Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Vinayapiṭaka (aṭṭhakathā) >> Mahāvagga-aṭṭhakathā >> 1. Mahākhandhakaṃ >> Bodhikathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
1. Mahākhandhakaṃ Далее >>
Смотреть Закладка

Bodhikathā

Смотреть Закладка

Ubhinnaṃ pātimokkhānaṃ, saṅgītisamanantaraṃ;

Смотреть Закладка

Saṅgāyiṃsu mahātherā, khandhakaṃ khandhakovidā.

Смотреть Закладка

Yaṃ tassa dāni sampatto, yasmā saṃvaṇṇanākkamo;

Смотреть Закладка

Tasmā hoti ayaṃ tassa, anuttānatthavaṇṇanā.

Смотреть Закладка

Padabhājaniye atthā, yehi yesaṃ pakāsitā;

Смотреть Закладка

Te ce puna vadeyyāma, pariyosānaṃ kadā bhave.

Смотреть Закладка

Uttānā ceva ye atthā, tesaṃ saṃvaṇṇanāya kiṃ;

Смотреть Закладка

Adhippāyānusandhīhi, byañjanena ca ye pana.

Смотреть Закладка

Anuttānā na te yasmā, sakkā ñātuṃ avaṇṇitā;

Смотреть Закладка

Tesaṃyeva ayaṃ tasmā, hoti saṃvaṇṇanānayoti.

Смотреть Закладка

1. Tena samayena buddho bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddhoti ettha kiñcāpi "tena samayena buddho bhagavā verañjāya"ntiādīsu viya karaṇavacane visesakāraṇaṃ natthi, vinayaṃ patvā pana karaṇavacaneneva ayamabhilāpo āropitoti ādito paṭṭhāya āruḷhābhilāpavasenevetaṃ vuttanti veditabbaṃ. Esa nayo aññesupi ito paresu evarūpesu.

Смотреть Закладка

Kiṃ panetassa vacane payojananti? Pabbajjādīnaṃ vinayakammānaṃ ādito paṭṭhāya nidānadassanaṃ. Yā hi bhagavatā "anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampada"nti (mahāva. 34) evaṃ pabbajjā ceva upasampadā ca anuññātā, yāni ca rājagahādīsu upajjhāyaupajjhāyavattaācariyaācariyavattādīni anuññātāni, tāni abhisambodhiṃ patvā sattasattāhaṃ bodhimaṇḍe vītināmetvā bārāṇasiyaṃ dhammacakkaṃ pavattetvā iminā anukkamena idañcidañca ṭhānaṃ patvā imasmiñca imasmiñca vatthusmiṃ paññattānīti evametesaṃ pabbajjādīnaṃ vinayakammānaṃ ādito paṭṭhāya nidānadassanaṃ etassa vacane payojananti veditabbaṃ.

Смотреть Закладка

Tattha uruvelāyanti mahāvelāyaṃ; mahante vālikarāsimhīti attho. Atha vā "urū"ti vālikā vuccati; "velā"ti mariyādā; velātikkamanahetu āhaṭā uru uruvelāti evampettha attho daṭṭhabbo. Atīte kira anuppanne buddhe dasasahassakulaputtā tāpasapabbajjaṃ pabbajitvā tasmiṃ padese viharantā ekadivasaṃ sannipatitvā katikavattaṃ akaṃsu – "kāyakammavacīkammāni nāma paresampi pākaṭāni honti, manokammaṃ pana apākaṭaṃ; tasmā yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa añño codako nāma natthi, so attanāva attānaṃ codetvā pattapuṭena vālikaṃ āharitvā imasmiṃ ṭhāne ākiratu, idamassa daṇḍakamma"nti. Tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha pattapuṭena vālikaṃ ākirati. Evaṃ tattha anukkamena mahāvālikarāsi jāto, tato naṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi. Taṃ sandhāya vuttaṃ – "uruvelāyanti mahāvelāyaṃ; mahante vālikarāsimhīti attho"ti. Tameva sandhāya vuttaṃ – "atha vā urūti vālikā vuccati; velāti mariyādā; velātikkamanahetu āhaṭā uru uruvelāti evampettha attho daṭṭhabbo"ti.

