Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Vinayapiṭaka (aṭṭhakathā) >> Mahāvagga-aṭṭhakathā >> 6. Bhesajjakkhandhakaṃ >> Catumahāpadesakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Bhesajjakkhandhakaṃ
Смотреть Закладка

Catumahāpadesakathā

Смотреть Закладка

305. Yaṃ bhikkhave mayā idaṃ na kappatīti ime cattāro mahāpadese bhagavā bhikkhūnaṃ nayaggahaṇatthāya āha. Tattha dhammasaṅgāhakattherā suttaṃ gahetvā parimaddantā idaṃ addasaṃsu. Ṭhapetvā dhaññaphalarasanti sattadhaññarasāni pacchābhattaṃ na kappantīti paṭikkhittāni. Tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaphalaeḷālukāni, nava mahāphalāni sabbañca aparaṇṇaṃ, dhaññagatikameva. Taṃ kiñcāpi na paṭikkhittaṃ, atha kho akappiyaṃ anulometi, tasmā pacchābhattaṃ na kappati. Aṭṭha pānāni anuññātāni. Avasesāni vettatintiṇikamātuluṅgakapitthakosambakaramandādikhuddakaphalapānāni aṭṭhapānagatikāneva, tāni kiñcāpi na anuññātāni, atha kho kappiyaṃ anulomenti, tasmā kappanti. Ṭhapetvā hi sānulomaṃ dhaññaphalarasaṃ aññaṃ phalapānaṃ nāma akappiyaṃ natthi, sabbaṃ yāmakālikaṃyevāti kurundiyaṃ vuttaṃ.

Смотреть Закладка

Bhagavatā cha cīvarāni anuññātāni. Dhammasaṅgāhakattherehi tesaṃ anulomāni dukūlaṃ, pattuṇṇaṃ, cīnapaṭṭaṃ, somārapaṭṭaṃ, iddhimayikaṃ, devadattiyanti aparāni cha anuññātāni. Tattha "pattuṇṇa"nti pattuṇṇadese pāṇakehi sañjātavatthaṃ. Dve paṭā desanāmeneva vuttā. Tāni tīṇi koseyyassānulomāni. Dukūlaṃ sāṇassa, itarāni dve kappāsikassa vā sabbesaṃ vā.

Смотреть Закладка

Bhagavatā ekādasa patte paṭikkhipitvā dve pattā anuññātā – lohapatto ceva mattikāpatto ca. Lohathālakaṃ, mattikāthālakaṃ, tambalohathālakanti tesaṃyeva anulomāni. Bhagavatā tayo tumbā anuññātā – lohatumbo, kaṭṭhatumbo, phalatumboti. Kuṇḍikā, kañcanako, udakatumboti tesaṃyeva anulomāni. Kurundiyaṃ pana "pānīyasaṅkhapānīyasarāvakāni etesaṃ anulomānī"ti vuttaṃ. Paṭṭikā, sūkarantanti dve kāyabandhanāni anuññātāni, dussapaṭṭena rajjukena ca katakāyabandhanāni tesaṃ anulomāni. Setacchattaṃ, kilañjacchattaṃ, paṇṇacchattanti tīṇi chattāni anuññātāni. Ekapaṇṇacchattaṃ tesaṃyeva anulomanti iminā nayena pāḷiñca aṭṭhakathañca anupekkhitvā aññānipi kappiyākappiyānaṃ anulomāni veditabbāni.

Смотреть Закладка

Tadahupaṭiggahitaṃ kāle kappatītiādi sabbaṃ sambhinnarasaṃ sandhāya vuttaṃ. Sace hi challimpi anapanetvā sakaleneva nāḷikeraphalena saddhiṃ pānakaṃ paṭiggahitaṃ hoti, nāḷikeraṃ apanetvā taṃ vikālepi kappati. Upari sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ denti, yaṃ pāyāsena asaṃsaṭṭhaṃ sappi, taṃ apanetvā sattāhaṃ paribhuñjituṃ vaṭṭati. Baddhamadhuphāṇitādīsupi eseva nayo. Takkolajātiphalādīhi alaṅkaritvā piṇḍapātaṃ denti, tāni uddharitvā dhovitvā yāvajīvaṃ paribhuñjitabbāni. Yāguyaṃ pakkhipitvā dinnasiṅgiverādīsupi telādīsu pakkhipitvā dinnalaṭṭhimadhukādīsupi eseva nayo. Evaṃ yaṃ yaṃ asambhinnarasaṃ hoti, taṃ taṃ ekato paṭiggahitampi yathā suddhaṃ hoti, tathā dhovitvā vā tacchetvā vā tassa tassa kālavasena paribhuñjituṃ vaṭṭati.

Смотреть Закладка

Sace pana sambhinnarasaṃ hoti saṃsaṭṭhaṃ, na vaṭṭati. Yāvakālikañhi attanā saddhiṃ sambhinnarasāni tīṇipi yāmakālikādīni attano sabhāvaṃ upaneti, yāmakālikaṃ dvepi sattāhakālikādīni attano sabhāvaṃ upaneti, sattāhakālikampi attanā saddhiṃ saṃsaṭṭhaṃ yāvajīvikaṃ attano sabhāvaññeva upaneti; tasmā tena tadahupaṭiggahitena saddhiṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati dvīhapaṭiggahitena chāhaṃ, tīhapaṭiggahitena pañcāhaṃ - pe - sattāhapaṭiggahitena tadaheva kappatīti veditabbaṃ. Tasmāyeva hi "sattāhakālikena bhikkhave yāvajīvikaṃ tadahupaṭiggahita"nti avatvā "paṭiggahitaṃ sattāhaṃ kappatī"ti vuttaṃ.

Смотреть Закладка

Kālayāmasattāhātikkamesu cettha vikālabhojanasannidhibhesajjasikkhāpadānaṃ vasena āpattiyo veditabbā. Imesu ca pana catūsu kālikesu yāvakālikaṃ yāmakālikanti idameva dvayaṃ antovutthakañceva sannidhikārakañca hoti, sattāhakālikañca yāvajīvikañca akappiyakuṭiyaṃ nikkhipitumpi vaṭṭati, sannidhimpi na janetīti. Sesaṃ sabbattha uttānamevāti.

Смотреть Закладка

Bhesajjakkhandhakavaṇṇanā niṭṭhitā.

<< Назад 6. Bhesajjakkhandhakaṃ