ ahaṃ;

Смотреть Закладка

Ārakā parivajjeyya, gūthaṭṭhānaṃva pāvuse.

Смотреть Закладка

1157.

Смотреть Закладка

"Evametaṃ mahāvīra, yathā samaṇa bhāsasi;

Смотреть Закладка

Ettha ceke visīdanti, paṅkamhiva jaraggavo.

Смотреть Закладка

1158.

Смотреть Закладка

"Ākāsamhi haliddiyā, yo maññetha rajetave;

Смотреть Закладка

Aññena vāpi raṅgena, vighātudayameva taṃ.

Смотреть Закладка

1159.

Смотреть Закладка

"Tadākāsasamaṃ cittaṃ, ajjhattaṃ susamāhitaṃ;

Смотреть Закладка

Mā pāpacitte āsādi, aggikhandhaṃva pakkhimā.

Смотреть Закладка

1160.

Смотреть Закладка

"Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;

Смотреть Закладка

Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

Смотреть Закладка

1161.

Смотреть Закладка

"Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;

Смотреть Закладка

Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.

Смотреть Закладка

1162.

Смотреть Закладка

"Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;

Смотреть Закладка

Alaṃ bālassa mohāya, no ca pāragavesino.

Смотреть Закладка

1163.

Смотреть Закладка

"Aṭṭhāpadakatā kesā, nettā añjanamakkhitā;

Смотреть Закладка

Alaṃ bālassa mohāya, no ca pāragavesino.

Смотреть Закладка

1164.

Смотреть Закладка

"Añjanīva navā cittā, pūtikāyo alaṅkato;

Смотреть Закладка

Alaṃ bālassa mohāya, no ca pāragavesino.

Смотреть Закладка

1165.

Смотреть Закладка

"Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;

Смотреть Закладка

Bhutvā nivāpaṃ gacchāma, kaddante migabandhake.

Смотреть Закладка

1166.

Смотреть Закладка

"Chinno pāso migavassa, nāsadā vāguraṃ migo;

Смотреть Закладка

Bhutvā nivāpaṃ gacchāma, socante migaluddake.

Смотреть Закладка

1167.

Смотреть Закладка

"Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Смотреть Закладка

Anekākārasampanne, sāriputtamhi nibbute.

Смотреть Закладка

1168.

Смотреть Закладка

"Aniccā vata saṅkhārā, uppādavayadhammino;

Смотреть Закладка

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.

Смотреть Закладка

1169.

Смотреть Закладка

"Sukhumaṃ te paṭivijjhanti, vālaggaṃ usunā yathā;

Смотреть Закладка

Ye pañcakkhandhe passanti, parato no ca attato.

Смотреть Закладка

1170.

Смотреть Закладка

"Ye ca passanti saṅkhāre, parato no ca attato;

Смотреть Закладка

Paccabyādhiṃsu nipuṇaṃ, vālaggaṃ usunā yathā.

Смотреть Закладка

1171.

Смотреть Закладка

"Sattiyā viya omaṭṭho, ḍayhamānova matthake;

Смотреть Закладка

Kāmarāgappahānāya, sato bhikkhu paribbaje.

Смотреть Закладка

1172.

Смотреть Закладка

"Sattiyā viya omaṭṭho, ḍayhamānova matthake;

Смотреть Закладка

Bhavarāgappahānāya, sato bhikkhu paribbaje.

Смотреть Закладка

1173.

Смотреть Закладка

"Codito bhāvitattena, sarīrantimadhārinā;

Смотреть Закладка

Migāramātupāsādaṃ, pādaṅguṭṭhena kampayiṃ.

Смотреть Закладка

1174.

Смотреть Закладка

"Nayidaṃ sithilamārabbha, nayidaṃ appena thāmasā;

Смотреть Закладка

Nibbānamadhigantabbaṃ, sabbaganthapamocanaṃ.

Смотреть Закладка

1175.

Смотреть Закладка

"Ayañca daharo bhikkhu, ayamuttamaporiso;

Смотреть Закладка

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ.

Смотреть Закладка

1176.

Смотреть Закладка

"Vivaramanupabhanti vijjutā, vebhārassa ca paṇḍavassa ca;

Смотреть Закладка

Nagavivaragato jhāyati, putto appaṭimassa tādino.

Смотреть Закладка

1177.

Смотреть Закладка

"Upasanto uparato, pantasenāsano muni;

Смотреть Закладка

Dāyādo buddhaseṭṭhassa, brahmunā abhivandito.

Смотреть Закладка

1178.

Смотреть Закладка

"Upasantaṃ uparataṃ, pantasenāsanaṃ muniṃ;

Смотреть Закладка

Dāyādaṃ buddhaseṭṭhassa, vanda brāhmaṇa kassapaṃ.

Смотреть Закладка

1179.

Смотреть Закладка

"Yo ca jātisataṃ gacche, sabbā brāhmaṇajātiyo;

Смотреть Закладка

Sottiyo vedasampanno, manussesu punappunaṃ.

Смотреть Закладка

1180.

Смотреть Закладка

"Ajjhāyakopi ce assa, tiṇṇaṃ vedāna pāragū;

Смотреть Закладка

Etassa vandanāyetaṃ, kalaṃ nāgghati soḷasiṃ.

Смотреть Закладка

1181.

Смотреть Закладка

"Yo so aṭṭha vimokkhāni, purebhattaṃ aphassayi;

Смотреть Закладка

Anulomaṃ paṭilomaṃ, tato piṇḍāya gacchati.

Смотреть Закладка

1182.

Смотреть Закладка

"Tādisaṃ bhikkhuṃ māsādi, māttānaṃ khaṇi brāhmaṇa;

Смотреть Закладка

Abhippasādehi manaṃ, arahantamhi tādine;

Смотреть Закладка

Khippaṃ pañjaliko vanda, mā te vijaṭi matthakaṃ.

Смотреть Закладка

1183.

Смотреть Закладка

"Neso passati saddhammaṃ, saṃsārena purakkhato;

Смотреть Закладка

Adhogamaṃ jimhapathaṃ, kummaggamanudhāvati.

Смотреть Закладка

1184.

Смотреть Закладка

"Kimīva mīḷhasallitto, saṅkhāre adhimucchito;

Смотреть Закладка

Pagāḷho lābhasakkāre, tuccho gacchati poṭṭhilo.

Смотреть Закладка

1185.

Смотреть Закладка

"Imañca passa āyantaṃ, sāriputtaṃ sudassanaṃ;

Смотреть Закладка

Vimuttaṃ ubhatobhāge, ajjhattaṃ susamāhitaṃ.

Смотреть Закладка

1186.

Смотреть Закладка

"Visallaṃ khīṇasaṃyogaṃ, tevijjaṃ maccuhāyinaṃ;

Смотреть Закладка

Dakkhiṇeyyaṃ manussānaṃ, puññakkhettaṃ anuttaraṃ.

Смотреть Закладка

1187. "Ete sambahulā devā, iddhimanto yasassino.

Смотреть Закладка

Dasa devasahassāni, sabbe brahmapurohitā;

Смотреть Закладка

Moggallānaṃ namassantā, tiṭṭhanti pañjalīkatā.

Смотреть Закладка

1188.

Смотреть Закладка

"Namo te purisājañña, namo te purisuttama;

Смотреть Закладка

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa.

Смотреть Закладка

1189.

Смотреть Закладка

"Pūjito naradevena, uppanno maraṇābhibhū;

Смотреть Закладка

Puṇḍarīkaṃva toyena, saṅkhārenupalimpati.

Смотреть Закладка

1190.

Смотреть Закладка

"Yassa muhuttena sahassadhā loko, saṃvidito sabrahmakappo vasi;

Смотреть Закладка

Iddhiguṇe cutupapāte kāle, passati devatā sa bhikkhu.

