Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.24 >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
АН 8.24 Далее >>
Закладка

24. Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Atha kho hatthako āḷavako pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho hatthakaṃ āḷavakaṃ bhagavā etadavoca – "mahatī kho tyāyaṃ, hatthaka, parisā. Kathaṃ pana tvaṃ, hatthaka, imaṃ mahatiṃ parisaṃ saṅgaṇhāsī"ti? "Yānimāni, bhante, bhagavatā desitāni [a. ni. 4.32; dī. ni. 3.313] cattāri saṅgahavatthūni, tehāhaṃ [tenāhaṃ (sī.)] imaṃ mahatiṃ parisaṃ saṅgaṇhāmi. Ahaṃ, bhante, yaṃ jānāmi – 'ayaṃ dānena saṅgahetabbo'ti, taṃ dānena saṅgaṇhāmi; yaṃ jānāmi – 'ayaṃ peyyavajjena saṅgahetabbo'ti, taṃ peyyavajjena saṅgaṇhāmi; yaṃ jānāmi – 'ayaṃ atthacariyāya saṅgahetabbo'ti, taṃ atthacariyāya saṅgaṇhāmi; yaṃ jānāmi – 'ayaṃ samānattatāya saṅgahetabbo'ti, taṃ samānattatāya saṅgaṇhāmi. Saṃvijjanti kho pana me, bhante, kule bhogā. Daliddassa kho no tathā sotabbaṃ maññantī"ti. "Sādhu sādhu, hatthaka! Yoni kho tyāyaṃ, hatthaka, mahatiṃ parisaṃ saṅgahetuṃ. Ye hi keci, hatthaka, atītamaddhānaṃ mahatiṃ parisaṃ saṅgahesuṃ, sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgahesuṃ. Yepi hi keci, hatthaka, anāgatamaddhānaṃ mahatiṃ parisaṃ saṅgaṇhissanti, sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgaṇhissanti. Yepi hi keci, hatthaka, etarahi mahatiṃ parisaṃ saṅgaṇhanti, sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgaṇhantī"ti.

пали english - Бхиккху Бодхи Комментарии
24.Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. On one occasion the Blessed One was dwelling at Āḷavī at the Aggāḷava Shrine.
Atha kho hatthako āḷavako pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Then Hatthaka of Āḷavī, accompanied by five hundred lay followers, [219] approached the Blessed One, paid homage to him, and sat down to one side.
Ekamantaṃ nisinnaṃ kho hatthakaṃ āḷavakaṃ bhagavā etadavoca – "mahatī kho tyāyaṃ, hatthaka, parisā. The Blessed One then said to him: “Your retinue is large, Hatthaka.
Kathaṃ pana tvaṃ, hatthaka, imaṃ mahatiṃ parisaṃ saṅgaṇhāsī"ti? How do you sustain this large retinue?”
"Yānimāni, bhante, bhagavatā desitāni [a. ni. 4.32; dī. ni. 3.313] cattāri saṅgahavatthūni, tehāhaṃ [tenāhaṃ (sī.)] imaṃ mahatiṃ parisaṃ saṅgaṇhāmi. “I do so, Bhante, by the four means of sustaining a favorable relationship taught by the Blessed One.1683
Ahaṃ, bhante, yaṃ jānāmi – 'ayaṃ dānena saṅgahetabbo'ti, taṃ dānena saṅgaṇhāmi; yaṃ jānāmi – 'ayaṃ peyyavajjena saṅgahetabbo'ti, taṃ peyyavajjena saṅgaṇhāmi; yaṃ jānāmi – 'ayaṃ atthacariyāya saṅgahetabbo'ti, taṃ atthacariyāya saṅgaṇhāmi; yaṃ jānāmi – 'ayaṃ samānattatāya saṅgahetabbo'ti, taṃ samānattatāya saṅgaṇhāmi. When I know: ‘This one is to be sustained by a gift,’ I sustain him by a gift.When I know: ‘This one is to be sustained by endearing speech,’ I sustain him by endearing speech. When I know: ‘This one is to be sustained by beneficent conduct,’ I sustain him by beneficent conduct. When I know: ‘This one is to be sustained by impartiality,’ I sustain him by impartiality.
Saṃvijjanti kho pana me, bhante, kule bhogā. There is wealth in my family, Bhante.
Daliddassa kho no tathā sotabbaṃ maññantī"ti. They don’t think they should listen to me as if I were poor.” 1684
"Sādhu sādhu, hatthaka! “Good, good, Hatthaka!
Yoni kho tyāyaṃ, hatthaka, mahatiṃ parisaṃ saṅgahetuṃ. This is the method by which you can sustain a large retinue.
Ye hi keci, hatthaka, atītamaddhānaṃ mahatiṃ parisaṃ saṅgahesuṃ, sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgahesuṃ. For all those in the past who sustained a large retinue did so by these same four means of sustaining a favorable relationship.
Yepi hi keci, hatthaka, anāgatamaddhānaṃ mahatiṃ parisaṃ saṅgaṇhissanti, sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgaṇhissanti. All those in the future who will sustain a large retinue will do so by these same four means of sustaining a favorable relationship.
Yepi hi keci, hatthaka, etarahi mahatiṃ parisaṃ saṅgaṇhanti, sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgaṇhantī"ti. And all those at present who sustain a large retinue do so by these same four means of sustaining a favorable relationship.”