Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Dīgha nikāya (aṭṭhakathā) >> Mahāvagga-aṭṭhakathā (14-23) >> 1. Mahāpadānasuttavaṇṇanā >> Bodhisattadhammatāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Mahāpadānasuttavaṇṇanā Далее >>
Смотреть Закладка

Bodhisattadhammatāvaṇṇanā

Смотреть Закладка

17. Athakho, bhikkhave, vipassī bodhisattotiādīsu pana vipassīti tassa nāmaṃ, tañca kho vividhe atthe passanakusalatāya laddhaṃ. Bodhisattoti paṇḍitasatto bujjhanakasatto. Bodhisaṅkhātesu vā catūsu maggesu satto āsatto laggamānasoti bodhisatto. Sato sampajānoti ettha satoti satiyeva. Sampajānoti ñāṇaṃ. Satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā mātukucchiṃ okkamīti attho. Okkamīti iminā cassa okkantabhāvo pāḷiyaṃ dassito, na okkamanakkamo. So pana yasmā aṭṭhakathaṃ ārūḷho, tasmā evaṃ veditabbo –

Смотреть Закладка

Sabbabodhisattā hi samatiṃsa pāramiyo pūretvā, pañca mahāpariccāge pariccajitvā, ñātatthacariyalokatthacariyabuddhacariyānaṃ koṭiṃ patvā, vessantarasadise tatiye attabhāve ṭhatvā, satta mahādānāni datvā, sattakkhattuṃ pathaviṃ kampetvā, kālaṅkatvā, dutiyacittavāre tusitabhavane nibbattanti. Vipassī bodhisattopi tatheva katvā tusitapure nibbattitvā saṭṭhisatasahassādhikā sattapaññāsa vassakoṭiyo tattha aṭṭhāsi. Aññadā pana dīghāyukadevaloke nibbattā bodhisattā na yāvatāyukaṃ tiṭṭhanti. Kasmā? Tattha pāramīnaṃ duppūraṇīyattā. Te adhimuttikālakiriyaṃ katvā manussapatheyeva nibbattanti. Pāramīnaṃ pūrento pana yathā idāni ekena attabhāvena sabbaññutaṃ upanetuṃ sakkonti, evaṃ sabbaso pūritattā tadā vipassī bodhisatto tattha yāvatāyukaṃ aṭṭhāsi.

Смотреть Закладка

Devatānaṃ pana – "manussānaṃ gaṇanāvasena idāni sattahi divasehi cuti bhavissatī"ti pañca pubbanimittāni uppajjanti – mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, devo devāsane na saṇṭhāti. Tattha mālāti paṭisandhiggahaṇadivase piḷandhanamālā, tā kira saṭṭhisatasahassādhikā sattapaṇṇāsa vassakoṭiyo amilāyitvā tadā milāyanti. Vatthesupi eseva nayo. Ettakaṃ pana kālaṃ devānaṃ neva sītaṃ na uṇhaṃ hoti, tasmiṃ kāle sarīrā bindubinduvasena sedā muccanti. Ettakañca kālaṃ tesaṃ sarīre khaṇḍiccapāliccādivasena vivaṇṇatā na paññāyati, devadhītā soḷasavassuddesikā viya khāyanti, devaputtā vīsativassuddesikā viya khāyanti, maraṇakāle pana tesaṃ kilantarūpo attabhāvo hoti. Ettakañca tesaṃ kālaṃ devaloke ukkaṇṭhitā nāma natthi, maraṇakāle pana nissasanti vijambhanti, sake āsane nābhiramanti.

Смотреть Закладка

Imāni pana pubbanimittāni yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ; evaṃ mahesakkhadevatānaṃyeva paññāyanti, na sabbesaṃ. Yathā ca manussesu pubbanimittāni nakkhattapāṭhakādayova jānanti, na sabbe; evaṃ tānipi na sabbadevatā jānanti, paṇḍitā eva pana jānanti. Tattha ye mandena kusalakammena nibbattā devaputtā, te tesu uppannesu – "idāni ko jānāti, 'kuhiṃ nibbattessāmā'ti" bhāyanti. Ye mahāpuññā, te "amhehi dinnaṃ dānaṃ, rakkhitaṃ sīlaṃ, bhāvitaṃ bhāvanaṃ āgamma upari devalokesu sampattiṃ anubhavissāmā"ti na bhāyanti. Vipassī bodhisattopi tāni pubbanimittāni disvā "idāni anantare attabhāve buddho bhavissāmī"ti na bhāyati. Athassa tesu nimittesu pātubhūtesu dasasahassacakkavāḷadevatā sannipatitvā – "mārisa, tumhehi dasa pāramiyo pūrentehi na sakkasampattiṃ, na mārasampattiṃ, na brahmasampattiṃ, na cakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana buddhattaṃ patthayamānehi pūritā. So vo, idāni kālo, mārisa, buddhattāya, samayo, mārisa, buddhattāyā"ti yācanti.

