Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Sagāthāvaggapāḷi (1-11) >> 11. Sakkasaṃyuttaṃ >> 2. Dutiyavaggo (11-20) >> 4. Daliddasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Dutiyavaggo (11-20) Далее >>
Смотреть Закладка

4. Daliddasuttaṃ Таблица

Смотреть Закладка

260. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

Смотреть Закладка

"Bhūtapubbaṃ, bhikkhave, aññataro puriso imasmiṃyeva rājagahe manussadaliddo [manussadaḷiddo (sī. syā. kaṃ.)] ahosi manussakapaṇo manussavarāko. So tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahabyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā ca. Tatra sudaṃ, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti – 'acchariyaṃ vata bho, abbhutaṃ vata bho! Ayañhi devaputto pubbe manussabhūto samāno manussadaliddo ahosi manussakapaṇo manussavarāko; so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā cā"'ti.

Смотреть Закладка

"Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse āmantesi – 'mā kho tumhe, mārisā, etassa devaputtassa ujjhāyittha. Eso kho, mārisā, devaputto pubbe manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā cā"'ti. Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi –

Смотреть Закладка

"Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Смотреть Закладка

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

Смотреть Закладка

"Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

Смотреть Закладка

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

Смотреть Закладка

"Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Смотреть Закладка

Anuyuñjetha medhāvī, saraṃ buddhāna sāsana"nti.

<< Назад 2. Dutiyavaggo (11-20) Далее >>