Смотреть Закладка

1191.

Смотреть Закладка

"Sāriputtova paññāya, sīlena upasamena ca;

Смотреть Закладка

Yopi pāraṅgato bhikkhu, etāvaparamo siyā.

Смотреть Закладка

1192.

Смотреть Закладка

"Koṭisatasahassassa, attabhāvaṃ khaṇena nimmine;

Смотреть Закладка

Ahaṃ vikubbanāsu kusalo, vasībhūtomhi iddhiyā.

Смотреть Закладка

1193.

Смотреть Закладка

"Samādhivijjāvasipāramīgato, moggallānagotto asitassa sāsane;

Смотреть Закладка

Dhīro samucchindi samāhitindriyo, nāgo yathā pūtilataṃva bandhanaṃ.

Смотреть Закладка

1194.

Смотреть Закладка

"Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Смотреть Закладка

Ohito garuko bhāro, bhavanetti samūhatā.

Смотреть Закладка

1195.

Смотреть Закладка

"Yassa catthāya pabbajito, agārasmānagāriyaṃ;

Смотреть Закладка

So me attho anuppatto, sabbasaṃyojanakkhayo.

Смотреть Закладка

1196.

Смотреть Закладка

"Kīdiso nirayo āsi, yattha dussī apaccatha;

Смотреть Закладка

Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.

Смотреть Закладка

1197.

Смотреть Закладка

"Sataṃ āsi ayosaṅkū, sabbe paccattavedanā;

Смотреть Закладка

Īdiso nirayo āsi, yattha dussī apaccatha;

Смотреть Закладка

Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.

Смотреть Закладка

1198.

Смотреть Закладка

"Yo etamabhijānāti, bhikkhu buddhassa sāvako;

Смотреть Закладка

Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.

Смотреть Закладка

1199.

Смотреть Закладка

"Majjhesarasmiṃ tiṭṭhanti, vimānā kappaṭhāyino;

Смотреть Закладка

Veḷuriyavaṇṇā rucirā, accimanto pabhassarā;

Смотреть Закладка

Accharā tattha naccanti, puthu nānattavaṇṇiyo.

Смотреть Закладка

1200.

Смотреть Закладка

"Yo etamabhijānāti - pe - kaṇha dukkhaṃ nigacchasi.

Смотреть Закладка

1201.

Смотреть Закладка

"Yo ve buddhena codito, bhikkhusaṅghassa pekkhato;

Смотреть Закладка

Migāramātupāsādaṃ, pādaṅguṭṭhena kampayi.

Смотреть Закладка

1202.

Смотреть Закладка

"Yo etamabhijānāti - pe - kaṇha dukkhaṃ nigacchasi.

Смотреть Закладка

1203.

Смотреть Закладка

"Yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi;

Смотреть Закладка

Iddhibalenupatthaddho, saṃvejesi ca devatā.

Смотреть Закладка

1204.

Смотреть Закладка

"Yo etamabhijānāti - pe - kaṇha dukkhaṃ nigacchasi.

Смотреть Закладка

1205.

Смотреть Закладка

"Yo vejayantapāsāde, sakkaṃ so paripucchati;

Смотреть Закладка

Api āvuso jānāsi, taṇhakkhayavimuttiyo;

Смотреть Закладка

Tassa sakko viyākāsi, pañhaṃ puṭṭho yathātathaṃ.

Смотреть Закладка

1206.

Смотреть Закладка

"Yo etamabhijānāti - pe - kaṇha dukkhaṃ nigacchasi.

Смотреть Закладка

1207.

Смотреть Закладка

"Yo brahmānaṃ paripucchati, sudhammāyaṃ ṭhito sabhaṃ;

Смотреть Закладка

Ajjāpi tyāvuso sā diṭṭhi, yā te diṭṭhi pure ahu;

Смотреть Закладка

Passasi vītivattantaṃ, brahmaloke pabhassaraṃ.

Смотреть Закладка

1208.

Смотреть Закладка

"Tassa brahmā viyākāsi, pañhaṃ puṭṭho yathātathaṃ;

Смотреть Закладка

Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu.

Смотреть Закладка

1209.

Смотреть Закладка

"Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;

Смотреть Закладка

Sohaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato.

Смотреть Закладка

1210.

Смотреть Закладка

"Yo etamabhijānāti - pe - kaṇha dukkhaṃ nigacchasi.

Смотреть Закладка

1211.

Смотреть Закладка

"Yo mahāneruno kūṭaṃ, vimokkhena aphassayi;

Смотреть Закладка

Vanaṃ pubbavidehānaṃ, ye ca bhūmisayā narā.

Смотреть Закладка

1212.

Смотреть Закладка

"Yo etamabhijānāti, bhikkhu buddhassa sāvako;

Смотреть Закладка

Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.

Смотреть Закладка

1213.

Смотреть Закладка

"Na ve aggi cetayati, ahaṃ bālaṃ ḍahāmiti;

Смотреть Закладка

Bālova jalitaṃ aggiṃ, āsajja naṃ paḍayhati.

Смотреть Закладка

1214.

Смотреть Закладка

"Evameva tuvaṃ māra, āsajja naṃ tathāgataṃ;

Смотреть Закладка

Sayaṃ ḍahissasi attānaṃ, bālo aggiṃva samphusaṃ.

Смотреть Закладка

1215.

Смотреть Закладка

"Apuññaṃ pasavī māro, āsajja naṃ tathāgataṃ;

Смотреть Закладка

Kinnu maññasi pāpima, na me pāpaṃ vipaccati.

Смотреть Закладка

1216.

Смотреть Закладка

"Karato te cīyate pāpaṃ, cirarattāya antaka;

Смотреть Закладка

Māra nibbinda buddhamhā, āsaṃ mākāsi bhikkhusu.

Смотреть Закладка

1217.

Смотреть Закладка

"Iti māraṃ atajjesi, bhikkhu bhesakaḷāvane;

Смотреть Закладка

Tato so dummano yakkho, tatthevantaradhāyathā"ti. –

Смотреть Закладка

Itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthāti.

Смотреть Закладка

Iminā anukkamena ekaccaṃ saṅgahaṃ āropetvā ṭhapitā.

Смотреть Закладка

Tattha "āraññikā"tiādikā catasso gāthā bhikkhūnaṃ ovādadānavasena bhāsitā. Āraññikāti gāmantasenāsanaṃ paṭikkhipitvā āraññakadhutaṅgasamādānena āraññikā. Saṅghabhattaṃ paṭikkhipitvā piṇḍapātikaṅgasamādānena piṇḍapātikā, ghare ghare laddhapiṇḍapātena yāpanakā. Uñchāpattāgateratāti uñchācariyāya patte āgate pattapariyāpanne ratā, teneva abhiratā santuṭṭhā. Dālemu maccuno senanti attānaṃ anatthajanane sahāyabhāvūpagamanato maccurājassa senābhūtaṃ kilesavāhiniṃ samucchindema. Ajjhattaṃ susamāhitāti gocarajjhattesu suṭṭhu samāhitā hutvā, etenassa padālanupāyamāha.

Смотреть Закладка

Dhunāmāti niddhunāma viddhaṃsema.

Смотреть Закладка

Sātatikāti sātaccakārino bhāvanāya satatapavattavīriyā.