Смотреть Закладка

Atha mahāsatto tāsaṃ devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha "kālo nu kho, na kālo"ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti, buddhānañca dhammadesanā nāma tilakkhaṇamuttā natthi. Te tesaṃ – "aniccaṃ dukkhamanattā"ti kathentānaṃ – "kiṃ nāmetaṃ kathentī"ti neva sotuṃ, na saddahituṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo na hoti. Kasmā? Tadā hi sattā ussannakilesā honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālova. Vassasatasahassato paṭṭhāya heṭṭhā, vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma, tadā ca asītivassasahassāyukā manussā. Atha mahāsatto – "nibbattitabbakālo"ti kālaṃ passi.

Смотреть Закладка

Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā – "tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī"ti dīpaṃ passi.

Смотреть Закладка

Tato – "jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī"ti desaṃ vilokento majjhimadesaṃ passi. Majjhimadeso nāma – "puratthimāya disāya gajaṅgalaṃ nāma nigamo"tiādinā (mahāva. 259) nayena vinaye vuttova. So āyāmato tīṇi yojanasatāni, vitthārato aḍḍhateyyāni, parikkhepato navayojanasatānīti. Etasmiñhi padese buddhā paccekabuddhā aggasāvakā asīti mahāsāvakā cakkavattirājāno aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idañcettha bandhumatī nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhaṃ agamāsi.

Смотреть Закладка

Tato kulaṃ vilokento – "buddhā nāma lokasammate kule nibbattanti. Idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, bandhumā nāma me rājā pitā bhavissatī"ti kulaṃ passi.

Смотреть Закладка

Tato mātaraṃ vilokento – "buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pūritapāramī, jātito paṭṭhāya akhaṇḍapañcasīlā hoti, ayañca bandhumatī nāma devī īdisā, ayaṃ me mātā bhavissati, "kittakaṃ panassā āyū"ti āvajjanto "dasannaṃ māsānaṃ upari satta divasānī"ti passi.

Смотреть Закладка

Iti imaṃ pañcamahāvilokanaṃ viloketvā "kālo, me mārisā, buddhabhāvāyā"ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā – "gacchatha, tumhe"ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tatra naṃ devatā ito cuto sugatiṃ gacchāti pubbekatakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicarantoyeva cavi.

Смотреть Закладка

Evaṃ cuto ca 'cavāmī'ti jānāti, cuticittaṃ na jānāti. Paṭisandhiṃ gahetvāpi jānāti, paṭisandhicittameva na jānāti. "Imasmiṃ me ṭhāne paṭisandhiṃ gahitā"ti evaṃ pana jānāti. Keci pana therā – "āvajjanapariyāyo nāma laddhuṃ vaṭṭati, dutiyatatiyacittavāre eva jānissatī"ti vadanti. Tipiṭakamahāsīvatthero pana āha – "mahāsattānaṃ paṭisandhi na aññesaṃ paṭisandhisadisā, koṭippattaṃ pana tesaṃ satisampajaññaṃ. Yasmā pana teneva cittena taṃ cittaṃ ñātuṃ na sakkā, tasmā cuticittaṃ na jānāti. Cutikkhaṇepi 'cavāmī'ti jānāti. Paṭisandhicittaṃ na jānāti. 'Asukasmiṃ me ṭhāne paṭisandhi gahitā'ti jānāti, tasmiṃ kāle dasasahassilokadhātu kampatī"ti. Evaṃ sato sampajāno mātukucchiṃ okkamanto pana ekūnavīsatiyā paṭisandhicittesu mettāpubbabhāgassa somanassasahagatañāṇasampayuttaasaṅkhārikakusalacittassa sadisamahāvipākacittena paṭisandhi gaṇhi. Mahāsīvatthero pana upekkhāsahagatenāti āha. Yathā ca amhākaṃ bhagavā, evaṃ sopi āsāḷhīpuṇṇamāyaṃ uttarāsāḷhanakkhatteneva paṭisandhiṃ aggahesi.

Смотреть Закладка

Tadā kira pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhādivibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā bodhisattamātā sattame divase pāto uṭṭhāya gandhodakena nahāyitvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā idaṃ supinaṃ addasa – "cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā nahāpetvā dibbavatthaṃ nivāsetvā dibbagandhehi vilimpetvā dibbapupphāni piḷandhitvā, tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ abhiruhitvā kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi".

