Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Dīgha nikāya (aṭṭhakathā) >> Pāthikavagga-aṭṭhakathā (24-34) >> 5. Sampasādanīyasuttavaṇṇanā >> Sāriputtasīhanādavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
5. Sampasādanīyasuttavaṇṇanā Далее >>
Смотреть Закладка

Sāriputtasīhanādavaṇṇanā

Смотреть Закладка

141. Evaṃme sutanti sampasādanīyasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – nāḷandāyanti nāḷandāti evaṃnāmake nagare, taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane. Taṃ kira tassa uyyānaṃ ahosi. So bhagavato dhammadesanaṃ sutvā bhagavati pasanno tasmiṃ uyyāne kuṭileṇamaṇḍapādipaṭimaṇḍitaṃ bhagavato vihāraṃ katvā niyyātesi. So vihāro jīvakambavanaṃ viya "pāvārikambavana"ntveva saṅkhyaṃ gato, tasmiṃ pāvārikambavane viharatīti attho. Bhagavantaṃ etadavoca – "evaṃpasanno ahaṃ, bhante, bhagavatī"ti. Kasmā evaṃ avoca? Attano uppannasomanassapavedanatthaṃ.

Смотреть Закладка

Tatrāyamanupubbikathā – thero kira taṃdivasaṃ kālasseva sarīrappaṭijagganaṃ katvā sunivatthanivāsano pattacīvaramādāya pāsādikehi abhikkantādīhi devamanussānaṃ pasādaṃ āvahanto nāḷandavāsīnaṃ hitasukhamanubrūhayanto piṇḍāya pavisitvā pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ gantvā satthu vattaṃ dassetvā satthari gandhakuṭiṃ paviṭṭhe satthāraṃ vanditvā attano divāṭṭhānaṃ agamāsi. Tattha saddhivihārikantevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā cammakkhaṇḍaṃ paññapetvā udakatumbato udakena hatthapāde sītale katvā tisandhipallaṅkaṃ ābhujitvā kālaparicchedaṃ katvā phalasamāpattiṃ samāpajji.

Смотреть Закладка

So yathāparicchinnakālavasena samāpattito vuṭṭhāya attano guṇe anussaritumāraddho. Athassa guṇe anussarato sīlaṃ āpāthamāgataṃ. Tato paṭipāṭiyāva samādhi paññā vimutti vimuttiñāṇadassanaṃ paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ ākāsānañcāyatanasamāpatti viññānañcāyatanasamāpatti ākiñcaññāyatanasamāpatti nevasaññānāsaññāyatanasamāpatti vipassanāñāṇaṃ manomayiddhiñāṇaṃ iddhividhañāṇaṃ dibbasotañāṇaṃ cetopariyañāṇaṃ pubbenivāsānussatiñāṇaṃ dibbacakkhuñāṇaṃ - pe - sotāpattimaggo sotāpattiphalaṃ - pe - arahattamaggo arahattaphalaṃ atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidā sāvakapāramīñāṇaṃ. Ito paṭṭhāya kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassībuddhassa pādamūle kataṃ abhinīhāraṃ ādiṃ katvā attano guṇe anussarato yāva nisinnapallaṅkā guṇā upaṭṭhahiṃsu.

Смотреть Закладка

Evaṃ thero attano guṇe anussaramāno guṇānaṃ pamāṇaṃ vā paricchedaṃ vā daṭṭhuṃ nāsakkhi. So cintesi – "mayhaṃ tāva padesañāṇe ṭhitassa sāvakassa guṇānaṃ pamāṇaṃ vā paricchedo vā natthi. Ahaṃ pana yaṃ satthāraṃ uddissa pabbajito, kīdisā nu kho tassa guṇā"ti dasabalassa guṇe anussarituṃ āraddho. So bhagavato sīlaṃ nissāya, samādhiṃ paññaṃ vimuttiṃ vimuttiñāṇadassanaṃ nissāya, cattāro satipaṭṭhāne nissāya, cattāro sammappadhāne cattāro iddhipāde cattāro magge cattāri phalāni catasso paṭisambhidā catuyoniparicchedakañāṇaṃ cattāro ariyavaṃse nissāya dasabalassa guṇe anussaritumāraddho.