Смотреть Закладка

"Aṭṭhikaṅkalakuṭike"tiādikā catasso gāthā attānaṃ palobhetuṃ upagatāya gaṇikāya ovādavasena abhāsi. Tattha aṭṭhikaṅkalakuṭiketi aṭṭhisaṅkhalikāmayakuṭike. Nhārupasibbiteti navahi nhārusatehi samantato sibbite. Araññe kuṭiyo dārudaṇḍe ussāpetvā valliādīhi bandhitvā kariyanti, tvaṃ pana paramajegucchena aṭṭhikaṅkalena paramajeguccheheva nhārūhi bandhitvā katā, ativiya jegucchā paṭikkūlā cāti dasseti. Dhiratthu pūre duggandheti kesalomādino nānappakārassa asucino pūre paripuṇṇe, tato eva duggandhe dhiratthu tava dhīkāro hotu. Paragatte mamāyaseti idañca te duggandhassa upari phoṭasamuṭṭhānaṃ parissayaṃ evaṃ asuciduggandhaṃ jegucchaṃ paṭikkūlasamādānaṃ tādise eva aññasmiṃ padese soṇasiṅgālakimikulādīnaṃ gattabhūte kaḷevare mamattaṃ karosi.

Смотреть Закладка

Gūthabhasteti gūthabharitabhastasadise. Taconaddheti tacena onaddhe chavimattapaṭicchāditakibbise. Uragaṇḍipisācinīti ure ṭhitagaṇḍadvayavatī bhayānakabhāvato anatthāvahato ca pisācasadisī. Yāni sandanti sabbadāti yāni nava sotāni, nava vaṇamukhāni sabbadā rattindivaṃ sandanti, savanti, asuciṃ paggharanti.

Смотреть Закладка

Paribandhanti sammāpaṭipattiparibandhabhūtaṃ. Bhikkhūti saṃsāre bhayaṃ ikkhanto bhinnakileso vā dūrato parivajjayateti mamattaṃ na karoti. Mīḷhañca yathā sucikāmoti ca-iti nipātamattaṃ. Yathā sucijātiko sucimeva icchanto sasīsaṃ nhāto mīḷhaṃ disvā dūratova parivajjesi, evamevaṃ bhikkhūti attho.

Смотреть Закладка

Evañce taṃ jano jaññā, yathā jānāmi taṃ ahanti evaṃ sarīrasaññitaṃ asucipuñjaṃ yathā ahaṃ yathābhūtaṃ jānāmi, evameva mahājano jāneyya, taṃ ārakā dūratova parivajjeyya. Gūthaṭṭhānaṃvapāvuseti pāvusakāle kilinnāsuciṃ nirantaraṃ gūthaṭṭhānaṃ viya sucijātiko. Yasmā pana taṃ yathābhūtaṃ na jānāti, tasmā tattha nimuggo sīsaṃ na ukkhipatīti adhippāyo.

Смотреть Закладка

Evaṃ therena sarīre dose vibhāvite sā gaṇikā lajjāvanatamukhā there gāravaṃ paccupaṭṭhapetvā "evametaṃ mahāvīrā"ti gāthaṃ vatvā theraṃ vanditvā aṭṭhāsi. Tattha ettha ceketi evaṃ pākaṭapaṭikkūlasabhāvepi etasmiṃ kāye ekacce sattā āsattibalavatāya visīdanti visādaṃ āpajjanti. Paṅkamhiva jaraggavo mahākaddamakucchiyaṃ sampatitadubbalabalibaddo viya byasanameva pāpuṇantīti attho.

Смотреть Закладка

Puna taṃ thero mādise evarūpā paṭipatti niratthakā vighātāvahā evāti dassento "ākāsamhī"tiādinā gāthādvayamāha. Tassattho – yo puggalo haliddiyā aññena vā raṅgajātena ākāsaṃ rañjituṃ maññeyya, tassa taṃ kammaṃ vighātudayaṃ cittavighātāvahameva siyā, yathā taṃ avisaye yogo.

Смотреть Закладка

Tadākāsasamaṃ cittanti tayidaṃ mama cittaṃ ākāsasamaṃ katthaci alaggabhāvena ajjhattaṃ suṭṭhu samāhitaṃ, tasmā mā pāpacitte āsādīti kāmesu nimuggatāya lāmakacitte nihīnacitte mādise mā āsādehi. Aggikhandhaṃva pakkhimāti pakkhimā salabho aggikkhandhaṃ āsādento anatthameva pāpuṇāti, evaṃ sampadamidaṃ tuyhanti dasseti.

Смотреть Закладка

Passa cittakatantiādikā satta gāthā tameva gaṇikaṃ disvā vipallattacittānaṃ bhikkhūnaṃ ovādadānavasena vuttā. Taṃ sutvā sā gaṇikā maṅkubhūtā āgatamaggeneva palātā.

Смотреть Закладка

Tadāsītiādikā catasso gāthā āyasmato sāriputtattherassa parinibbānaṃ ārabbha vuttā. Tattha anekākārasampanneti anekehi sīlasaṃvarādippakārehi paripuṇṇe.

Смотреть Закладка

Sukhumaṃ te paṭivijjhantīti te yogino atisukhumaṃ paṭivijjhanti nāma. Yathā kiṃ? Vālaggaṃ usunā yathā yathā satadhābhinnassa vālassa ekaṃ aṃsu aggaṃ rattandhakāratimisāya vijjullatobhāsena vijjhantā viyāti attho. Ke pana teti āha "ye pañcakkhandhe passanti, parato no ca attato"ti. Tattha paratoti anattato. Tassa attaggāhapaṭikkhepadassanañhetaṃ. Tenāha "no ca attato"ti. Etena anattato abhivuṭṭhitassa ariyamaggassa vasena dukkhasacce pariññābhisamayaṃ āha, tadavinābhāvato pana itaresampi abhisamayānaṃ suppaṭivijjhatā vuttā eva hotīti daṭṭhabbaṃ. Keci pana "anatthakārakato pare nāma pañcupādānakkhandhāti 'parato passantī'ti iminā visesato sabbopi sammadeva vutto"ti vadanti. Paccabyādhiṃsūti paṭivijjhiṃsu.

Смотреть Закладка

Sattiyāviya omaṭṭhoti paṭhamagāthā tissattheraṃ ārabbha vuttā, dutiyā vaḍḍhamānattheraṃ. Tā heṭṭhā vuttatthāva.

Смотреть Закладка

Coditobhāvitattenāti gāthā pāsādakampanasuttantaṃ ārabbha vuttā. Tattha bhāvitattena sarīrantimadhārināti bhagavantaṃ sandhāya vadati.

Смотреть Закладка

Nayidaṃ sithilamārabbhātiādikā dve gāthā hīnavīriyaṃ vedanāmakaṃ daharabhikkhuṃ ārabbha vuttā. Tattha sithilamārabbhāti sithilaṃ katvā vīriyaṃ akatvā. Appena thāmasāti appakena vīriyabalena nayidaṃ nibbānaṃ adhigantabbaṃ, mahanteneva pana catubbidhasammappadhānavīriyena pattabbanti attho.

Смотреть Закладка

Vivaramanupabhantītiādikā dve gāthā attano vivekabhāvaṃ ārabbha vuttā. Tattha brahmunā abhivanditoti mahābrahmunā sadevakena lokena ca abhimukhena hutvā thomito namassito ca.

Смотреть Закладка

Upasantaṃ uparatantiādikā pañca gāthā rājagahaṃ piṇḍāya pavisantaṃ mahākassapattheraṃ disvā "kāḷakaṇṇī mayā diṭṭhā"ti oloketvā ṭhitaṃ sāriputtattherassa bhāgineyyaṃ micchādiṭṭhibrāhmaṇaṃ disvā tassa anukampāya "ayaṃ brāhmaṇo mā nassī"ti ariyūpavādapaṭighātatthaṃ "theraṃ vandāhī"ti taṃ uyyojentena vuttā. Tattha jātisataṃ gaccheti jātīnaṃ sataṃ upagaccheyya. Sottiyoti sottiyajātiko. Vedasampannoti ñāṇasampanno. Etassāti therassa. Ayañhettha saṅkhepattho – yo puggalo uditoditā asambhinnā satabrāhmaṇajātiyo anupaṭipāṭiyā uppajjanavasena upagaccheyya, tattha ca brāhmaṇānaṃ vijjāsu nipphattiṃ gato tiṇṇaṃ vedānaṃ pāragū siyā brāhmaṇavattañca pūrento, tassetaṃ vijjādianuṭṭhānaṃ etassa mahākassapattherassa vandanāya vandanāmayapuññassa soḷasiṃ kalaṃ nāgghati, vandanāmayapuññameva tato mahantataranti.