Смотреть Закладка

Atha pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā vibhātāya rattiyā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā haritūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññapetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkarābhisaṅkhatassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātīheva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvīdānādīhi nesaṃ santappesi. Atha nesaṃ sabbakāmasantappitānaṃ taṃ supinaṃ ārocetvā – "kiṃ bhavissatī"ti pucchi. Brāhmaṇā āhaṃsu – "mā cintayi, mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho na itthigabbho, putto te bhavissati. So sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī. Sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭṭacchado"ti. Ayaṃ tāva – "mātukucchiṃ okkamī"ti ettha vaṇṇanākkamo.

Смотреть T Закладка

Ayametthadhammatāti ayaṃ ettha mātukucchiokkamane dhammatā, ayaṃ sabhāvo, ayaṃ niyāmoti vuttaṃ hoti. Niyāmo ca nāmesa kammaniyāmo, utuniyāmo, bījaniyāmo, cittaniyāmo, dhammaniyāmoti pañcavidho (dha. sa. aṭṭha. 498).

Смотреть T Закладка

Tattha kusalassa iṭṭhavipākadānaṃ, akusalassa aniṭṭhavipākadānanti ayaṃ kammaniyāmo. Tassa dīpanatthaṃ – "na antalikkhe"ti (khu. pā. 127) gāthāya vatthūni vattabbāni. Apica ekā kira itthī sāmikena saddhiṃ bhaṇḍitvā ubbandhitvā maritukāmā rajjupāse gīvaṃ pavesesi. Aññataro puriso vāsiṃ nisento taṃ itthikammaṃ disvā rajjuṃ chinditukāmo – "mā bhāyi, mā bhāyī"ti taṃ samassāsento upadhāvi. Rajju āsīviso hutvā aṭṭhāsi. So bhīto palāyi. Itarā tattheva mari. Evamādīni cettha vatthūni dassetabbāni.

Смотреть T Закладка

Tesu tesu janapadesu tasmiṃ tasmiṃ kāle ekappahāreneva rukkhānaṃ pupphaphalagahaṇādīni, vātassa vāyanaṃ avāyanaṃ, ātapassa tikkhatā mandatā, devassa vassanaṃ avassanaṃ, padumānaṃ divā vikasanaṃ rattiṃ milāyananti evamādi utuniyāmo.

Смотреть T Закладка

Yaṃ panetaṃ sālibījato sāliphalameva, madhurato madhurasaṃyeva, tittato tittarasaṃyeva phalaṃ hoti, ayaṃ bījaniyāmo.

Смотреть T Закладка

Purimā purimā cittacetasikā dhammā pacchimānaṃ pacchimānaṃ cittacetasikānaṃ dhammānaṃ upanissayapaccayena paccayoti evaṃ yadetaṃ cakkhuviññāṇādīnaṃ anantarā sampaṭicchanādīnaṃ nibbattanaṃ, ayaṃ cittaniyāmo.

Смотреть T Закладка

Yā panesā bodhisattānaṃ mātukucchiokkamanādīsu dasasahassilokadhātukampanādīnaṃ pavatti, ayaṃ dhammaniyāmo nāma. Tesu idha dhammaniyāmo adhippeto. Tasmā tamevatthaṃ dassento dhammatā esā bhikkhavetiādimāha.

Смотреть Закладка

18. Tattha kucchiṃ okkamatīti ettha kucchiṃ okkanto hotīti ayamevattho. Okkante hi tasmiṃ evaṃ hoti, na okkamamāne. Appamāṇoti vuḍḍhippamāṇo, vipuloti attho. Uḷāroti tasseva vevacanaṃ. Uḷārāni uḷārāni khādanīyāni khādantītiādīsu (ma. ni. 1.399) hi madhuraṃ uḷāranti vuttaṃ. Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatītiādīsu (ma. ni. 1.288) seṭṭhaṃ uḷāranti vuttaṃ. Idha pana vipulaṃ adhippetaṃ. Devānaṃ devānubhāvanti ettha devānaṃ ayamānubhāvo nivatthavatthassa pabhā dvādasayojanāni pharati, tathā sarīrassa, tathā alaṅkārassa, tathā vimānassa, taṃ atikkamitvāti attho.

Смотреть Закладка

Lokantarikāti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantariko hoti, tiṇṇaṃ sakaṭacakkānaṃ vā tiṇṇaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ majjhe okāso viya. So pana lokantarikanirayo parimāṇato aṭṭhayojanasahasso hoti. Aghāti niccavivaṭā. Asaṃvutāti heṭṭhāpi appatiṭṭhā. Andhakārāti tamabhūtā. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisena samannāgatā. Tattha kira cakkhuviññāṇaṃ na jāyati. Evaṃmahiddhikāti candimasūriyā kira ekappahāreneva tīsu dīpesu paññāyanti, evaṃ mahiddhikā. Ekekāya disāya nava nava yojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃmahānubhāvā. Ābhāya nānubhontīti attano pabhāya nappahonti. Te kira cakkavāḷapabbatassa vemajjhena vicaranti, cakkavāḷapabbatañca atikkamma lokantarikanirayā. Tasmā te tattha ābhāya nappahonti.