Смотреть Закладка

Bodhirukkhamūleti bodhi vuccati catūsu maggesu ñāṇaṃ; taṃ bodhiṃ bhagavā ettha pattoti rukkhopi "bodhirukkho"tveva nāmaṃ labhi, tassa bodhirukkhassa mūle bodhirukkhamūle. Paṭhamābhisambuddhoti paṭhamaṃ abhisambuddho; abhisambuddho hutvā sabbapaṭhamaṃyevāti attho. Ekapallaṅkenāti sakimpi anuṭṭhahitvā yathāābhujitena ekeneva pallaṅkena. Vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvedayamāno.

Смотреть Закладка

Paṭiccasamuppādanti paccayākāraṃ. Paccayākāro hi aññamaññaṃ paṭicca sahite dhamme uppādetīti "paṭiccasamuppādo"ti vuccati. Ayamettha saṅkhepo. Vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena visuddhimaggato gahetabbo. Anulomapaṭilomanti anulomañca paṭilomañca. Tattha "avijjāpaccayā saṅkhārā"tiādinā nayena vutto avijjādiko paccayākāro attanā kattabbakiccakaraṇato "anulomo"ti vuccati. "Avijjāya tveva asesavirāganirodhā saṅkhāranirodho"tiādinā nayena vutto sveva anuppādanirodhena nirujjhamāno taṃ kiccaṃ na karotīti tassa akaraṇato "paṭilomo"ti vuccati. Purimanayena vā vutto pavattiyā anulomo, itaro tassā paṭilomoti evampettha attho daṭṭhabbo. Ādito pana paṭṭhāya yāva antaṃ, antato ca paṭṭhāya yāva ādiṃ pāpetvā avuttattā ito aññenatthena anulomapaṭilomatā na yujjati.

Смотреть Закладка

Manasākāsīti manasi akāsi. Tattha yathā anulomaṃ manasi akāsi, idaṃ tāva dassetuṃ "avijjāpaccayā saṅkhārā"tiādi vuttaṃ. Tattha avijjā ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti iminā nayena sabbapadesu attho veditabbo. Ayamettha saṅkhepo. Vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena visuddhimaggatova gahetabbo.

Смотреть Закладка

Yathā pana paṭilomaṃ manasi akāsi, idaṃ dassetuṃ avijjāya tveva asesavirāganirodhā saṅkhāranirodhotiādi vuttaṃ. Tattha avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇaṃ niruddhaṃ, viññāṇādīnañca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodhotiādīni vatvā evametassa kevalassa dukkhakkhandhassa nirodho hotīti vuttaṃ. Tattha kevalassāti sakalassa; suddhassa vā sattavirahitassāti attho. Dukkhakkhandhassāti dukkharāsissa. Nirodho hotīti anuppādo hoti.

Смотреть Закладка

Etamatthaṃviditvāti yvāyaṃ "avijjādivasena saṅkhārādikassa dukkhakkhandhassa samudayo ca avijjānirodhādivasena ca nirodho hotī"ti vutto, sabbākārena etamatthaṃ viditvā. Tāyaṃ velāyanti tāyaṃ tassa atthassa viditavelāyaṃ. Imaṃ udānaṃ udānesīti imaṃ tasmiṃ vidite atthe hetuno ca hetusamuppannadhammassa ca pajānanāya ānubhāvadīpakaṃ "yadā have pātubhavantī"tiādikaṃ somanassayuttañāṇasamuṭṭhānaṃ udānaṃ udānesi, attamanavācaṃ nicchāresīti vuttaṃ hoti.

Смотреть Закладка

Tassattho – yadā haveti yasmiṃ bhave kāle. Pātubhavantīti uppajjanti. Dhammāti anulomapaccayākārapaṭivedhasādhakā bodhipakkhiyadhammā. Atha vā pātubhavantīti pakāsanti; abhisamayavasena byattā pākaṭā honti. Dhammāti catuariyasaccadhammā. Ātāpo vuccati kilesasantāpanaṭṭhena vīriyaṃ; ātāpinoti sammappadhānavīriyavato. Jhāyatoti ārammaṇūpanijjhānalakkhaṇena ca lakkhaṇūpanijjhānalakkhaṇena ca jhānena jhāyantassa. Brāhmaṇassāti bāhitapāpassa khīṇāsavassa. Athassa kaṅkhā vapayantīti athassa evaṃ pātubhūtadhammassa kaṅkhā vapayanti. Sabbāti yā etā "ko nu kho bhante phusatīti; no kallo pañhoti bhagavā avocā"tiādinā, tathā "katamaṃ nu kho bhante jarāmaraṇaṃ; kassa ca panidaṃ jarāmaraṇanti ; no kallo pañhoti bhagavā avocā"tiādinā ca nayena paccayākāre kaṅkhā vuttā, yā ca paccayākārasseva appaṭividdhattā "ahosiṃ nu kho ahaṃ atītamaddhāna"ntiādikā soḷasa kaṅkhā āgatā, tā sabbā vapayanti apagacchanti nirujjhanti. Kasmā? Yato pajānāti sahetudhammanti yasmā avijjādikena hetunā sahetukaṃ imaṃ saṅkhārādiṃ kevalaṃ dukkhakkhandhadhammaṃ pajānāti aññāti paṭivijjhatīti.