Смотреть Закладка

Aṭṭhavimokkhānīti rūpajjhānādike aṭṭha vimokkhe. Bhāvanāvasena hi laddhāni rūpajjhānāni paccanīkadhammehi suṭṭhu vimuttataṃ abhirativasena ārammaṇe nirāsaṅgañca pavattiṃ upādāya "vimokkhānī"ti vuccanti. Nirodhasamāpatti pana paccanīkadhammehi vimuttattā eva. Idha pana jhānameva veditabbaṃ. Anulomaṃpaṭilomanti paṭhamajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā anulomaṃ, nevasaññānāsaññāyatanato paṭṭhāya yāva paṭhamajjhānā paṭilomaṃ. Purebhattanti bhattakiccato pureyeva. Aphassayīti anekākāravokārā samāpattiyo samāpajji. Tato piṇḍāya gacchatīti tato samāpattito vuṭṭhāya, tato vā samāpattisamāpajjitato pacchā idāni piṇḍāya gacchatīti tadahu pavattaṃ therassa paṭipattiṃ sandhāya vadati. Thero pana divase divase tatheva paṭipajjati.

Смотреть Закладка

Tādisaṃbhikkhuṃ māsādīti yādisassa guṇā ekadesena vuttā, tādisaṃ tathārūpaṃ buddhānubuddhaṃ mahākhīṇāsavaṃ bhikkhuṃ mā āsādehi. Māttānaṃ khaṇi brāhmaṇāti āsādanena ca, brāhmaṇa, mā attānaṃ khaṇi, ariyūpavādena attano kusaladhammaṃ vā ummulehi. Abhippasādehi mananti "sādhurūpo vata ayaṃ samaṇo"ti attano cittaṃ pasādehi. Mā te vijaṭi matthakanti tava matthakaṃ tasmiṃ katena aparādhena sattadhā mā phali. Tasmā tassa paṭikāratthaṃ khippameva pañjaliko vandāti. Brāhmaṇo taṃ sutvā bhīto saṃviggo lomahaṭṭhajāto tāvadeva theraṃ khamāpesi.

Смотреть Закладка

Neso passatītiādikā dve gāthā poṭṭhilaṃ nāma bhikkhuṃ sammā apaṭipajjantaṃ micchājīvakataṃ disvā codanāvasena vuttā. Tattha neso passati saddhammanti eso poṭṭhilo bhikkhu sataṃ buddhādīnaṃ dhammaṃ maggaphalanibbānaṃ na passati. Kasmā? Saṃsārena purakkhato saṃsārabandhanaavijjādinā purakkhato apāyesu nibbattanato adhogamaṃ heṭṭhāgāmiṃ māyāsāṭheyyānugatattā jimhapathaṃ micchāmaggabhāvato kummaggabhūtaṃ micchājīvaṃ anudhāvati anuparivattati.

Смотреть Закладка

Kimīva mīḷhasallittoti gūthakimī viya mīḷhena samantato litto kilesāsucivimissite saṅkhāre adhimucchito ajjhāpanno. Pagāḷho lābhasakkāreti lābhe ca sakkāre ca taṇhāvasena pakārato gāḷho ogāḷho. Tuccho gacchati poṭṭhiloti adhisīlasikkhābhāvato tuccho asāro hutvā poṭṭhilo bhikkhu gacchati pavattati.

Смотреть Закладка

Imañcapassātiādikā dve gāthā āyasmantaṃ sāriputtaṃ pasaṃsantena vuttā. Tattha imañca passāti āyasmantaṃ sāriputtattheraṃ disvā pasannamānaso attano cittaṃ ālapati. Sudassananti asekkhānaṃ sīlakkhandhānañceva pāripūriyā sāvakapāramīñāṇassa ca pāripūriyā sundaradassanaṃ. Vimuttaṃ ubhatobhāgeti ubhatobhāgato vimuttattā ubhatobhāgavimuttaṃ ubhatobhāgeti arūpasamāpattiyā rūpakāyato, maggena nāmakāyato, yathārahaṃ tehiyeva vikkhambhanasamucchedabhāgehi vimuttanti attho. Sabbaso rāgasallādīnaṃ abhāvena visallaṃ kāmādiyogānaṃ sammadeva khīṇattā khīṇasaṃyogaṃ suparisuddhassa vijjāttayassa adhigatattā tevijjaṃ maccurājassa bhañjitattā maccuhāyinaṃ passāti yojanā.

Смотреть Закладка

Ete sambahulātiādikā gāthā āyasmatā sāriputtattherena mahāmoggallānattheraṃ pasaṃsantena vuttā. Tattha pūjito naradevenāti narehi ca devehi ca paramāya pūjāya pūjito. Uppanno maraṇābhibhūti loke uppanno hutvā maraṇaṃ abhibhavitvā ṭhito. Atha vā pūjito naradevena sammāsambuddhena kāraṇabhūtena ariyāya jātiyā uppanno. Sammāsambuddho hi paṭhamaṃ kammunā naro manusso hutvā pacchāpi ariyāya jātiyā uttamo devo devātidevo ahosi, tasmā "naradevo"ti vuccati. Pūjito naradevena bhagavatā pasaṃsāvasena uppanno maraṇābhibhūte loke uppanno hutvā maraṇābhibhū maccuhāyī. Puṇḍarīkaṃva toyena udakena puṇḍarīkaṃ viya saṅkhāragate taṇhādiṭṭhilepena na upalimpati, katthacipi anissitoti attho.

Смотреть Закладка

Yassāti yena. Muhutteti khaṇamatte kāle. Sahassadhāti sahassapakāro. Lokoti okāsaloko. Ayañhettha attho – yena mahiddhikena āyasmatā mahāmoggallānena sahassilokadhātu khaṇeneva sammadeva vidito, paccakkhato ñāto sabrahmakappo mahābrahmasadiso āvajjanādivasībhāvappattiyā iddhisampadāya cutūpapāte ca vasī. Kāle passatīti tadanurūpe kāle dibbena cakkhunā devatā passatīti.

Смотреть Закладка

Sāriputtovātiādikā gāthā āyasmatā mahāmoggallānena attano guṇe pakāsentena vuttā. Tattha sāriputtovāti gāthāya ayaṃ saṅkhepattho – paññāya paññāsampadāya, sīlena sīlasampattiyā, upasamena kilesavūpasamena, yo bhikkhu pāraṅgato pāraṃ pariyantaṃ ukkaṃsaṃ gato so sāriputto sāvakehi paññādīhi guṇehi paramukkaṃsagato. Paññāya sīlena hi paramukkaṃsagato. Etāvaparamo siyā etaparamo eva, natthi tato uttarīti. Imaṃ pana thero yathā sāriputto paññāya uttamo, tathā ahaṃ samādhinā uttamoti dīpetuṃ avoca. Tenevāha "koṭisatasahassassā"tiādi.

Смотреть Закладка

Tattha khaṇena nimmineti khaṇeneva koṭisatasahassaattabhāvaṃ nimmineyya nimmituṃ samattho. Tassa nimminane na mayhaṃ bhāro atthi. Vikubbanāsu kusalo, vasībhūtomhi iddhiyāti na kevalaṃ manomayavikubbanāsu eva, sabbāyapi iddhiyā vasībhāvappatto amhi.