Смотреть Закладка

Yepi tattha sattāti yepi tasmiṃ lokantarikamahāniraye sattā uppannā. Kiṃ pana kammaṃ katvā tattha uppajjantīti. Bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ, aññañca divase divase pāṇavadhādisāhasikakammaṃ katvā uppajjanti, tambapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti. Te rukkhe vagguliyo viya nakhehi cakkavāḷapabbate lagganti. Yadā saṃsappantā aññamaññassa hatthapāsaṃ gatā honti, atha "bhakkho no laddho"ti maññamānā tattha vāvaṭā viparivattitvā lokasandhārakaudake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake piṭṭhapiṇḍi viya vilīyanti.

Смотреть Закладка

Aññepi kira bho santi sattāti bho yathā mayaṃ mahādukkhaṃ anubhavāma, evaṃ aññe kira sattāpi imaṃ dukkhamanubhavanatthāya idhūpapannāti taṃ divasaṃ passanti. Ayaṃ pana obhāso ekayāgupānamattampi na tiṭṭhati, accharāsaṅghāṭamattameva vijjobhāso viya niccharitvā – "kiṃ ida"nti bhaṇantānaṃyeva antaradhāyati. Saṅkampatīti samantato kampati. Itaradvayaṃ purimapadasseva vevacanaṃ. Puna appamāṇo cātiādi nigamanatthaṃ vuttaṃ.

Смотреть Закладка

19. Cattāronaṃ devaputtā cātuddisaṃ rakkhāya upagacchantīti ettha cattāroti catunnaṃ mahārājānaṃ vasena vuttaṃ. Dasasahassacakkavāḷesu pana cattāro cattāro katvā cattālīsasahassāni honti. Tattha imasmiṃ cakkavāḷe mahārājāno khaggahatthā bodhisattassa ārakkhatthāya upagantvā sirigabbhaṃ paviṭṭhā, itare gabbhadvārato paṭṭhāya avaruddhake paṃsupisācakādiyakkhagaṇe paṭikkamāpetvā yāva cakkavāḷā ārakkhaṃ gaṇhiṃsu.

Смотреть Закладка

Kimatthāya panāyaṃ rakkhā? Nanu paṭisandhikkhaṇe kalalakālato paṭṭhāya sacepi koṭisatasahassamārā koṭisatasahassasineruṃ ukkhipitvā bodhisattassa vā bodhisattamātuyā vā antarāyakaraṇatthaṃ āgaccheyyuṃ, sabbe antarāva antaradhāyeyyuṃ. Vuttampi cetaṃ bhagavatā ruhiruppādavatthusmiṃ – "aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ parupakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyanti. Gacchatha, tumhe bhikkhave, yathāvihāraṃ, arakkhiyā, bhikkhave tathāgatā"ti (cūḷava. 341). Evameva, tena parupakkamena na tesaṃ jīvitantarāyo atthi, santi kho pana amanussā virūpā duddasikā bheravarūpā migapakkhino, yesaṃ rūpaṃ vā disvā saddaṃ vā sutvā bodhisattamātu bhayaṃ vā santāso vā uppajjeyya, tesaṃ nivāraṇatthāya rakkhaṃ aggahesuṃ. Apica bodhisattassa puññatejena sañjātagāravā attano gāravacoditāpi te evamakaṃsu.

Смотреть Закладка

Kiṃ pana te antogabbhaṃ pavisitvā ṭhitā cattāro mahārājāno bodhisattassa mātuyā attānaṃ dassenti, na dassentīti? Nahānamaṇḍanabhojanādisarīrakiccakāle na dassenti, sirigabbhaṃ pavisitvā varasayane nipannakāle pana dassenti. Tattha kiñcāpi amanussadassanaṃ nāma manussānaṃ sappaṭibhayaṃ hoti, bodhisattassa mātā pana attano ceva puttassa ca puññānubhāvena te disvā na bhāyati, pakatiantepurapālakesu viya assā etesu cittaṃ uppajjati.

Смотреть Закладка

20. Pakatiyā sīlavatīti sabhāveneva sīlasampannā. Anuppanne kira buddhe manussā tāpasaparibbājakānaṃ santike vanditvā ukkuṭikaṃ nisīditvā sīlaṃ gaṇhanti. Bodhisattamātāpi kāladevilassa isino santike sīlaṃ gaṇhāti. Bodhisatte pana kucchigate aññassa pādamūle nisīdituṃ nāma na sakkā, samānāsane nisīditvā gahitasīlampi āvajjanakaraṇamattaṃ hoti. Tasmā sayameva sīlaṃ aggahesīti vuttaṃ hoti.

