Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Древняя эпоха >> История аскета Сумедхи >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад История аскета Сумедхи Далее >>
Закладка

Tassa aparabhāge ito ekanavutikappe vipassī nāma bhagavā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte aṭṭhasaṭṭhi bhikkhusatasahassaṃ ahosi, dutiye ekasatasahassaṃ, tatiye asītisahassāni. Tadā bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā sattaratanakhacitaṃ sovaṇṇamayaṃ mahāpīṭhaṃ bhagavato adāsi. Sopi naṃ "ito ekanavutikappe buddho bhavissasī"ti byākāsi. Tassa bhagavato bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā, bandhumatī nāma mātā, khaṇḍo ca tisso ca dve aggasāvakā, asoko nāmupaṭṭhāko, candā ca candamittā ca dve aggasāvikā, pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā sadā satta yojanāni pharitvā aṭṭhāsi, asīti vassasahassāni āyūti.

пали english - Rhys Davids русский - Рената, правки khantibalo Комментарии
Tassa aparabhāge ito ekanavutikappe vipassī nāma bhagavā udapādi. After him, ninety world-cycles ago, appeared the Fortunate One named Vipassī. После него 90 циклов вселенной назад появился благословенный Випасси.
Tassāpi tayo sāvakasannipātā ahesuṃ. He too had three assemblies of his saints;
Paṭhamasannipāte aṭṭhasaṭṭhi bhikkhusatasahassaṃ ahosi, dutiye ekasatasahassaṃ, tatiye asītisahassāni. at the first assembly six million eight hundred thousand monks were present; in the second one hundred thousand, in the third eighty thousand.
Tadā bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā sattaratanakhacitaṃ sovaṇṇamayaṃ mahāpīṭhaṃ bhagavato adāsi. At that time the Bodhisatta, born as the mighty and powerful snake king Atula, gave to the Fortunate One a golden chair, inlaid with the seven kinds of gems. В то время наш бодхисатта родился сильным и могучим правителем нагов по имени Атула. Он подарил благословенному Випасси золотой трон, инкрустированный семью видами драгоценных камней.
Sopi naṃ "ito ekanavutikappe buddho bhavissasī"ti byākāsi. To him also he prophesied, saying: “Ninety-one world-cycles hence you will become a Buddha.”
Tassa bhagavato bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā, bandhumatī nāma mātā, khaṇḍo ca tisso ca dve aggasāvakā, asoko nāmupaṭṭhāko, candā ca candamittā ca dve aggasāvikā, pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā sadā satta yojanāni pharitvā aṭṭhāsi, asīti vassasahassāni āyūti. The city of this Fortunate One was called Bandhumatī, Bandhumā the king was his father, Bandhumatī his mother, Khandha and Tissa his chief disciples, Asoka his servitor, Candā and Candamittā his chief female disciples, and the Bignonia (or Pāṭali tree) his Bodhi tree. His body was eighty cubits high, the effulgence from his body always reached a hundred leagues, and his age was a hundred thousand years. Город, в котором жил этот будда назывался Бандхумати... Тело его было высотой в 80 локтей, свет от него распространялся на 7 йоджан и прожил он сто тысяч лет.