Смотреть Закладка

Tathā pañca padhāniyaṅgāni, pañcaṅgikaṃsammāsamādhiṃ, pañcindriyāni, pañca balāni, pañca nissaraṇiyā dhātuyo, pañca vimuttāyatanāni, pañca vimuttiparipācaniyā paññā, cha sāraṇīye dhamme, cha anussatiṭṭhānāni, cha gārave, cha nissaraṇiyā dhātuyo, cha satatavihāre, cha anuttariyāni, cha nibbedhabhāgiyā paññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniye dhamme, satta ariyadhanāni, satta bojjhaṅge, satta sappurisadhamme, satta nijjaravatthūni, satta paññā, satta dakkhiṇeyyapuggale, satta khīṇāsavabalāni, aṭṭha paññāpaṭilābhahetū, aṭṭha sammattāni, aṭṭha lokadhammātikkame, aṭṭha ārambhavatthūni, aṭṭha akkhaṇadesanā, aṭṭha mahāpurisavitakke, aṭṭha abhibhāyatanāni, aṭṭha vimokkhe, nava yonisomanasikāramūlake dhamme, nava pārisuddhipadhāniyaṅgāni, nava sattāvāsadesanā, nava āghātappaṭivinaye, nava paññā, nava nānattāni, nava anupubbavihāre, dasa nāthakaraṇe dhamme, dasa kasiṇāyatanāni, dasa kusalakammapathe, dasa tathāgatabalāni, dasa sammattāni, dasa ariyavāse, dasa asekkhadhamme, ekādasa mettānisaṃse, dvādasa dhammacakkākāre, terasa dhutaṅgaguṇe, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācaniye dhamme, soḷasavidhaṃ ānāpānassatiṃ, aṭṭhārasa buddhadhamme, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paropaṇṇāsa kusaladhamme, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcaramahāvajirañāṇaṃ nissāya dasabalassa guṇe anussarituṃ ārabhi.

Смотреть Закладка

Tasmiṃyeva ca divāṭṭhāne nisinnoyeva upari "aparaṃ pana, bhante, etadānuttariya"nti āgamissanti soḷasa aparampariyadhammā, tepi nissāya anussarituṃ ārabhi. So "kusalapaññattiyaṃ anuttaro mayhaṃ satthā, āyatanapaññattiyaṃ anuttaro, gabbhāvakkantiyaṃ anuttaro, ādesanāvidhāsu anuttaro, dassanasamāpattiyaṃ anuttaro, puggalapaññattiyaṃ anuttaro, padhāne anuttaro, paṭipadāsu anuttaro, bhassasamācāre anuttaro, purisasīlasamācāre anuttaro, anusāsanīvidhāsu anuttaro, parapuggalavimuttiñāṇe anuttaro, sassatavādesu anuttaro, pubbenivāsañāṇe anuttaro, dibbacakkhuñāṇe anuttaro, iddhividhe anuttaro, iminā ca iminā ca anuttaro"ti evaṃ dasabalassa guṇe anussaranto bhagavato guṇānaṃ neva antaṃ, na pamāṇaṃ passi. Thero attanopi tāva guṇānaṃ antaṃ vā pamāṇaṃ vā nāddasa, bhagavato guṇānaṃ kiṃ passissati? Yassa yassa hi paññā mahatī ñāṇaṃ visadaṃ, so so buddhaguṇe mahantato saddahati. Lokiyamahājano ukkāsitvāpi khipitvāpi "namo buddhāna"nti attano attano upanissaye ṭhatvā buddhānaṃ guṇe anussarati. Sabbalokiyamahājanato eko sotāpanno buddhaguṇe mahantato saddahati. Sotāpannānaṃ satatopi sahassatopi eko sakadāgāmī. Sakadāgāmīnaṃ satatopi sahassatopi eko anāgāmī. Anāgāmīnaṃ satatopi sahassatopi eko arahā buddhaguṇe mahantato saddahati. Avasesaarahantehi asīti mahātherā buddhaguṇe mahantato saddahanti. Asītimahātherehi cattāro mahātherā. Catūhi mahātherehi dve aggasāvakā. Tesupi sāriputtatthero, sāriputtattheratopi eko paccekabuddho buddhaguṇe mahantato saddahati. Sace pana sakalacakkavāḷagabbhe saṅghāṭikaṇṇena saṅghāṭikaṇṇaṃ pahariyamānā nisinnā paccekabuddhā buddhaguṇe anussareyyuṃ, tehi sabbehipi eko sabbaññubuddhova buddhaguṇe mahantato saddahati.