Смотреть Закладка

21. Purisesūti bodhisattassa pitaraṃ ādiṃ katvā kesuci manussesu purisādhippāyacittaṃ nuppajjati. Bodhisattamāturūpaṃ pana kusalā sippikā potthakammādīsupi kātuṃ na sakkonti. Taṃ disvā purisassa rāgo nuppajjatīti na sakkā vattuṃ, sace pana taṃ rattacitto upasaṅkamitukāmo hoti, pādā na vahanti, dibbasaṅkhalikā viya bajjhanti. Tasmā "anatikkamanīyā"tiādi vuttaṃ.

Смотреть Закладка

22. Pañcannaṃ kāmaguṇānanti pubbe kāmaguṇūpasañhitanti iminā purisādhippāyavasena vatthupaṭikkhepo kato, idha ārammaṇappaṭilābho dassito. Tadā kira deviyā evarūpo putto kucchiṃ upapannoti sutvā samantato rājāno mahagghaābharaṇatūriyādivasena pañcadvārārammaṇavatthubhūtaṃ paṇṇākāraṃ pesenti. Bodhisattassa ca bodhisattamātu ca katakammassa ussannattā lābhasakkārassa pamāṇaparicchedo natthi.

Смотреть Закладка

23. Akilantakāyāti yathā aññā itthiyo gabbhabhārena kilamanti hatthapādā uddhumātatādīni pāpuṇanti, evaṃ tassā koci kilamatho nāhosi. Tirokucchigatanti antokucchigataṃ. Passatīti kalalādikālaṃ atikkamitvā sañjātaaṅgapaccaṅgaahīnindriyabhāvaṃ upagataṃyeva passati. Kimatthaṃ passati? Sukhavāsatthaṃyeva. Yatheva hi mātā puttena saddhiṃ nipannā vā nisinnā vā – "hatthaṃ vāssa pādaṃ vā olambantaṃ ukkhipitvā saṇṭhapessāmī"ti sukhavāsatthaṃ puttaṃ oloketi, evaṃ bodhisattamātāpi yaṃ taṃ mātu uṭṭhānagamanaparivattananisajjādīsu uṇhasītaloṇikatittakakaṭukāhāraajjhoharaṇakālesu ca gabbhassa dukkhaṃ uppajjati, "atthi nu kho me taṃ puttassā"ti sukhavāsatthaṃ olokayamānā pallaṅkaṃ ābhujitvā nisinnaṃ bodhisattaṃ passati. Yathā hi aññe antokucchigatā pakkāsayaṃ avattharitvā āmāsayaṃ ukkhipitvā udarapaṭalaṃ piṭṭhito katvā piṭṭhikaṇḍakaṃ nissāya ukkuṭikaṃ dvīsu muṭṭhīsu hanukaṃ ṭhapetvā deve vassante rukkhasusire makkaṭā viya nisīdanti, na evaṃ bodhisatto, bodhisatto pana piṭṭhikaṇḍakaṃ piṭṭhito katvā dhammāsane dhammakathiko viya pallaṅkaṃ ābhujitvā puratthābhimukho nisīdati. Pubbekatakammaṃ panassā vatthuṃ sodheti, suddhe vatthumhi sukhumacchavilakkhaṇaṃ nibbattati. Atha naṃ kucchitaco paṭicchādetuṃ na sakkoti, olokentiyā bahiṭhito viya paññāyati. Tamatthaṃ upamāya vibhāvento bhagavā seyyathāpītiādimāha. Bodhisatto pana antokucchigato mātaraṃ na passati. Na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjati.

Смотреть Закладка

24. Kālaṅkarotīti na vijātabhāvapaccayā, āyuparikkhayeneva. Bodhisattena vasitaṭṭhānañhi cetiyakuṭisadisaṃ hoti, aññesaṃ aparibhogārahaṃ, na ca sakkā bodhisattamātaraṃ apanetvā aññaṃ aggamahesiṭṭhāne ṭhapetunti tattakaṃyeva bodhisattamātu āyuppamāṇaṃ hoti, tasmā tadā kālaṅkaroti. Katarasmiṃ pana vaye kālaṃ karotīti? Majjhimavaye. Paṭhamavayasmiñhi sattānaṃ attabhāve chandarāgo balavā hoti, tena tadā sañjātagabbhā itthī gabbhaṃ anurakkhituṃ na sakkoti, gabbho bahvābādho hoti. Majjhimavayassa pana dve koṭṭhāse atikkamma tatiye koṭṭhāse vatthu visadaṃ hoti, visade vatthumhi nibbattadārakā arogā honti, tasmā bodhisattamātāpi paṭhamavaye sampattiṃ anubhavitvā majjhimavayassa tatiye koṭṭhāse vijāyitvā kālaṃ karotīti ayamettha dhammatā.

