Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Комментарий к Висуддхимагге, том 2 >> 14. Khandhaniddesavaṇṇanā >> Atītādivibhāgakathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Atītādivibhāgakathāvaṇṇanā Далее >>
Закладка

Sītaṃ sītassa sabhāgo, tathā uṇhaṃ uṇhassa. Yaṃ pana sītaṃ, uṇhaṃ vā sarīre sannipatitaṃ santānavasena pavattamānaṃ anūnaṃ anadhikaṃ ekākāraṃ, taṃ eko utūti vuccatīti sabhāgautuno anekattā eka-ggahaṇaṃ kataṃ, evaṃ āhārepi. Ekavīthiekajavanasamuṭṭhānanti pañcachaṭṭhadvāravasena vuttaṃ. Santatisamayakathā vipassakānaṃ upakāratthāya aṭṭhakathāsu kathitā. Janako hetu, upathambhako paccayo, tesaṃ uppādanaṃ, upatthambhanañca kiccaṃ. Yathā bījassa aṅkuruppādanaṃ, pathavīādīnañca tadupatthambhanaṃ, kammassa kaṭattārūpavipākuppādanaṃ, āhārādīnaṃ tadupatthambhanaṃ, evaṃ ekekassa kalāpassa, cittuppādassa ca janakānaṃ kammānantarādipaccayabhūtānaṃ, upatthambhakānañca sahajātapurejātapacchājātānaṃ kiccaṃ yathāsambhavaṃ yojetabbaṃ. Evaṃ utuādīnaṃ sabhāgavisabhāgatāsambhavato taṃsamuṭṭhānānaṃ rūpānaṃ santativasena atītādivibhāgo vutto, kammassa pana ekabhavanibbattakassa sabhāgavisabhāgatā natthīti taṃsamuṭṭhānānaṃ rūpānaṃ santativasena atītādivibhāgaṃ avatvā upatthambhakavaseneva vutto. Yadā pana liṅgaparivattanaṃ hoti, tadā balavatā akusalena purisaliṅgaṃ antaradhāyati, dubbalena kusalena itthiliṅgaṃ pātubhavati. Dubbalena ca akusalena itthiliṅgaṃ antaradhāyati, balavatā kusalena purisaliṅgaṃ pātubhavatīti kammasamuṭṭhānarūpānampi attheva visabhāgatāti tesampi santativasena atītādivibhāgo sambhavati, so pana na sabbakālikoti na gahito.

пали english - Nyanamoli thera Комментарии
Sītaṃ sītassa sabhāgo, tathā uṇhaṃ uṇhassa. Cold temperature is like with cold, and hot with hot.
Yaṃ pana sītaṃ, uṇhaṃ vā sarīre sannipatitaṃ santānavasena pavattamānaṃ anūnaṃ anadhikaṃ ekākāraṃ, taṃ eko utūti vuccatīti sabhāgautuno anekattā eka-ggahaṇaṃ kataṃ, evaṃ āhārepi. But that temperature which falls on the body, whether hot or cold, and occurs as a continuity in one mode, being neither less nor more, is called ‘single temperature.’ The word ‘single’ is used because of the plurality of ‘like’ temperature. So too with nutriment.
Ekavīthiekajavanasamuṭṭhānanti pañcachaṭṭhadvāravasena vuttaṃ. ‘In one cognitive series, in one impulsion’ refers respectively to five-door and mind-door consciousness.
Santatisamayakathā vipassakānaṃ upakāratthāya aṭṭhakathāsu kathitā. The explanations of continuity and period are given in the Commentaries for the purpose of helping the practice of insight
Janako hetu, upathambhako paccayo, tesaṃ uppādanaṃ, upatthambhanañca kiccaṃ. “‘Cause’ (hetu) is what gives birth (janaka); ‘condition’ (paccaya) is what consolidates (upatthambhaka).
Yathā bījassa aṅkuruppādanaṃ, pathavīādīnañca tadupatthambhanaṃ, kammassa kaṭattārūpavipākuppādanaṃ, āhārādīnaṃ tadupatthambhanaṃ, evaṃ ekekassa kalāpassa, cittuppādassa ca janakānaṃ kammānantarādipaccayabhūtānaṃ, upatthambhakānañca sahajātapurejātapacchājātānaṃ kiccaṃ yathāsambhavaṃ yojetabbaṃ. Their respective functions are arousing and consolidating. Just as the seed’s function is to arouse the sprout and that of the earth, etc., is to consolidate it, and just as kamma’s function is to arouse result as matter that is due to kamma performed, and that of nutriment is to consolidate it, so the function of those [conditions] that give birth to each material group and each thought-arising and serve as kamma and proximity-conditions, etc., for them, and the function of those that consolidate them and serve as conascence, prenascence, and postnascence conditions for them may be construed accordingly as appropriate.
Evaṃ utuādīnaṃ sabhāgavisabhāgatāsambhavato taṃsamuṭṭhānānaṃ rūpānaṃ santativasena atītādivibhāgo vutto, kammassa pana ekabhavanibbattakassa sabhāgavisabhāgatā natthīti taṃsamuṭṭhānānaṃ rūpānaṃ santativasena atītādivibhāgaṃ avatvā upatthambhakavaseneva vutto. “Because there is similarity and dissimilarity in temperature, etc., in the way stated, the pastness, etc., of material instances originated by it are stated according to continuity. But there is no such similarity and dissimilarity in the kamma that gives birth to a single becoming, so instead of stating according to continuity the pastness, etc., of material instances originated by that, it is stated according to what consolidates.
Yadā pana liṅgaparivattanaṃ hoti, tadā balavatā akusalena purisaliṅgaṃ antaradhāyati, dubbalena kusalena itthiliṅgaṃ pātubhavati. However, when there comes to be reversal of sex, then the male sex disappears owing to powerful unprofitable kamma, and the female sex appears owing to weak profitable kamma;
Dubbalena ca akusalena itthiliṅgaṃ antaradhāyati, balavatā kusalena purisaliṅgaṃ pātubhavatīti kammasamuṭṭhānarūpānampi attheva visabhāgatāti tesampi santativasena atītādivibhāgo sambhavati, so pana na sabbakālikoti na gahito. and the female sex disappears owing to weak unprofitable kamma, while the male sex appears owing to powerful profitable kamma (see Dhs-a 321). So there is in fact dissimilarity in what is originated by kamma and consequent dissimilarity in what is past, etc., in accordance with the continuity of these as well. But it is not included because it does not happen always.