Смотреть Закладка

Seyyathāpi nāma mahājano "mahāsamuddo gambhīro uttāno"ti jānanatthaṃ yottāni vaṭṭeyya, tattha koci byāmappamāṇaṃ yottaṃ vaṭṭeyya, koci dve byāmaṃ, koci dasabyāmaṃ, koci vīsatibyāmaṃ, koci tiṃsabyāmaṃ, koci cattālīsabyāmaṃ, koci paññāsabyāmaṃ, koci satabyāmaṃ, koci sahassabyāmaṃ, koci caturāsītibyāmasahassaṃ. Te nāvaṃ āruyha, samuddamajjhe uggatapabbatādimhi vā ṭhatvā attano attano yottaṃ otāreyyuṃ, tesu yassa yottaṃ byāmamattaṃ, so byāmamattaṭṭhāneyeva udakaṃ jānāti - pe - yassa caturāsītibyāmasahassaṃ, so caturāsītibyāmasahassaṭṭhāneyeva udakaṃ jānāti. Parato udakaṃ ettakanti na jānāti. Mahāsamudde pana na tattakaṃyeva udakaṃ, atha kho anantamaparimāṇaṃ. Caturāsītiyojanasahassaṃ gambhīro hi mahāsamuddo, evameva ekabyāmayottato paṭṭhāya navabyāmayottena ñātaudakaṃ viya lokiyamahājanena diṭṭhabuddhaguṇā veditabbā. Dasabyāmayottena dasabyāmaṭṭhāne ñātaudakaṃ viya sotāpannena diṭṭhabuddhaguṇā. Vīsatibyāmayottena vīsatibyāmaṭṭhāne ñātaudakaṃ viya sakadāgāminā diṭṭhabuddhaguṇā. Tiṃsabyāmayottena tiṃsabyāmaṭṭhāne ñātaudakaṃ viya anāgāminā diṭṭhabuddhaguṇā. Cattālīsabyāmayottena cattālīsabyāmaṭṭhāne ñātaudakaṃ viya arahatā diṭṭhabuddhaguṇā. Paññāsabyāmayottena paññāsabyāmaṭṭhāne ñātaudakaṃ viya asītimahātherehi diṭṭhabuddhaguṇā. Satabyāmayottena satabyāmaṭṭhāne ñātaudakaṃ viya catūhi mahātherehi diṭṭhabuddhaguṇā. Sahassabyāmayottena sahassabyāmaṭṭhāne ñātaudakaṃ viya mahāmoggallānattherena diṭṭhabuddhaguṇā. Caturāsītibyāmasahassayottena caturāsītibyāmasahassaṭṭhāne ñātaudakaṃ viya dhammasenāpatinā sāriputtattherena diṭṭhabuddhaguṇā. Tattha yathā so puriso mahāsamudde udakaṃ nāma na ettakaṃyeva, anantamaparimāṇanti gaṇhāti, evameva āyasmā sāriputto dhammanvayena anvayabuddhiyā anumānena nayaggāhena sāvakapāramīñāṇe ṭhatvā dasabalassa guṇe anussaranto "buddhaguṇā anantā aparimāṇā"ti saddahi.

Смотреть Закладка

Therena hi diṭṭhabuddhaguṇehi dhammanvayena gahetabbabuddhaguṇāyeva bahutarā. Yathā kathaṃ viya? Yathā ito nava ito navāti aṭṭhārasa yojanāni avattharitvā gacchantiyā candabhāgāya mahānadiyā puriso sūcipāsena udakaṃ gaṇheyya, sūcipāsena gahitaudakato aggahitameva bahu hoti. Yathā vā pana puriso mahāpathavito aṅguliyā paṃsuṃ gaṇheyya, aṅguliyā gahitapaṃsuto avasesapaṃsuyeva bahu hoti. Yathā vā pana puriso mahāsamuddābhimukhiṃ aṅguliṃ kareyya, aṅguliabhimukhaudakato avasesaṃ udakaṃyeva bahu hoti. Yathā ca puriso ākāsābhimukhiṃ aṅguliṃ kareyya, aṅguliabhimukhaākāsato sesaākāsappadesova bahu hoti. Evaṃ therena diṭṭhabuddhaguṇehi adiṭṭhā guṇāva bahūti veditabbā. Vuttampi cetaṃ –

Смотреть Закладка

"Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Смотреть Закладка

Kappampi ce aññamabhāsamāno;

Смотреть Закладка

Khīyetha kappo ciradīghamantare,

Смотреть Закладка

Vaṇṇo na khīyetha tathāgatassā"ti.