Смотреть Закладка

25. Nava vā dasa vāti ettha vā saddassa vikappanavasena satta vā aṭṭha vā ekādasa vā dvādasa vāti evamādīnaṃ saṅgaho veditabbo. Tattha sattamāsajāto jīvati, sītuṇhakkhamo pana na hoti. Aṭṭhamāsajāto na jīvati, avasesā jīvanti.

Смотреть Закладка

27. Devā paṭhamaṃ paṭiggaṇhantīti khīṇāsavā suddhāvāsabrahmāno paṭiggaṇhanti. Kathaṃ paṭiggaṇhanti? "Sūtivesaṃ gaṇhitvā"ti eke. Taṃ pana paṭikkhipitvā idaṃ vuttaṃ – 'tadā bodhisattamātā suvaṇṇakhacitaṃ vatthaṃ nivāsetvā macchakkhisadisaṃ dukūlapaṭaṃ yāva pādantā pārupitvā aṭṭhāsi. Athassā sallahukagabbhavuṭṭhānaṃ ahosi, dhamakaraṇato udakanikkhamanasadisaṃ. Atha te pakatibrahmaveseneva upasaṅkamitvā paṭhamaṃ suvaṇṇajālena paṭiggahesuṃ. Tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā paṭiggahesuṃ. Tato manussā dukūlacumbaṭakena paṭiggahesuṃ'. Tena vuttaṃ – "devā paṭhamaṃ paṭiggaṇhanti, pacchā manussā"ti.

Смотреть Закладка

28. Cattāro naṃ devaputtāti cattāro mahārājāno. Paṭiggahetvāti ajinappaveṇiyā paṭiggahetvā. Mahesakkhoti mahātejo mahāyaso lakkhaṇasampanno.

Смотреть Закладка

29. Visadova nikkhamatīti yathā aññe sattā yonimagge laggantā bhaggavibhaggā nikkhamanti, na evaṃ nikkhamati, alaggo hutvā nikkhamatīti attho udenāti udakena. Kenaci asucināti yathā aññe sattā kammajavātehi uddhaṃpādā adhosirā yonimagge pakkhittā sataporisaṃ narakapapātaṃ patantā viya, tāḷacchiddena nikkaḍḍhiyamānā hatthī viya mahādukkhaṃ anubhavantā nānāasucimakkhitāva nikkhamanti, na evaṃ bodhisatto. Bodhisattañhi kammajavātā uddhapādaṃ adhosiraṃ kātuṃ na sakkonti. So dhammāsanato otaranto dhammakathiko viya, nisseṇito otaranto puriso viya ca dve hatthe ca dve pāde ca pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova nikkhamati.

Смотреть Закладка

Udakassa dhārāti udakavaṭṭiyo. Tāsu sītā suvaṇṇakaṭāhe patati uṇhā rajatakaṭāhe. Idañca pathavitale kenaci asucinā asammissaṃ tesaṃ pānīyaparibhojanīyaudakañceva aññehi asādhāraṇaṃ kīḷāudakañca dassetuṃ vuttaṃ, aññassa pana suvaṇṇarajataghaṭehi āhariyamānaudakassa ceva haṃsavattakādipokkharaṇīgatassa ca udakassa paricchedo natthi.

Смотреть Закладка

31. Sampatijātoti muhuttajāto. Pāḷiyaṃ pana mātukucchito nikkhantamatto viya dassito, na evaṃ daṭṭhabbaṃ. Nikkhantamattañhi naṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena. Manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhito. Setamhi chatte anudhāriyamāneti dibbasetacchatte anudhāriyamānamhi. Ettha ca chattassa parivārāni khaggādīni pañca rājakakudhabhaṇḍānipi āgatāneva. Pāḷiyaṃ pana rājagamane rājā viya chattameva vuttaṃ. Tesu chattameva paññāyati, na chattaggāhako. Tathā khaggatālavaṇṭamorahatthakavāḷabījanīuṇhīsamattāyeva paññāyanti, na tesaṃ gāhakā. Sabbāni kira tāni adissamānarūpā devatā gaṇhiṃsu. Vuttañcetaṃ –

Смотреть Закладка

"Anekasākhañca sahassamaṇḍalaṃ,

Смотреть Закладка

Chattaṃ marū dhārayumantalikkhe;

Смотреть Закладка

Suvaṇṇadaṇḍā vipatanti cāmarā,

Смотреть Закладка

Na dissare cāmarachattagāhakā"ti. (su. ni. 693);

