Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Dhammapada-aṭṭhakathā >> 20. Maggavaggo >> 4. Anattalakkhaṇavatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 20. Maggavaggo Далее >>

Связанные тексты
Смотреть Закладка

4. Anattalakkhaṇavatthu Таблица

Смотреть T Закладка

Tatiyagāthāyapi eseva nayo. Kevalañhi ettha bhagavā tesaṃ bhikkhūnaṃ pubbe anattalakkhaṇe anuyuttabhāvaṃ ñatvā, "bhikkhave, sabbepi khandhā avasavattanaṭṭhena anattā evā"ti vatvā imaṃ gāthamāha –

Смотреть Закладка

279.

Смотреть T Закладка

"Sabbe dhammā anattāti, yadā paññāya passati;

Смотреть T Закладка

Atha nibbindati dukkhe, esa maggo visuddhiyā"ti.

Смотреть T Закладка

Tattha sabbe dhammāti pañcakkhandhā eva adhippetā. Anattāti "mā jīyantu mā mīyantū"ti vase vattetuṃ na sakkāti avasavattanaṭṭhena anattā attasuññā assāmikā anissarāti attho. Sesaṃ purimasadisamevāti.

Смотреть Закладка

Anattalakkhaṇavatthu catutthaṃ.

Метки: безличность 
<< Назад 20. Maggavaggo Далее >>