Смотреть Закладка

Evaṃ therassa attano ca satthu ca guṇe anussarato yamakamahānadīmahogho viya abbhantare pītisomanassaṃ avattharamānaṃ vāto viya bhastaṃ, ubbhijjitvā uggataudakaṃ viya mahārahadaṃ sakalasarīraṃ pūreti. Tato therassa "supatthitā vata me patthanā, suladdhā me pabbajjā, yvāhaṃ evaṃvidhassa satthu santike pabbajito"ti āvajjantassa balavataraṃ pītisomanassaṃ uppajji.

Смотреть T Закладка

Atha thero "kassāhaṃ imaṃ pītisomanassaṃ āroceyya"nti cintento añño koci samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā mama imaṃ pasādaṃ anucchavikaṃ katvā paṭiggahetuṃ na sakkhissati, ahaṃ imaṃ somanassaṃ satthunoyeva pavedeyyāmi, satthāva me paṭiggaṇhituṃ sakkhissati, so hi tiṭṭhatu mama pītisomanassaṃ, mādisassa samaṇasatassa vā samaṇasahassassa vā samaṇasatasahassassa vā somanassaṃ pavedentassa sabbesaṃ manaṃ gaṇhanto paṭiggahetuṃ sakkoti. Seyyathāpi nāma aṭṭhārasa yojanāni avattharamānaṃ gacchantiṃ candabhāgamahānadiṃ kusumbhā vā kandarā vā sampaṭicchituṃ na sakkonti, mahāsamuddova taṃ sampaṭicchati. Mahāsamuddo hi tiṭṭhatu candabhāgā, evarūpānaṃ nadīnaṃ satampi sahassampi satasahassampi sampaṭicchati, na cassa tena ūnattaṃ vā pūrattaṃ vā paññāyati, evameva satthā mādisassa samaṇasatassa samaṇasahassassa samaṇasatasahassassa vā pītisomanassaṃ pavedentassa sabbesaṃ manaṃ gaṇhanto paṭiggahetuṃ sakkoti. Sesā samaṇabrāhmaṇādayo candabhāgaṃ kusumbhakandarā viya mama somanassaṃ sampaṭicchituṃ na sakkonti. Handāhaṃ mama pītisomanassaṃ satthunova ārocemīti pallaṅkaṃ vinibbhujitvā cammakkhaṇḍaṃ papphoṭetvā ādāya sāyanhasamaye pupphānaṃ vaṇṭato chijjitvā paggharaṇakāle satthāraṃ upasaṅkamitvā attano somanassaṃ pavedento evaṃpasanno ahaṃ, bhantetiādimāha. Tattha evaṃpasannoti evaṃ uppannasaddho, evaṃ saddahāmīti attho. Bhiyyobhiññataroti bhiyyataro abhiññāto, bhiyyatarābhiñño vā, uttaritarañāṇoti attho. Sambodhiyanti sabbaññutaññāṇe arahattamaggañāṇe vā, arahattamaggeneva hi buddhaguṇā nippadesā gahitā honti. Dve hi aggasāvakā arahattamaggeneva sāvakapāramīñāṇaṃ paṭilabhanti. Paccekabuddhā paccekabodhiñāṇaṃ. Buddhā sabbaññutaññāṇañceva sakale ca buddhaguṇe. Sabbañhi nesaṃ arahattamaggeneva ijjhati. Tasmā arahattamaggañāṇaṃ sambodhi nāma hoti. Tena uttaritaro bhagavatā natthi. Tenāha "bhagavatā bhiyyobhiññataro yadidaṃ sambodhiya"nti.

Смотреть Закладка

142. Uḷārāti seṭṭhā. Ayañhi uḷārasaddo "uḷārāni khādanīyāni khādantī"tiādīsu (ma. ni. 1.366) madhure āgacchati. "Uḷārāya khalu bhavaṃ, vacchāyano, samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī"tiādīsu (ma. ni. 3.280) seṭṭhe. "Appamāṇo uḷāro obhāso"tiādīsu (dī. ni. 2.32) vipule. Svāyamidha seṭṭhe āgato. Tena vuttaṃ – "uḷārāti seṭṭhā"ti. Āsabhīti usabhassa vācāsadisī acalā asampavedhī. Ekaṃso gahitoti anussavena vā ācariyaparamparāya vā itikirāya vā piṭakasampadānena vā ākāraparivitakkena vā diṭṭhinijjhānakkhantiyā vā takkahetu vā nayahetu vā akathetvā paccakkhato ñāṇena paṭivijjhitvā viya ekaṃso gahito, sanniṭṭhānakathāva kathitāti attho.

