Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.66 >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 7.66 Далее >>
Закладка

"Sineru, bhikkhave, pabbatarājā caturāsītiyojanasahassāni āyāmena, caturāsītiyojanasahassāni vitthārena, caturāsītiyojanasahassāni mahāsamudde ajjhogāḷho, caturāsītiyojanasahassāni mahāsamuddā accuggato. Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni devo na vassati. Deve kho pana, bhikkhave, avassante ye kecime bījagāmabhūtagāmā osadhitiṇavanappatayo te ussussanti visussanti, na bhavanti. Evaṃ aniccā, bhikkhave, saṅkhārā; evaṃ adhuvā, bhikkhave, saṅkhārā - pe - alaṃ vimuccituṃ.

пали english - Бхиккху Бодхи Комментарии
"Sineru, bhikkhave, pabbatarājā caturāsītiyojanasahassāni āyāmena, caturāsītiyojanasahassāni vitthārena, caturāsītiyojanasahassāni mahāsamudde ajjhogāḷho, caturāsītiyojanasahassāni mahāsamuddā accuggato. “Bhikkhus, Sineru, the king of mountains, is 84,000 yojanas in length and 84,000 yojanas in width; it is submerged 84,000 yojanas in the great ocean and rises up 84,000 yojanas above the great ocean.1573
Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni devo na vassati. (1) “There comes a time, bhikkhus, when rain does not fall for many years, for many hundreds of years, for many thousands of years, for many hundreds of thousands of years.
Deve kho pana, bhikkhave, avassante ye kecime bījagāmabhūtagāmā osadhitiṇavanappatayo te ussussanti visussanti, na bhavanti. When rain does not fall, seed life and vegetation, medicinal plants, grasses, and giant trees of the forest wither and dry up and no longer exist.
Evaṃ aniccā, bhikkhave, saṅkhārā; evaṃ adhuvā, bhikkhave, saṅkhārā - pe - alaṃ vimuccituṃ. So impermanent are conditioned phenomena, so unstable, so unreliable. It is enough to become disenchanted with all conditioned phenomena, enough to become dispassionate toward them, enough to be liberated from them.