Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> [468] 5. Janasandhajātakavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад [468] 5. Janasandhajātakavaṇṇanā Далее >>
Закладка

Na pubbeti ito pubbe dhammikasamaṇabrāhmaṇepi gilānāgilānepi cīvarādīni datvā appaṭijagganena na payirupāsissaṃ. Tapoti sucaritatapo. Santoti tīhi dvārehi upasanto sīlavā. Idaṃ vuttaṃ hoti – tividhasucaritasaṅkhāto tapo ciṇṇo evarūpo ca upasanto payirupāsito nāma sādhu sundaro. Na pubbeti mayā daharakāle evarūpo tapo na ciṇṇo, iti pacchā jarājiṇṇo maraṇabhayatajjito anutappati socati. Sace tumhe evaṃ na socitukāmā, tapokammaṃ karothāti vadati. Yo ca etānīti yo pana etāni dasa kāraṇāni paṭhamameva upāyena paṭipajjati samādāya vattati, purisehi kattabbāni dhammikakiccāni karonto so appamādavihārī puriso pacchā nānutappati, somanassappattova hotīti.