Смотреть Закладка

Sīhanādoti seṭṭhanādo, neva dandhāyantena na gaggarāyantena sīhena viya uttamanādo naditoti attho. Kiṃ te sāriputtāti imaṃ desanaṃ kasmā ārabhīti? Anuyogadāpanatthaṃ. Ekacco hi sīhanādaṃ naditvā attano sīhanāde anuyogaṃ dātuṃ na sakkoti, nighaṃsanaṃ nakkhamati, lepe patitamakkaṭo viya hoti. Yathā dhamamānaṃ aparisuddhalohaṃ jhāyitvā jhāmaaṅgāro hoti, evaṃ jhāmaṅgāro viya hoti. Eko sīhanāde anuyogaṃ dāpiyamāno dātuṃ sakkoti, nighaṃsanaṃ khamati, dhamamānaṃ niddosajātarūpaṃ viya adhikataraṃ sobhati, tādiso thero. Tena naṃ bhagavā "anuyogakkhamo aya"nti ñatvā sīhanāde anuyogadāpanatthaṃ imampi desanaṃ ārabhi.

Смотреть Закладка

Tattha sabbe teti sabbe te tayā. Evaṃsīlātiādīsu lokiyalokuttaravasena sīlādīni pucchati. Tesaṃ vitthārakathā mahāpadāne kathitāva.

Смотреть Закладка

Kiṃ pana te, sāriputta, ye te bhavissantīti atītā ca tāva niruddhā, apaṇṇattikabhāvaṃ gatā dīpasikhā viya nibbutā, evaṃ niruddhe apaṇṇattikabhāvaṃ gate tvaṃ kathaṃ jānissasi, anāgatabuddhānaṃ pana guṇā kinti tayā attano cittena paricchinditvā viditāti pucchanto evamāha. Kiṃ pana te, sāriputta, ahaṃ etarahīti anāgatāpi buddhā ajātā anibbattā anuppannā, tepi kathaṃ tvaṃ jānissasi? Tesañhi jānanaṃ apade ākāse padadassanaṃ viya hoti. Idāni mayā saddhiṃ ekavihāre vasasi, ekato bhikkhāya carasi, dhammadesanākāle dakkhiṇapasse nisīdasi, kiṃ pana mayhaṃ guṇā attano cetasā paricchinditvā viditā tayāti anuyuñjanto evamāha.

Смотреть Закладка

Thero pana pucchite pucchite "no hetaṃ, bhante"ti paṭikkhipati. Therassa ca viditampi atthi aviditampi atthi, kiṃ so attano viditaṭṭhāne paṭikkhepaṃ karoti, aviditaṭṭhāneti? Viditaṭṭhāne na karoti, aviditaṭṭhāneyeva karotīti. Thero kira anuyoge āraddheyeva aññāsi. Na ayaṃ anuyogo sāvakapāramīñāṇe, sabbaññutaññāṇe ayaṃ anuyogoti attano sāvakapāramīñāṇe paṭikkhepaṃ akatvā aviditaṭṭhāne sabbaññutaññāṇe paṭikkhepaṃ karoti. Tena idampi dīpeti "bhagavā mayhaṃ atītānāgatapaccuppannānaṃ buddhānaṃ sīlasamādhipaññāvimuttikāraṇajānanasamatthaṃ sabbaññutaññāṇaṃ natthī"ti.

Смотреть Закладка

Etthāti etesu atītādibhedesu buddhesu. Atha kiñcarahīti atha kasmā evaṃ ñāṇe asati tayā evaṃ kathitanti vadati.

