Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Dhammapada-aṭṭhakathā >> 8. Sahassavaggo >> 5. Sāriputtattherassa mātulabrāhmaṇavatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 8. Sahassavaggo Далее >>
Смотреть Закладка

5. Sāriputtattherassa mātulabrāhmaṇavatthu

Смотреть Закладка

Māsemāseti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattherassa mātulabrāhmaṇaṃ ārabbha kathesi.

Смотреть Закладка

Thero kira tassa santikaṃ gantvā āha – "kiṃ nu kho, brāhmaṇa, kiñcideva kusalaṃ karosī"ti? "Karomi, bhante"ti. "Kiṃ karosī"ti? "Māse māse sahassapariccāgena dānaṃ dammī"ti. "Kassa desī"ti? "Nigaṇṭhānaṃ, bhante"ti. "Kiṃ patthayanto"ti? "Brahmalokaṃ, bhante"ti. "Kiṃ pana brahmalokassa ayaṃ maggo"ti? "Āma, bhante"ti. "Ko evamāhā"ti? "Ācariyehi me kathitaṃ, bhante"ti. "No tvaṃ brahmalokassa maggaṃ jānāsi, nāpi te ācariyā, satthāva eko jānāti, ehi, brāhmaṇa, brahmalokassa te maggaṃ kathāpessāmī"ti taṃ ādāya satthu santikaṃ netvā, "bhante, ayaṃ brāhmaṇo evamāhā"ti, "taṃ pavattiṃ ārocetvā sādhu vatassa brahmalokassa maggaṃ kathethā"ti. Satthā "evaṃ kira, brāhmaṇā"ti pucchitvā "āma, bho gotamā"ti vutte, "brāhmaṇa, tayā evaṃ dadamānena vassasataṃ dinnadānatopi muhuttamattaṃ pasannacittena mama sāvakassa olokanaṃ vā kaṭacchubhikkhāmattadānaṃ vā mahapphalatara"nti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

Смотреть Закладка

106.

Смотреть Закладка

"Māse māse sahassena, yo yajetha sataṃ samaṃ;

Смотреть Закладка

Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

Смотреть Закладка

Sāyeva pūjanā seyyo, yañce vassasataṃ huta"nti.

Смотреть Закладка

Tattha sahassenāhi sahassapariccāgena. Yo yajetha sataṃ samanti yo vassasataṃ māse māse sahassaṃ pariccajanto lokiyamahājanassa dānaṃ dadeyya, ekañca bhāvitattānanti yo pana ekaṃ sīlādiguṇavisesena vaḍḍhitaattānaṃ heṭṭhimakoṭiyā sotāpannaṃ, uparimakoṭiyā khīṇāsavaṃ gharadvāraṃ sampattaṃ kaṭacchubhikkhādānavasena vā yāpanamattaāhāradānavasena vā thūlasāṭakadānamattena vā pūjeyya. Yaṃ itarena vassasataṃ hutaṃ. Tato sāyeva pūjanā seyyo. Seṭṭho uttamoti atthoti.

Смотреть Закладка

Desanāvasāne so brāhmaṇo sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.

Смотреть Закладка

Sāriputtattherassa mātulabrāhmaṇavatthu pañcamaṃ.

<< Назад 8. Sahassavaggo Далее >>