Смотреть Закладка

Samādhivijjāvasipāramīgatoti savitakkasavicārādisamādhīsu ceva pubbenivāsañāṇādivijjāsu ca vasībhāvena pāramiṃ koṭiṃ patto asi. Tassa taṇhānissayādirahitassa satthu sāsane yathāvuttehi guṇehi ukkaṃsagato. Dhitisampannatāya dhīro, moggallānagotto moggallāno, suṭṭhu ṭhapitaindriyatāya samāhitindriyo, yathā hatthināgo pūtilatābandhanaṃ sukheneva chindati, evaṃ sakalaṃ kilesabandhanaṃ samucchindi evāti.

Смотреть Закладка

Kīdisonirayo āsītiādayo gāthā koṭṭhaṃ anupavisitvā nikkhamitvā ṭhitamāraṃ tajjentena therena vuttā. Tattha kīdisoti kiṃpakāro. Yattha dussīti yasmiṃ niraye "dussī"ti evaṃnāmo māro. Apaccathāti nirayagginā apacci. Vidhuraṃ sāvakanti vidhuraṃ nāma kakusandhassa bhagavato aggasāvakaṃ. Āsajjāti ghaṭṭayitvā bādhitvā. Kakusandhañca brāhmaṇanti kakusandhañca sammāsambuddhaṃ āsajjāti attho. Bhagavantaṃ uddissa kumāraṃ āvisitvā mārena khittā sakkharā therassa sīse pati.

Смотреть Закладка

Sataṃ āsi ayosaṅkūti tasmiṃ kira niraye upapannānaṃ tigāvuto attabhāvo hoti, dussīmārassāpi tādisova ahosi. Atha nirayapālā tālakkhandhappamāṇānaṃ ayosūlānaṃ ādittānaṃ sampajjalitānaṃ sajotibhūtānaṃ satameva gahetvā "imasmiṃva te ṭhāne ṭhitena hadayena cintetvā pāpaṃ kata"nti sudhādoṇiyaṃ sudhaṃ koṭṭentā viya hadayamajjhaṃ koṭṭetvā paṇṇāsa janā pādābhimukhā, paṇṇāsa janā sīsābhimukhā koṭṭentā gacchanti, evaṃ gacchantā ca pañcahi vassasatehi ubho ante patvā puna nivattamānā pañcahi vassasatehi hadayamajjhaṃ upagacchanti, taṃ sandhāya vuttaṃ "sataṃ āsi ayosaṅkū"ti. Sabbe paccattavedanāti sayameva pāṭiyekkavedanājanakā. Sā kira vedanā mahānirayavedanāto dukkhatarā hoti, yathā hi sinehapānasattāhato parihārasattāhaṃ dukkhataraṃ, evaṃ mahānirayadukkhato ussade vuṭṭhānavedanā dukkhatarā. Īdiso nirayo āsīti imasmiṃ ṭhāne devadūtasuttena (a. ni. 3.36; ma. ni. 3.261) nirayo dīpetabbo.

Смотреть Закладка

Yo etamabhijānātīti yo mahābhiñño etaṃ kammaphalañca hatthatale ṭhapitaāmalakaṃ viya abhimukhaṃ katvā paccakkhato jānāti. Bhikkhu buddhassa sāvakoti bhinnakileso bhikkhu sammāsambuddhassa sāvako. Kaṇha, dukkhaṃ nigacchasīti ekantakāḷakehi pāpadhammehi samannāgatattā, kaṇha māra, dukkhaṃ vindissasi.

Смотреть Закладка

Majjhesarasminti mahāsamuddassa majjhe kira udakaṃ vatthuṃ katvā nibbattavimānāni kappaṭṭhitikāni honti. Tenāha "vimānā kappaṭhāyino"ti. Tesaṃ veḷuriyassa viya vaṇṇo hoti, pabbatamatthake jalitanaḷaggikhandho viya ca etesaṃ acciyo jotanti, tena te ativiya pabhassarā pabhāsampannā honti. Tenāha "veḷuriyavaṇṇā rucirā, accimanto pabhassarā"ti. Puthunānattavaṇṇiyoti nīlādivasena nānattavaṇṇā bahū accharā tattha tesu vimānesu naccanti.

Смотреть Закладка

Yo etamabhijānātīti yo etaṃ vimānaṃ vatthuṃ paccakkhaṃ katvā jānāti. Ayañhi attho vimānapetavatthūhi dīpetabbo.

Смотреть Закладка

Buddhena coditoti sammāsambuddhena codito uyyojito. Bhikkhusaṅghassa pekkhatoti mahato bhikkhusaṅghassa passantassa. Migāramātupāsādaṃ pādaṅguṭṭhena kampayīti (ma. ni. 1.513) pubbārāme visākhāya mahāupāsikāya kāritaṃ sahassagabbhapaṭimaṇḍitaṃ mahāpāsādaṃ attano pādaṅguṭṭhena kampesiṃ. Ekasmiñhi samaye pubbārāme yathāvuttapāsāde bhagavati viharante sambahulā navakatarā bhikkhū uparipāsāde nisinnā satthārampi acintetvā tiracchānakathaṃ kathetumāraddhā, taṃ sutvā bhagavā te saṃvejetvā attano dhammadesanāya bhājanabhūte kātukāmo āyasmantaṃ mahāmoggallānattheraṃ āmantesi – "passasi tvaṃ, moggallāna, nave bhikkhū tiracchānakathamanuyutte"ti. Taṃ sutvā thero satthu ajjhāsayaṃ ñatvā abhiññāpādakaṃ āpokasiṇārammaṇaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya "pāsādassa patiṭṭhitokāsaṃ udakaṃ hotū"ti adhiṭṭhāya pāsādamatthake thūpikaṃ pādaṅguṭṭhena pahari, pāsādo onamitvā ekena passena aṭṭhāsi. Punapi pahari, aparena passena aṭṭhāsi. Te bhikkhū bhītā saṃviggā pāsādassa patanabhayena tato nikkhamitvā bhagavato samīpe aṭṭhaṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā dhammaṃ deseti. Taṃ sutvā tesu keci sotāpattiphale patiṭṭhahiṃsu, keci sakadāgāmiphale, keci anāgāmiphale, keci arahattaphale patiṭṭhahiṃsu. Svāyamattho pāsādakampanasuttena dīpetabbo.

Смотреть Закладка

Vejayantapāsādanti so vejayantapāsādo tāvatiṃsabhavane yojanasahassubbedho anekasahassaniyyūhakūṭāgārapaṭimaṇḍito devāsurasaṅgāme asure jinitvā sakke devānaminde nagaramajjhe ṭhite uṭṭhito vijayantena nibbattattā "vejayanto"ti laddhanāmo pāsādo, taṃ sandhāyāha "vejayantapāsāda"nti. Tampi hi ayaṃ thero pādaṅguṭṭhena kampesi. Ekasmiñhi samaye bhagavantaṃ pubbārāme viharantaṃ sakko devarājā upasaṅkamitvā taṇhāsaṅkhayavimuttiṃ pucchi. Tassa bhagavā vissajjeti. So taṃ sutvā attamano pamudito abhivādetvā padakkhiṇaṃ katvā attano devalokameva gato. Athāyasmā mahāmoggallāno evaṃ cintesi – "ayaṃ sakko bhagavantaṃ upasaṅkamitvā evarūpaṃ gambhīraṃ nibbānapaṭisaṃyuttaṃ pañhaṃ pucchi, bhagavatā ca pañho vissajjito, kinnu kho jānitvā gato, udāhu ajānitvā? Yaṃnūnāhaṃ devalokaṃ gantvā tamatthaṃ jāneyya"nti. So tāvadeva tāvatiṃsabhavanaṃ gantvā sakkaṃ devānamindaṃ tamatthaṃ pucchi. Sakko dibbasampattiyā pamatto hutvā vikkhepaṃ akāsi. Thero tassa saṃvegajananatthaṃ vejayantapāsādaṃ pādaṅguṭṭhena kampesi. Tena vuttaṃ –

Смотреть Закладка

"Yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi;

Смотреть Закладка

Iddhibalenupatthaddho, saṃvejesi ca devatā"ti. (ma. ni. 1.513)

Смотреть Закладка

Ayaṃ panattho cūḷataṇhāsaṅkhayavimuttisuttena (ma. ni. 1.390 ādayo) dīpetabbo. Kampitākāro heṭṭhā vuttoyeva.