Смотреть Закладка

Sabbā ca disāti idaṃ sattapadavītihārūpari ṭhitassa viya sabbadisānuvilokanaṃ vuttaṃ, na kho panevaṃ daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā paṭhaviyaṃ patiṭṭhito puratthimaṃ disaṃ olokesi. Anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā – "mahāpurisa, idha tumhehi sadisopi natthi, kuto uttaritaro"ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti dasa disā anuviloketvā attanā sadisaṃ adisvā – "ayaṃ uttarā disā"ti uttarābhimukho sattapadavītihārena agamāsīti evamettha attho veditabbo. Āsabhinti uttamaṃ. Aggoti guṇehi sabbapaṭhamo. Itarāni dve padāni etasseva vevacanāni. Ayamantimā jāti, natthi dāni punabbhavoti padadvayena imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi.

Смотреть Закладка

Ettha ca samehi pādehi pathaviyā patiṭṭhānaṃ caturiddhipādapaṭilābhassa pubbanimittaṃ, uttarābhimukhabhāvo mahājanaṃ ajjhottharitvā abhibhavitvā gamanassa pubbanimittaṃ, sattapadagamanaṃ sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ, dibbasetacchattadhāraṇaṃ vimuttivarachattapaṭilābhassa pubbanimittaṃ, pañcarājakakudhabhaṇḍānaṃ paṭilābho pañcahi vimuttīhi vimuccanassa pubbanimittaṃ, sabbadisānuvilokanaṃ anāvaraṇañāṇapaṭilābhassa pubbanimittaṃ, āsabhivācābhāsanaṃ appaṭivattiyadhammacakkappavattanassa pubbanimittaṃ, "ayamantimā jātī"ti sīhanādo anupādisesāya nibbānadhātuyā parinibbānassa pubbanimittanti veditabbaṃ. Ime vārā pāḷiyaṃ āgatā, sambahulavāro pana nāgato, āharitvā dīpetabbo.

Смотреть Закладка

Mahāpurisassa hi jātadivase dasasahassilokadhātu kampi. Dasasahassilokadhātumhi devatā ekacakkavāḷe sannipatiṃsu. Paṭhamaṃ devā paṭiggaṇhiṃsu, pacchā manussā. Tantibaddhā vīṇā cammabaddhā bheriyo ca kenaci avāditā sayameva vajjiṃsu. Manussānaṃ andubandhanādīni khaṇḍākhaṇḍaṃ chijjiṃsu. Sabbarogā vūpasamiṃsu, ambilena dhotatambamalaṃ viya vigacchiṃsu. Jaccandhā rūpāni passiṃsu. Jaccabadhirā saddaṃ suṇiṃsu. Pīṭhasappī javasampannā ahesuṃ. Jātijaḷānampi eḷamūgānaṃ sati patiṭṭhāsi. Videsapakkhandā nāvā supaṭṭanaṃ pāpuṇiṃsu. Ākāsaṭṭhakabhūmaṭṭhakaratanāni sakatejobhāsitāni ahesuṃ. Verino mettacittaṃ paṭilabhiṃsu. Avīcimhi aggi nibbāyi. Lokantaresu āloko udapādi. Nadīsu jalaṃ nappavattati. Mahāsamudde madhurasaṃ udakaṃ ahosi. Vāto na vāyi. Ākāsapabbatarukkhagatā sakuṇā bhassitvā pathavigatā ahesuṃ. Cando ativiroci. Sūriyo na uṇho, na sītalo, nimmalo utusampanno ahosi. Devatā attano attano vimānadvāre ṭhatvā apphoṭanaseḷanacelukkhepādīhi mahākīḷakaṃ kīḷiṃsu. Cātuddīpikamahāmegho vassi. Mahājanaṃ neva khudā na pipāsā pīḷesi. Dvārakavāṭāni sayameva vivariṃsu. Pupphūpagaphalūpagā rukkhā pupphaphalāni gaṇhiṃsu. Dasasahassilokadhātu ekaddhajamālā ahosi.