Смотреть Закладка

143. Dhammanvayoti dhammassa paccakkhato ñāṇassa anuyogaṃ anugantvā uppannaṃ anumānañāṇaṃ nayaggāho vidito. Sāvakapāramīñāṇe ṭhatvāva imināva ākārena jānāmi bhagavāti vadati. Therassa hi nayaggāho appamāṇo apariyanto. Yathā sabbaññutaññāṇassa pamāṇaṃ vā pariyanto vā natthi, evaṃ dhammasenāpatino nayaggāhassa. Tena so "iminā evaṃvidho, iminā anuttaro satthā"ti jānāti. Therassa hi nayaggāho sabbaññutaññāṇagatiko eva. Idāni taṃ nayaggāhaṃ pākaṭaṃ kātuṃ upamāya dassento seyyathāpi, bhantetiādimāha. Tattha yasmā majjhimapadese nagarassa uddhāpapākārādīni thirāni vā hontu, dubbalāni vā, sabbaso vā pana mā hontu, corāsaṅkā na hoti, tasmā taṃ aggahetvā paccantimanagaranti āha. Daḷhuddhāpanti thirapākārapādaṃ. Daḷhapākāratoraṇanti thirapākārañceva thirapiṭṭhasaṅghāṭañca. Ekadvāranti kasmā āha? Bahudvāre hi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ. Ekadvāre ekova vaṭṭati. Therassa ca paññāya sadiso añño natthi. Tasmā attano paṇḍitabhāvassa opammatthaṃ ekaṃyeva dovārikaṃ dassetuṃ ekadvāra"nti āha. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato visadañāṇo. Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato. Anupariyāyapathanti anupariyāyanāmakaṃ pākāramaggaṃ. Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ. Pākāravivaranti pākārassa chinnaṭṭhānaṃ.

Смотреть Закладка

Cetaso upakkileseti pañca nīvaraṇāni cittaṃ upakkilesenti kiliṭṭhaṃ karonti upatāpenti vibādhenti, tasmā "cetaso upakkilesā"ti vuccanti. Paññāya dubbalīkaraṇeti nīvaraṇā uppajjamānā anuppannāya paññāya uppajjituṃ na denti, uppannāya paññāya vaḍḍhituṃ na denti, tasmā "paññāya dubbalīkaraṇā"ti vuccanti. Suppatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittā hutvā. Satta bojjhaṅge yathābhūtanti satta bojjhaṅge yathāsabhāvena bhāvetvā. Anuttaraṃ sammāsambodhinti arahattaṃ sabbaññutaññāṇaṃ vā paṭivijjhiṃsūti dasseti.

Смотреть Закладка

Apicettha satipaṭṭhānāti vipassanā. Sambojjhaṅgā maggo. Anuttarāsammāsambodhi arahattaṃ. Satipaṭṭhānāti vā maggāti vā bojjhaṅgamissakā. Sammāsambodhi arahattameva. Dīghabhāṇakamahāsīvatthero panāha "satipaṭṭhāne vipassanāti gahetvā bojjhaṅge maggo ca sabbaññutaññāṇañcāti gahite sundaro pañho bhaveyya, na panevaṃ gahita"nti. Iti thero sabbaññubuddhānaṃ nīvaraṇappahāne satipaṭṭhānabhāvanāya sambodhiyañca majjhe bhinnasuvaṇṇarajatānaṃ viya nānattābhāvaṃ dasseti.

Смотреть Закладка

Idha ṭhatvā upamā saṃsandetabbā – āyasmā hi sāriputto paccantanagaraṃ dassesi, pākāraṃ dassesi, pariyāyapathaṃ dassesi, dvāraṃ dassesi, paṇḍitadovārikaṃ dassesi, nagaraṃ pavesanakanikkhamanake oḷārike pāṇe dassesi, paṇḍitadovārikassa tesaṃ pāṇānaṃ pākaṭabhāvañca dassesi. Tattha kiṃ kena sadisanti ce. Nagaraṃ viya hi nibbānaṃ, pākāro viya sīlaṃ, pariyāyapatho viya hirī, dvāraṃ viya ariyamaggo, paṇḍitadovāriko viya dhammasenāpati, nagarappavisanakanikkhamanakaoḷārikapāṇā viya atītānāgatapaccuppannā buddhā, dovārikassa tesaṃ pāṇānaṃ pākaṭabhāvo viya āyasmato sāriputtassa atītānāgatapaccuppannabuddhānaṃ sīlasamathādīhi pākaṭabhāvo. Ettāvatā therena bhagavā evamahaṃ sāvakapāramīñāṇe ṭhatvā dhammanvayena nayaggāhena jānāmīti attano sīhanādassa anuyogo dinno hoti.