Смотреть Закладка

Sakkaṃ so paripucchatīti yathāvuttameva therassa taṇhāsaṅkhayavimuttipucchaṃ sandhāya vuttaṃ. Tenāha "api, āvuso, jānāsi, taṇhakkhayavimuttiyo"ti. Tassa sakko viyākāsīti idaṃ therena pāsādakampane kate saṃviggahadayena pamādaṃ pahāya yoniso manasi karitvā pañhassa byākatabhāvaṃ sandhāya vuttaṃ. Satthārā desitaniyāmeneva hi so tadā kathesi. Tenāha "pañhaṃ puṭṭho yathātatha"nti. Tattha sakkaṃ so paripucchatīti sakkaṃ devarājaṃ so moggallānatthero satthārā desitāya taṇhāsaṅkhayavimuttiyā sammadeva gahitabhāvaṃ pucchi. Atītatthe hi idaṃ vattamānavacanaṃ. Api, āvuso, jānāsīti, āvuso, api jānāsi, kiṃ jānāsi? Taṇhakkhayavimuttiyoti yathā taṇhāsaṅkhayavimuttiyo satthārā tuyhaṃ desitā, tathā kiṃ jānāsīti pucchi. Taṇhakkhayavimuttiyoti vā taṇhāsaṅkhayavimuttisuttassa desanaṃ pucchati.

Смотреть Закладка

Brahmānanti mahābrahmānaṃ. Sudhammāyaṃ ṭhito sabhanti sudhammāya sabhāya. Ayaṃ pana brahmaloke sudhammasabhāva, na tāvatiṃsabhavane, sudhammasabhāvirahito devaloko nāma natthi. Ajjāpi tyāvuso, sā diṭṭhi, yā te diṭṭhi pure ahūti imaṃ brahmalokaṃ upagantuṃ samattho natthi koci samaṇo vā brāhmaṇo vā, satthu idhāgamanato pubbe yā tuyhaṃ diṭṭhi ahosi, kiṃ ajjāpi idānipi sā diṭṭhi na vigatāti? Passasi vītivattantaṃ, brahmaloke pabhassaranti brahmaloke vītipatantaṃ mahākappinamahākassapādīhi sāvakehi parivāritassa tejodhātuṃ samāpajjitvā nisinnassa sasāvakassa bhagavato obhāsaṃ passasīti attho. Ekasmiñhi samaye bhagavā brahmaloke sudhammāya sabhāya sannipatitvā sannisinnassa – "atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko, yo idha āgantuṃ sakkuṇeyyā"ti cintentassa brahmuno cittamaññāya tattha gantvā brahmuno matthake ākāse nisinno tejodhātuṃ samāpajjitvā obhāsaṃ muñcanto mahāmoggallānādīnaṃ āgamanaṃ cintesi. Saha cintanena tepi tattha gantvā satthāraṃ vanditvā satthu ajjhāsayaṃ ñatvā tejodhātuṃ samāpajjitvā paccekadisāsu nisīditvā obhāsaṃ vissajjitvā sakalabrahmaloko ekobhāso ahosi. Satthā brahmuno kallacittataṃ ñatvā catusaccapakāsanaṃ dhammaṃ desesi. Desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu, taṃ sandhāya codento "ajjāpi tyāvuso, sā diṭṭhī"ti gāthamāha. Ayaṃ panattho bakabrahmasuttena dīpetabbo. Vuttañhetaṃ (saṃ. ni. 1.176) –

Смотреть Закладка

"Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – 'natthi so samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā'ti. Atha kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho bhagavā tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā.

Смотреть Закладка

"Atha kho āyasmato mahāmoggallānassa etadahosi – 'kahaṃ nu kho bhagavā etarahi viharatī'ti? Addasā kho āyasmā mahāmoggallāno bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.

Смотреть Закладка

"Atha kho āyasmato mahākassapassa etadahosi – 'kahaṃ nu kho bhagavā etarahi viharatī'ti? Addasā kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso - pe - evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.

Смотреть Закладка

"Atha kho āyasmato mahākappinassa etadahosi – 'kahaṃ nu kho bhagavā etarahi viharatī'ti? Addasā kho āyasmā mahākappino bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso - pe - evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno. Uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.

Смотреть Закладка

"Atha kho āyasmato anuruddhassa etadahosi – 'kahaṃ nu kho bhagavā etarahi viharatī'ti? Addasā kho āyasmā anuruddho bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso - pe - evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato. Atha kho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi –

Смотреть Закладка

"Ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu;

Смотреть Закладка

Passasi vītivattantaṃ, brahmaloke pabhassaranti.

Смотреть Закладка

"Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu;

Смотреть Закладка

Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;

Смотреть Закладка

Svāhaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato"ti.

Смотреть Закладка

"Atha kho bhagavā taṃ brahmānaṃ saṃvejetvā seyyathāpi nāma balavā puriso - pe - evameva tasmiṃ brahmaloke antarahito jetavane pāturahosi. Atha kho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi – 'ehi tvaṃ, mārisa, yenāyasmā mahāmoggallāno tenupasaṅkama, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi 'atthi nu kho mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno, kassapo, kappino, anuruddho"'ti. "Evaṃ, mārisā"ti kho so brahmapārisajjo tassa brahmuno paṭissutvā yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca – "atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno, kassapo, kappino, anuruddho"ti. Atha kho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi –

Смотреть Закладка

"Tevijjā iddhipattā ca, cetopariyāyakovidā;

Смотреть Закладка

Khīṇāsavā arahanto, bahū buddhassa sāvakā"ti.

Смотреть Закладка

"Atha kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami, upasaṅkamitvā taṃ brahmānaṃ etadavoca – āyasmā, mārisa mahāmoggallāno evamāha –

Смотреть Закладка

"Tevijjā iddhipattā ca, cetopariyāyakovidā;

Смотреть Закладка

Khīṇāsavā arahanto, bahū buddhassa sāvakā"ti.

Смотреть Закладка

"Idamavoca so brahmapārisajjo. Attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandī"ti.

Смотреть Закладка

Idaṃ sandhāya vuttaṃ "ayaṃ panattho bakabrahmasuttena dīpetabbo"ti.

Смотреть Закладка

Mahāneruno kūṭanti kūṭasīsena sakalameva sinerupabbatarājaṃ vadati. Vimokkhena aphassayīti jhānavimokkhanissayena abhiññāṇena phassayīti adhippāyo. Vananti jambudīpaṃ. So hi vanabahulatāya "vana"nti vutto. Tenāha "jambusaṇḍassa issaro"ti. Pubbavidehānanti pubbavidehaṭṭhānaṃ, pubbavidehanti attho. Ye ca bhūmisayā narāti bhūmisayā narā nāma aparagoyānakā ca uttarakurukā ca manussā. Te hi gehābhāvato "bhūmisayā"ti vuttā. Tepi sabbe aphassayīti sambandho. Ayaṃ panattho nandopanandadamanena (visuddhi. 2.396 nandopanandanāgadamanakathā) dīpetabbo –

Смотреть Закладка

"Ekasmiṃ kira samaye anāthapiṇḍiko gahapati bhagavato dhammadesanaṃ sutvā 'sve, bhante, pañcahi bhikkhusatehi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathā'ti nimantetvā pakkāmi. Taṃdivasañca bhagavato paccūsasamaye dasasahassilokadhātuṃ olokentassa nandopanando nāma nāgarājā ñāṇamukhe āpāthaṃ āgacchi. Bhagavā 'ayaṃ nāgarājā mayhaṃ ñāṇamukhe āpāthaṃ āgacchati, kiṃ nu kho bhavissatī'ti āvajjento saraṇagamanassa upanissayaṃ disvā 'ayaṃ micchādiṭṭhiko tīsu ratanesu appasanno, ko nu kho imaṃ micchādiṭṭhito vimoceyyā'ti āvajjento mahāmoggallānattheraṃ addasa.

