Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Комментарий к Висуддхимагге, том 2 >> 14. Khandhaniddesavaṇṇanā >> Saṅkhārakkhandhakathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Saṅkhārakkhandhakathāvaṇṇanā Далее >>
Закладка

Anussāhanāvasīdanabhāvena saṃhatabhāvo thinaṃ, tena yogato cittaṃ thinaṃ, tassa bhāvoti thinatā. Asamatthatāvighātavasena akammaññatā middhaṃ. Yasmā tato eva tena sampayuttadhammā medhitā vihatasāmatthiyā honti, tasmā "middhanatā middha"nti vuttaṃ. Anussāhalakkhaṇanti ussāhapaṭipakkhalakkhaṇaṃ. Vīriyassa avanodanaṃ khipanaṃ vīriyāvanodanaṃ. Sampayuttadhammānaṃ saṃsīdanākārena paccupatiṭṭhati, tesaṃ vā saṃsīdanaṃ paccupaṭṭhapetīti saṃsīdanapaccupaṭṭhānaṃ. Akammaññatālakkhaṇanti ettha kāmaṃ thinampi akammaññasabhāvameva, taṃ pana cittassa, middhaṃ vedanādikkhandhattayassāti ayamettha viseso. Tathā hi pāḷiyaṃ "tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā. Tattha katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā"ti (dha. sa. 1162-1163) ca ādinā imesaṃ niddeso pavatto. Onahanaṃ viññāṇadvārānaṃ pidahanaṃ. Līnatā līnākāro ārammaṇaggahaṇe saṅkoco. Yasmā thinena cittasseva saṃhananaṃ hoti, middhena pana vedanādikkhandhattayassa viya rūpakāyassāpi, tasmā taṃ pacalāyikāniddaṃ paccupaṭṭhapetīti pacalāyikāniddāpaccupaṭṭhānaṃ vuttaṃ. Arati pantasenāsanesu, adhikusaladhammesu ca arocanā. Vijambhikā vijambhanasaṅkhātassa kāyaduṭṭhullassa kāraṇabhūtā saṃkilesappavatti. Arativijambhikādīsūti ca ādi-saddena tandiādīnaṃ gahaṇaṃ. Nipphādetabbe payojane cetaṃ bhummavacanaṃ.

пали english - Nyanamoli thera Комментарии
Anussāhanāvasīdanabhāvena saṃhatabhāvo thinaṃ, tena yogato cittaṃ thinaṃ, tassa bhāvoti thinatā.
Asamatthatāvighātavasena akammaññatā middhaṃ.
Yasmā tato eva tena sampayuttadhammā medhitā vihatasāmatthiyā honti, tasmā "middhanatā middha"nti vuttaṃ.
Anussāhalakkhaṇanti ussāhapaṭipakkhalakkhaṇaṃ.
Vīriyassa avanodanaṃ khipanaṃ vīriyāvanodanaṃ.
Sampayuttadhammānaṃ saṃsīdanākārena paccupatiṭṭhati, tesaṃ vā saṃsīdanaṃ paccupaṭṭhapetīti saṃsīdanapaccupaṭṭhānaṃ.
Akammaññatālakkhaṇanti ettha kāmaṃ thinampi akammaññasabhāvameva, taṃ pana cittassa, middhaṃ vedanādikkhandhattayassāti ayamettha viseso.
Tathā hi pāḷiyaṃ "tattha katamaṃ thinaṃ?
Yā cittassa akallatā akammaññatā.
Tattha katamaṃ middhaṃ?
Yā kāyassa akallatā akammaññatā"ti (dha. sa. 1162-1163) ca ādinā imesaṃ niddeso pavatto.
Onahanaṃ viññāṇadvārānaṃ pidahanaṃ.
Līnatā līnākāro ārammaṇaggahaṇe saṅkoco.
Yasmā thinena cittasseva saṃhananaṃ hoti, middhena pana vedanādikkhandhattayassa viya rūpakāyassāpi, tasmā taṃ pacalāyikāniddaṃ paccupaṭṭhapetīti pacalāyikāniddāpaccupaṭṭhānaṃ vuttaṃ. Because the paralysis (saṃhanana) of consciousness comes about through stiffness, but that of matter through torpor like that of the three aggregates beginning with feeling, therefore torpor is manifested as nodding and sleep.
Arati pantasenāsanesu, adhikusaladhammesu ca arocanā.
Vijambhikā vijambhanasaṅkhātassa kāyaduṭṭhullassa kāraṇabhūtā saṃkilesappavatti.
Arativijambhikādīsūti ca ādi-saddena tandiādīnaṃ gahaṇaṃ.
Nipphādetabbe payojane cetaṃ bhummavacanaṃ.