Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Древняя эпоха >> История аскета Сумедхи >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад История аскета Сумедхи Далее >>
Закладка

Tassa aparabhāge vessabhū nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte asīti bhikkhusahassāni ahesuṃ, dutiye sattati, tatiye saṭṭhi. Tadā bodhisatto sudassano nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ datvā tassa santike pabbajitvā ācāraguṇasampanno buddharatane cittīkārapītibahulo ahosi. Sopi naṃ bhagavā "ito ekatiṃsakappe buddho bhavissasī"ti byākāsi. Tassa pana bhagavato anomaṃ nāma nagaraṃ ahosi, suppatīto nāma rājā pitā, yasavatī nāma mātā, soṇo ca uttaro ca dve aggasāvakā, upasanto nāmupaṭṭhāko, dāmā ca samālā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, saṭṭhi vassasahassāni āyūti.

пали english - Rhys Davids русский - Рената, правки khantibalo Комментарии
Tassa aparabhāge vessabhū nāma satthā udapādi. After him appeared the Teacher named Vessabhū. После него появился учитель по имени Вессабху.
Tassāpi tayo sāvakasannipātā ahesuṃ. He also had three assemblies of his saints;
Paṭhamasannipāte asīti bhikkhusahassāni ahesuṃ, dutiye sattati, tatiye saṭṭhi. at the first eight million priests were present, at the second seven, at the third six.
Tadā bodhisatto sudassano nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ datvā tassa santike pabbajitvā ācāraguṇasampanno buddharatane cittīkārapītibahulo ahosi. At that time the Bodhisatta, born as the king Sudassana, gave a great donation of robes and other things to the Saṅgha, with the Buddha at their head. And taking the vows at his hands, he became righteous in conduct, and found great joy in meditating on the Buddha. В то время бодхисатта был правителем по имени Судассана, он совершил монашеской общине, возглавляемой этим буддой, огромное пожертвование, включавшее монашеские одежды. Отринув мирскую жизнь под его руководством бодхисатта обладал благими качествами и испытывал большой восторг при медитации на этого будду.
Sopi naṃ bhagavā "ito ekatiṃsakappe buddho bhavissasī"ti byākāsi. To him too the Fortunate One prophesied, saying: “Thirty-one world-cycles hence you will be a Buddha.”
Tassa pana bhagavato anomaṃ nāma nagaraṃ ahosi, suppatīto nāma rājā pitā, yasavatī nāma mātā , soṇo ca uttaro ca dve aggasāvakā, upasanto nāmupaṭṭhāko, dāmā ca samālā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, saṭṭhi vassasahassāni āyūti. The city of this Fortunate One was called Anopama, Suppatīta the king was his father, Yasavatī his mother, Soṇa and Uttara his chief disciples, Upasanta his servitor, Dāmā and Sumālā his chief female disciples, and the Sāl tree his Bodhi tree. His body was sixty cubits high, and his age sixty thousand years. Родным городом этого Будды был Анома... Его тело было высотой в 60 локтей, прожил он шестьдесят тысяч лет.