Смотреть Закладка

144. Idhāhaṃ, bhante, yena bhagavāti imaṃ desanaṃ kasmā ārabhi ? Sāvakapāramīñāṇassa nipphattidassanatthaṃ. Ayañhettha adhippāyo, bhagavā ahaṃ sāvakapāramīñāṇaṃ paṭilabhanto pañcanavutipāsaṇḍe na aññaṃ ekampi samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā sāvakapāramīñāṇampi paṭilabhiṃ, tumheyeva upasaṅkamitvā tumhe payirupāsanto paṭilabhinti. Tattha idhāti nipātamattaṃ. Upasaṅkamiṃ dhammasavanāyāti tumhe upasaṅkamanto panāhaṃ na cīvarādihetu upasaṅkamanto, dhammasavanatthāya upasaṅkamanto. Evaṃ upasaṅkamitvā sāvakapāramīñāṇaṃ paṭilabhiṃ. Kadā pana thero dhammasavanatthāya upasaṅkamantoti. Sūkarakhataleṇe bhāgineyyadīghanakhaparibbājakassa vedanāpariggahasuttantakathanadivase (ma. ni. 2.205) upasaṅkamanto, tadāyeva sāvakapāramīñāṇaṃ paṭilabhīti. Taṃdivasañhi thero tālavaṇṭaṃ gahetvā bhagavantaṃ bījamāno ṭhito taṃ desanaṃ sutvā tattheva sāvakapāramīñāṇaṃ hatthagataṃ akāsi. Uttaruttaraṃ paṇītapaṇītanti uttaruttarañceva paṇītapaṇītañca katvā desesi. Kaṇhasukkasappaṭibhāganti kaṇhañceva sukkañca. Tañca kho sappaṭibhāgaṃ savipakkhaṃ katvā. Kaṇhaṃ paṭibāhitvā sukkaṃ, sukkaṃ paṭibāhitvā kaṇhanti evaṃ sappaṭibhāgaṃ katvā kaṇhasukkaṃ desesi, kaṇhaṃ desentopi ca saussāhaṃ savipākaṃ desesi, sukkaṃ desentopi saussāhaṃ savipākaṃ desesi.

Смотреть Закладка

Tasmiṃ dhamme abhiññā idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamanti tasmiṃ desite dhamme ekaccaṃ dhammaṃ nāma sāvakapāramīñāṇaṃ sañjānitvā dhammesu niṭṭhamagamaṃ. Katamesu dhammesūti? Catusaccadhammesu. Etthāyaṃ therasallāpo, kāḷavallavāsī sumatthero tāva vadati "catusaccadhammesu idāni niṭṭhagamanakāraṇaṃ natthi. Assajimahāsāvakassa hi diṭṭhadivaseyeva so paṭhamamaggena catusaccadhammesu niṭṭhaṃ gato, aparabhāge sūkarakhataleṇadvāre upari tīhi maggehi catusaccadhammesu niṭṭhaṃ gato, imasmiṃ pana ṭhāne 'dhammesū'ti buddhaguṇesu niṭṭhaṃ gato"ti. Lokantaravāsī cūḷasīvatthero pana "sabbaṃ tatheva vatvā imasmiṃ pana ṭhāne 'dhammesū'ti arahatte niṭṭhaṃ gato"ti āha. Dīghabhāṇakatipiṭakamahāsīvatthero pana "tatheva purimavādaṃ vatvā imasmiṃ pana ṭhāne 'dhammesū'ti sāvakapāramīñāṇe niṭṭhaṃ gato"ti vatvā "buddhaguṇā pana nayato āgatā"ti āha.

Смотреть Закладка

Satthari pasīdinti evaṃ sāvakapāramīñāṇadhammesu niṭṭhaṃ gantvā bhiyyosomattāya "sammāsambuddho vata so bhagavā"ti satthari pasīdiṃ. Svākkhāto bhagavatā dhammoti suṭṭhu akkhāto sukathito niyyāniko maggo phalatthāya niyyāti rāgadosamohanimmadanasamattho.

Смотреть Закладка

Suppaṭipanno saṅghoti buddhassa bhagavato sāvakasaṅghopi vaṅkādidosavirahitaṃ sammāpaṭipadaṃ paṭipannattā suppaṭipannoti pasannomhi bhagavatīti dasseti.

5. Sampasādanīyasuttavaṇṇanā Далее >>