Смотреть Закладка

Tatrāpi dasasahassilokadhātukampo sabbaññutaññāṇapaṭilābhassa pubbanimittaṃ. Devatānaṃ ekacakkavāḷe sannipāto dhammacakkappavattanakāle ekappahāreneva sannipatitvā dhammaṃ paṭiggaṇhanassa pubbanimittaṃ. Paṭhamaṃ devatānaṃ paṭiggahaṇaṃ catunnaṃ rūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ. Pacchā manussānaṃ paṭiggahaṇaṃ catunnaṃ arūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ. Tantibaddhavīṇānaṃ sayaṃ vajjanaṃ anupubbavihārapaṭilābhassa pubbanimittaṃ. Cammabaddhabherīnaṃ vajjanaṃ mahatiyā dhammabheriyā anussāvanassa pubbanimittaṃ. Andubandhanādīnaṃ chedo asmimānasamucchedassa pubbanimittaṃ. Mahājanassa rogavigamo catusaccapaṭilābhassa pubbanimittaṃ. Jaccandhānaṃ rūpadassanaṃ dibbacakkhupaṭilābhassa pubbanimittaṃ. Badhirānaṃ saddassavanaṃ dibbasotadhātupaṭilābhassa pubbanimittaṃ. Pīṭhasappīnaṃ javasampadā caturiddhipādapaṭilābhassa pubbanimittaṃ. Jaḷānaṃ satipatiṭṭhānaṃ catusatipaṭṭhānapaṭilābhassa pubbanimittaṃ. Videsapakkhandanāvānaṃ supaṭṭanasampāpuṇanaṃ catupaṭisambhidādhigamassa pubbanimittaṃ. Ratanānaṃ sakatejobhāsitattaṃ yaṃ lokassa dhammobhāsaṃ dassessati, tassa pubbanimittaṃ.

Смотреть Закладка

Verīnaṃ mettacittapaṭilābho catubrahmavihārapaṭilābhassa pubbanimittaṃ. Avīcimhi agginibbāyanaṃ ekādasaagginibbāyanassa pubbanimittaṃ. Lokantarikāloko avijjandhakāraṃ vidhamitvā ñāṇālokadassanassa pubbanimittaṃ. Mahāsamuddassa madhuratā nibbānarasena ekarasabhāvassa pubbanimittaṃ. Vātassa avāyanaṃ dvāsaṭṭhidiṭṭhigatabhindanassa pubbanimittaṃ. Sakuṇānaṃ pathavigamanaṃ mahājanassa ovādaṃ sutvā pāṇehi saraṇagamanassa pubbanimittaṃ. Candassa ativirocanaṃ bahujanakantatāya pubbanimittaṃ. Sūriyassa uṇhasītavivajjanautusukhatā kāyikacetasikasukhappattiyā pubbanimittaṃ. Devatānaṃ vimānadvāresu ṭhatvā apphoṭanādīhi kīḷanaṃ buddhabhāvaṃ patvā udānaṃ udānassa pubbanimittaṃ. Cātuddīpikamahāmeghavassanaṃ mahato dhammameghavassanassa pubbanimittaṃ. Khudāpīḷanassa abhāvo kāyagatāsatiamatapaṭilābhassa pubbanimittaṃ. Pipāsāpīḷanassa abhāvo vimuttisukhena sukhitabhāvassa pubbanimittaṃ. Dvārakavāṭānaṃ sayameva vivaraṇaṃ aṭṭhaṅgikamaggadvāravivaraṇassa pubbanimittaṃ. Rukkhānaṃ pupphaphalaggahaṇaṃ vimuttipupphehi pupphitassa ca sāmaññaphalabhārabharitabhāvassa ca pubbanimittaṃ. Dasasahassilokadhātuyā ekaddhajamālitā ariyaddhajamālamālitāya pubbanimittanti veditabbaṃ. Ayaṃ sambahulavāro nāma.

Смотреть Закладка

Ettha pañhaṃ pucchanti – "yadā mahāpuriso pathaviyaṃ patiṭṭhahitvā uttarābhimukho padasā gantvā āsabhiṃ vācaṃ abhāsi, tadā kiṃ pathaviyā gato, udāhu ākāsena; dissamāno gato, udāhu adissamāno; acelako gato, udāhu alaṅkatapaṭiyatto; daharo hutvā gato, udāhu mahallako; pacchāpi kiṃ tādisova ahosi, udāhu puna bāladārako"ti? Ayaṃ pana pañho heṭṭhālohapāsāde samuṭṭhito tipiṭakacūḷābhayattherena vissajjitova. Thero kira ettha niyatipubbekatakammaissaranimmānavādavasena taṃ taṃ bahuṃ vatvā avasāne evaṃ byākari – "mahāpuriso pathaviyā gato, mahājanassa pana ākāsena gacchanto viya ahosi. Dissamāno gato, mahājanassa pana adissamāno viya ahosi. Acelako gato, mahājanassa pana alaṅkatapaṭiyatto viya upaṭṭhāsi. Daharova gato, mahājanassa pana soḷasavassuddesiko viya ahosi. Pacchā pana bāladārakova ahosi, na tādiso"ti. Parisā cassa – "buddhena viya hutvā bho therena pañho kathito"ti attamanā ahosi. Lokantarikavāro vuttanayo eva.

Смотреть Закладка

Imā ca pana ādito paṭṭhāya kathitā sabbadhammatā sabbabodhisattānaṃ hontīti veditabbā.

Метки: закон природы 
<< Назад 1. Mahāpadānasuttavaṇṇanā Далее >>