Смотреть Закладка

"Tato pabhātāya rattiyā sarīrapaṭijagganaṃ katvā āyasmantaṃ ānandaṃ āmantesi – 'ānanda, pañcannaṃ bhikkhusatānaṃ ārocehi tathāgato devacārikaṃ gacchatī'ti. Taṃdivasañca nandopanandassa āpānabhūmiṃ sajjayiṃsu. So dibbaratanapallaṅke dibbena setacchattena dhāriyamāno tividhanāṭakehi ceva nāgaparisāya ca parivuto dibbabhājanesu upaṭṭhāpitaṃ annapānavidhiṃ olokayamāno nisinno hoti. Atha kho bhagavā yathā nāgarājā passati, tathā katvā tassa vimānamatthakeneva pañcahi bhikkhusatehi saddhiṃ tāvatiṃsadevalokābhimukho pāyāsi.

Смотреть Закладка

"Tena kho pana samayena nandopanandassa nāgarājassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – 'ime hi nāma muṇḍakā samaṇakā amhākaṃ uparibhavanena devānaṃ tāvatiṃsānaṃ bhavanaṃ pavisantipi nikkhamantipi, na idāni ito paṭṭhāya imesaṃ amhākaṃ matthake pādapaṃsuṃ okirantānaṃ gantuṃ dassāmī'ti uṭṭhāya sinerupādaṃ gantvā taṃ attabhāvaṃ vijahitvā sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā tāvatiṃsabhavanaṃ avakujjena phaṇena paṭiggahetvā adassanaṃ gamesi.

Смотреть Закладка

"Atha kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca – 'pubbe, bhante, imasmiṃ padese ṭhito sineruṃ passāmi, sineruparibhaṇḍaṃ passāmi, tāvatiṃsaṃ passāmi, vejayantaṃ passāmi, vejayantassa pāsādassa upari dhajaṃ passāmi. Ko nu kho, bhante, hetu ko paccayo, yaṃ etarahi neva sineruṃ passāmi - pe - na vejayantassa pāsādassa upari dhajaṃ passāmī'ti? Ayaṃ, raṭṭhapāla, nandopanando nāma nāgarājā tumhākaṃ kupito sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇena paṭicchādetvā andhakāraṃ katvā ṭhitoti. 'Damemi naṃ, bhante'ti. Na bhagavā naṃ anujāni. Atha kho āyasmā bhaddiyo āyasmā rāhuloti anukkamena sabbepi bhikkhū uṭṭhahiṃsu. Na bhagavā anujāni.

Смотреть Закладка

"Avasāne mahāmoggallānatthero 'ahaṃ, bhante, damemi na'nti āha. 'Damehi, moggallānā'ti bhagavā anujāni. Thero attabhāvaṃ vijahitvā mahantaṃ nāgarājavaṇṇaṃ abhinimminitvā nandopanandaṃ cuddasakkhattuṃ bhogehi parikkhipitvā tassa phaṇassa matthake attano phaṇaṃ ṭhapetvā sinerunā saddhiṃ abhinippīḷesi. Nāgarājā dhūmāyi. Thero 'na tuyhaṃyeva sarīre dhūmo atthi, mayhampi atthī'ti dhūmāyi. Nāgarājassa dhūmo theraṃ na bādhati. Therassa pana dhūmo nāgarājaṃ bādhati. Tato nāgarājā pajjali. Theropi 'na tuyhaṃyeva sarīre aggi atthi, mayhampi atthī'ti pajjali. Nāgarājassa tejo theraṃ na bādhati, therassa pana tejo nāgarājaṃ bādhati. Nāgarājā 'ayaṃ maṃ sinerunā abhinippīḷetvā dhūmāyati ceva pajjalati cā'ti cintetvā, 'bho, tuvaṃ kosī'ti paṭipucchi. Ahaṃ kho, nanda, moggallānoti. Bhante, attano bhikkhubhāvena tiṭṭhāhī"ti.

Смотреть Закладка

"Thero taṃ attabhāvaṃ vijahitvā tassa dakkhiṇakaṇṇasotena pavisitvā vāmakaṇṇasotena nikkhami, vāmakaṇṇasotena pavisitvā dakkhiṇakaṇṇasotena nikkhami. Tathā dakkhiṇanāsasotena pavisitvā vāmanāsasotena nikkhami, vāmanāsasotena pavisitvā dakkhiṇanāsasotena nikkhami. Tato nāgarājā mukhaṃ vivari. Thero mukhena pavisitvā antokucchiyaṃ pācīnena ca pacchimena ca caṅkamati. Bhagavā 'moggallāna, manasi karohi mahiddhiko nāgo'ti āha. Thero 'mayhaṃ kho, bhante, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tiṭṭhatu, bhante, nandopanando, ahaṃ nandopanandasadisānaṃ nāgarājānaṃ satampi sahassampi satasahassampi dameyya'nti āha.

Смотреть Закладка

"Nāgarājā cintesi – 'pavisanto tāva me na diṭṭho, nikkhamanakāle dāni naṃ dāṭhāntare pakkhipitvā saṅkhādissāmī'ti cintetvā 'nikkhamatha, bhante, mā maṃ antokucchiyaṃ aparāparaṃ caṅkamanto bādhayitthā'ti āha. Thero nikkhamitvā bahi aṭṭhāsi. Nāgarājā 'ayaṃ so'ti disvā nāsavātaṃ vissajji. Thero catutthajjhānaṃ samāpajji, lomakūpampissa vāto cāletuṃ nāsakkhi. 'Avasesā bhikkhū kira ādito paṭṭhāya sabbapāṭihāriyāni kātuṃ sakkuṇeyyuṃ, imaṃ pana ṭhānaṃ patvā evaṃ khippanisantino hutvā samāpajjituṃ nāsakkhissantī'ti nesaṃ bhagavā nāgarājadamanaṃ nānujāni.

Смотреть Закладка

"Nāgarājā 'ahaṃ imassa samaṇassa nāsavātena lomakūpampi cāletuṃ nāsakkhiṃ, mahiddhiko so samaṇo'ti cintesi. Thero attabhāvaṃ vijahitvā supaṇṇarūpaṃ nimminitvā supaṇṇavātaṃ dassento nāgarājānaṃ anubandhi, nāgarājā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇaṃ abhinimminitvā, 'bhante, tumhākaṃ saraṇaṃ gacchāmī'ti vadanto therassa pāde vandi. Thero 'satthā, nando āgato, ehi tvaṃ, gamissāmā'ti nāgarājānaṃ dametvā nibbisaṃ katvā, gahetvā bhagavato santikaṃ agamāsi. Nāgarājā bhagavantaṃ vanditvā 'bhante, tumhākaṃ saraṇaṃ gacchāmī'ti āha. Bhagavā 'sukhī hohi, nāgarājā'ti vatvā bhikkhusaṅghaparivuto anāthapiṇḍikassa nivesanaṃ agamāsi.

