Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Древняя эпоха >> История аскета Сумедхи >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад История аскета Сумедхи Далее >>
Закладка

Tassa aparabhāge koṇāgamano nāma satthā udapādi. Tassāpi eko sāvakasannipāto, tattha tiṃsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto pabbato nāma rājā hutvā amaccagaṇaparivuto satthu santikaṃ gantvā dhammadesanaṃ sutvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ pavattetvā paṭṭuṇṇacīnapaṭṭakoseyyakambaladukūlāni ceva suvaṇṇapādukañca datvā satthu santike pabbaji. Sopi naṃ byākāsi. Tassa bhagavato sobhavatī nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso ca uttaro ca dve aggasāvakā, sotthijo nāmupaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsa vassasahassāni āyūti.

пали english - Rhys Davids русский - Рената, правки khantibalo Комментарии
Tassa aparabhāge koṇāgamano nāma satthā udapādi. After him appeared the Teacher Koṇāgamaṇa. После него появился учитель по имени Конагамана.
Tassāpi eko sāvakasannipāto, tattha tiṃsa bhikkhusahassāni ahesuṃ. Of his disciples too there was one assembly, at which thirty thousand monks were present.
Tadā bodhisatto pabbato nāma rājā hutvā amaccagaṇaparivuto satthu santikaṃ gantvā dhammadesanaṃ sutvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ pavattetvā paṭṭuṇṇacīnapaṭṭakoseyyakambaladukūlāni ceva suvaṇṇapādukañca datvā satthu santike pabbaji. At that time the Bodhisatta, as Pabbata the king, went, surrounded by his ministers, to the Teacher, and listened to the preaching of the Dhamma. And having given an invitation to the Saṅgha, with the Buddha at their head, he kept up a great donation, giving cloths of silk, and of fine texture, and woven with gold. And he took the vows from the Teacher’s hands. В то время бодхисатта был правителем по имени Паббата, он в сопровождении министров пришёл к учителю, услышал наставление по Дхамме, пригласил монашескую общину во главе с буддой, совершил большое подношение, подарив ткани из шёлка с прекрасными узорами, расшитые золотом. Затем он отринул мирскую жизнь под руководством учителя.
Sopi naṃ byākāsi. And to him too the Buddha prophesied.
Tassa bhagavato sobhavatī nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso ca uttaro ca dve aggasāvakā, sotthijo nāmupaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsa vassasahassāni āyūti. The city of this Fortunate One was called Sobhavatī, Yaññadatta the brahmin was his father, Uttarā the brahmin woman his mother, Bhiyyosa and Uttara his chief disciples, Sotthija his servitor, Samuddā and Uttarā his chief female disciples, and the Udumbara tree his Bodhi tree. His body was twenty cubits high, and his age was thirty thousand years. Родным городом его был Собхавати... Его рост был 30 локтей, прожил он 30 тысяч лет.