Смотреть Закладка

2. Dutiyavāre – imaṃ udānaṃ udānesīti imaṃ tasmiṃ vidite atthe "avijjāya tveva asesavirāganirodhā saṅkhāranirodho"ti evaṃ pakāsitassa nibbānasaṅkhātassa paccayakkhayassa avabodhānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti attho. Tatrāyaṃ saṅkhepattho – yasmā paccayānaṃ khayasaṅkhātaṃ nibbānaṃ avedi aññāsi paṭivijjhi, tasmā yadāssa ātāpino jhāyato brāhmaṇassa vuttappakārā dhammā pātubhavanti, athassa yā nibbānassa aviditattā uppajjeyyuṃ, tā sabbāpi kaṅkhā vapayantīti.

Смотреть Закладка

3. Tatiyavāre – imaṃ udānaṃ udānesīti imaṃ yena maggena so dukkhakkhandhassa samudayanirodhasaṅkhāto attho kiccavasena ca ārammaṇakiriyāya ca vidito, tassa ariyamaggassa ānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti attho. Tatrāpāyaṃ saṅkhepattho – yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa, tadā so brāhmaṇo tehi vā uppannehi bodhipakkhiyadhammehi, yassa vā ariyamaggassa catusaccadhammā pātubhūtā, tena ariyamaggena vidhūpayaṃ tiṭṭhati mārasenaṃ "kāmā te paṭhamā senā"tiādinā nayena vuttappakāraṃ mārasenaṃ vidhūpayanto vidhamento viddhaṃsento tiṭṭhati. Kathaṃ? Sūriyova obhāsayamantalikkhaṃ, yathā sūriyo abbhuggato attano pabhāya antalikkhaṃ obhāsentova andhakāraṃ vidhamento tiṭṭhati, evaṃ sopi brāhmaṇo tehi dhammehi tena vā maggena saccāni paṭivijjhantova mārasenaṃ vidhūpayanto tiṭṭhatīti.

Смотреть Закладка

Evamettha paṭhamaṃ udānaṃ paccayākārapaccavekkhaṇavasena, dutiyaṃ nibbānapaccavekkhaṇavasena, tatiyaṃ maggapaccavekkhaṇavasena uppannanti veditabbaṃ. Udāne pana "rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ, dutiyaṃ yāmaṃ paṭilomaṃ, tatiyaṃ yāmaṃ anulomapaṭiloma"nti vuttaṃ; taṃ sattāhassa accayena "sve āsanā vuṭṭhahissāmī"ti rattiṃ uppāditamanasikāraṃ sandhāya vuttaṃ. Tadā hi bhagavā yassa paccayākārapajānanassa ca paccayakkhayādhigamassa ca ānubhāvadīpikā purimā dve udānagāthā, tassa vasena ekekameva koṭṭhāsaṃ paṭhamayāmañca majjhimayāmañca manasākāsi, idha pana pāṭipadarattiyā evaṃ manasākāsi. Bhagavā hi visākhapuṇṇamāya rattiyā paṭhamayāme pubbenivāsaṃ anussari, majjhimayāme dibbacakkhuṃ visodhesi, pacchimayāme paṭiccasamuppādaṃ anulomapaṭilomaṃ manasi katvā "idāni aruṇo uggamissatī"ti sabbaññutaṃ pāpuṇi. Sabbaññutappattisamanantarameva ca aruṇo uggacchi. Tato taṃ divasaṃ teneva pallaṅkena vītināmetvā sampattāya pāṭipadarattiyā tīsu yāmesu evaṃ manasi katvā imāni udānāni udānesi. Iti pāṭipadarattiyā evaṃ manasi katvā taṃ "bodhirukkhamūle sattāhaṃ ekapallaṅkena nisīdī"ti evaṃ vuttasattāhaṃ tattheva vītināmesi.

Смотреть Закладка

Bodhikathā niṭṭhitā.

1. Mahākhandhakaṃ Далее >>