Смотреть Закладка

"Anāthapiṇḍiko 'kiṃ, bhante, atidivā āgatatthā'ti āha. Moggallānassa ca nandopanandassa ca saṅgāmo ahosīti. Kassa pana, bhante, jayo, kassa parājayoti? Moggallānassa jayo, nandassa parājayoti. Anāthapiṇḍiko 'adhivāsetu me, bhante, bhagavā sattāhaṃ ekapaṭipāṭiyā bhattaṃ, sattāhaṃ therassa sakkāraṃ karissāmī'ti vatvā sattāhaṃ buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ mahāsakkāraṃ akāsi. Tena vuttaṃ – 'nandopanandadamanena dīpetabbo"'ti.

Смотреть Закладка

Yo etamabhijānātīti etaṃ yathāvuttaṃ vimokkhaṃ phusanakaraṇavasena jānāti.

Смотреть Закладка

Na ve aggi cetayati, ahaṃ bālaṃ ḍahāmīti evaṃ na aggi abhisaṃceteti, nāpi ḍahanāya payogaṃ parakkamaṃ karoti, bālo eva pana "ayaṃ mandāgatī"ti anijalantaṃ viya jalitaṃ aggiṃ āsajja naṃ paḍayhati, evameva, māra, na mayaṃ ḍahitukāmā, bādhetukāmā, tvaññeva pana tathā āgamanādiatthena tathāgataṃ aggikhandhasadisaṃ ariyasāvakaṃ āsajja attānaṃ ḍahissasi, ḍahadukkhato na muñcissasi.

Смотреть Закладка

Apuññaṃ pasavīti apuññaṃ paṭilabhati. Na me pāpaṃ vipaccatīti mama pāpaṃ na vipaccati, kiṃ nu, māra, evaṃ maññasi nayidamatthi.

Смотреть Закладка

Karoto te cīyate pāpanti ekaṃsena karontassa te pāpaṃ cirarattāya cirakālaṃ anatthāya dukkhāya upacīyati. Māra, nibbinda buddhamhāti catusaccabuddhato buddhasāvakato nibbinda nibbijja parato kammaṃ. Āsaṃ mākāsi bhikkhusūti "bhikkhū virodhemi vihesemī"ti etaṃ āsaṃ mākāsi.

Смотреть Закладка

Itīti evaṃ. Māraṃ atajjesīti, "māra, nibbinda - pe - bhikkhusū"ti āyasmā mahāmoggallāno. Bhesakaḷāvaneti evaṃnāmake araññe. Tatoti tajjanahetu. So dummano yakkhoti so māro domanassiko hutvā tattheva tasmiṃyeva ṭhāne antaradhāyi, adassanaṃ agamāsi. Ayañca gāthā dhammasaṅgāyanakāle ṭhapitā. Yaṃ panettha antarantarā atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā uttānameva.

Смотреть Закладка

Evamayaṃ mahāthero māraṃ tajjetvā devacārikānarakacārikādivasena aññehi sāvakehi asādhāraṇaṃ sattūpakāraṃ katvā āyupariyosāne parinibbāyi. Parinibbāyanto ca anomadassissa bhagavato pādamūle paṇidhānaṃ katvā tato paṭṭhāya tattha tattha bhave uḷārāni puññāni katvā sāvakapāramiyā matthake ṭhitopi antarā katassa pāpakammassa vasena uṭṭhitāya kammapilotikāya titthiyehi uyyojitehi corehi bādhito anappakaṃ sarīrakhedaṃ katvā parinibbāyi. Tena vuttaṃ apadāne (apa. thera 1.1.375, 380-397) –

Смотреть Закладка

"Anomadassī bhagavā, lokajeṭṭho narāsabho;

Смотреть Закладка

Vihāsi himavantamhi, devasaṅghapurakkhato.

Смотреть Закладка

"Bhagavā tato otaritvā, vicari cārikaṃ jino;

Смотреть Закладка

Sattakāyaṃ anuggaṇhanto, bārāṇasiṃ upāgami.

Смотреть Закладка

"Khīṇāsavasahassehi, parivuto lokanāyako;

Смотреть Закладка

Obhāsento disā sabbā, virocittha mahāmuni.

Смотреть Закладка

"Tadāhaṃ gahapati hutvā, saradena mahiddhinā;

Смотреть Закладка

Uyyojito sahāyena, satthāraṃ upasaṅkamiṃ.

Смотреть Закладка

"Upasaṅkamitvāna sambuddhaṃ, nimantetvā tathāgataṃ;

Смотреть Закладка

Attano bhavanaṃ nesi, mānayanto mahāmuniṃ.

Смотреть Закладка

"Upaṭṭhitaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;

Смотреть Закладка

Sabhikkhusaṅghaṃ tappemi, annapānenahaṃ tadā.

Смотреть Закладка

"Anumodi mahāvīro, sayambhū aggapuggalo;

Смотреть Закладка

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

Смотреть Закладка

"Yaṃ so saṅghamapūjesi, buddhañca lokanāyakaṃ;

Смотреть Закладка

Tena cittappasādena, devalokaṃ gamissati.

Смотреть Закладка

"Sattasattatikkhattuñca, devarajjaṃ karissati;

Смотреть Закладка

Pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.

Смотреть Закладка

"Pañcapaññāsakkhattuñca, cakkavattī bhavissati;

Смотреть Закладка

Bhogā asaṅkhiyā tassa, uppajjissanti tāvade.

Смотреть Закладка

"Aparimeyye ito kappe, okkākakulasambhavo;

Смотреть Закладка

Gotamo nāma gottena, satthā loke bhavissati.

Смотреть Закладка

"Nirayā so cavitvāna, manussattaṃ gamissati;

Смотреть Закладка

Kolito nāma nāmena, brahmabandhu bhavissati.

Смотреть Закладка

"So pacchā pabbajitvāna, kusalamūlena codito;

Смотреть Закладка

Gotamassa bhagavato, dutiyo hessati sāvako.

Смотреть Закладка

"Āraddhavīriyo pahitatto, iddhiyā pāramiṃ gato;

Смотреть Закладка

Sabbāsave pariññāya, nibbāyissatināsavo.

Смотреть Закладка

"Pāpamittopanissāya, kāmarāgavasaṃ gato;

Смотреть Закладка

Mātaraṃ pitarañcāpi, ghātayiṃ duṭṭhamānaso.

Смотреть Закладка

"Yaṃ yaṃ yonupapajjāmi, nirayaṃ atha mānusaṃ;

Смотреть Закладка

Pāpakammasamaṅgitā, bhinnasīso marāmahaṃ.

Смотреть Закладка

"Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Смотреть Закладка

Idhāpi ediso mayhaṃ, maraṇakāle bhavissati.

Смотреть Закладка

"Pavivekamanuyutto, samādhibhāvanārato;

Смотреть Закладка

Sabbāsave pariññāya, viharāmi anāsavo.

Смотреть Закладка

"Dharaṇimpi sugambhīraṃ, bahalaṃ duppadhaṃsiyaṃ;

Смотреть Закладка

Vāmaṅguṭṭhena khobheyyaṃ, iddhiyā pāramiṃ gato.

Смотреть Закладка

"Asmimānaṃ na passāmi, māno mayhaṃ na vijjati;

Смотреть Закладка

Sāmaṇere upādāya, garucittaṃ karomahaṃ.

Смотреть Закладка

"Aparimeyye ito kappe, yaṃ kammamabhinīhariṃ;

Смотреть Закладка

Tāhaṃ bhūmimanuppatto, pattomhi āsavakkhayaṃ.

Смотреть Закладка

"Paṭisambhidā catasso - pe - kataṃ buddhassa sāsana"nti.

Смотреть Закладка

Mahāmoggallānattheragāthāvaṇṇanā niṭṭhitā.

Смотреть Закладка

Saṭṭhinipātavaṇṇanā niṭṭhitā.

20. Saṭṭhinipāto